A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 64
THE SANSKRIT MANUSCRIPTS, nirmama nirahankara nissankalpavikalpanah | yatha jivanti ce " ■ ktistathocyate || 1301 purvardhe sriramasamadhi pradarsana vyajena ttamadhikarinah sravanavrttiparipa- tkarajnanodayena paramapade sakrdvisrantirbhavatiti " - darsitam | tasya daivat punarvyutthane'pi yatha aviratam ta tiranayasena sidhyati | tathottara bhumikaropanayottarardhamidamarabhyate | atradau ramah " " aham mameti samvidan na duva ( kha ) ta . vimucyate | asamvidan vimucyate yadipsitam tadacara || ityam (iti tva )duktam ; tatra sarvakalpanatyage kalpanadhinadehadharanadivyava- harasiddhim sankate naiskarmyaditi | dehe pranadisvahantadikalpanatyagaddhetoh naiskarmyat sarvakriyopara- mat he (de )hadharakapranadicestopara me dehinastanurasu patati | atah etat tvaduktam | tasya jivatah | vyavaharadi katham sambhavatityarthah || 1 || End : (mu ) svamin tava prasadena uttirno'ham bhavambudheh | apuritajagajjalam sthito'smi gatasamsayah || 24 || yatsarvam khalvidam brahma tajjalaniti va sphutam | srutya om • samni tasmai brahmatmane namah || 25 || Colophon: iti srimaharamayane nirvanaprakarane balakande moksopaye devahutoke satasahasyam samhitayam vasisthe brahmadarsane ninottarardhe ekonavim satyuttaradvisatatamah sargah || nirvanaprakaranam sampurnam || 219 ||