A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 165
1402 A DESCRIPTIVE CATALOGUE OF yatra yasminyudhisthirapakse yogisvarah sarvayogasiddhanamisvarah sarvajnah sarvasaktirbhagavan krsnah bhaktaduh svakarsanastisthati narayanah | yatra partho dhanu- rdharah gandivadhanva tisthati arjuno narah | tatra naranarayanadhisthite tasmin yu- dhisthirapakse srih rajyalaksmih, vijayah satruparajayanimitta utkarsah, bhutih uttarottaram rajyalaksmya vivrddhih, dhruva avasyambhaviniti sarvatra anvayah | nitirnayah evammameti niscayah | tasmadvadha putravijayasam tyaktva bhagavadanu- grahitaih laksmivijayadibhagbhih pandavai saha sandhireva vidhiyatamityabhi - prayah || * kandatrayatmakam sastram gitakhyam yena nirmitam | adimadhyantasattesu tasmai bhagavate namah || srigovindamukharavindamadhurantvistam mahabharate gitakhyam paramam rahasyamrsina vyasena vikhyapitam | vyakhyanam bhagavatpadaih pratipadam srisamkarayaih punah vispastam madhusudanena munina svajnanasiddhayai krtam || iha yo'sti vimohayanmanah paramanandaghanassanatanah | gunadosabhrdesa eva nastrnatulyo yadayam svayanjanah || sriramavisvesvara madhavanam prasadamasadya maya gurunam | vyakhyanametadviditam subodham samarpitam taccaranaravinde || Colophon: iti sriparamahamsaparivrajakacaryavisvesvara sarasvatipujyapadasisyasri- madhusudanasarasvativiracitayam bhagavadgitagudharthadipikayamastadaso'dhyayah ||