A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 300
1198 End: A DESCRIPTIVE CATALOGUE OF ityekasyapi paryaya lingayatra prthakkatah | prayogatprayaso lingamudantassamsaye puman || sandigdhadvivaco'ntam kli na syadbahuvaco'ntake | samase syuh prthaksarve sabdam bahuvaco'ntake || na purvasabdabhagatra punastvantamathaditah | iti paribhasa || svargo nakassuravasa urdhvalokah phalodayah | sai (sau ) riko bhogabhumistri divi dyausca trivistapam || anekamitisabdasya tadvisesasya caikata | sankhyarthassyadbahuvriheryathaneka vadhuriti || viro (dhe ) purvadaurbalyam la (lo ) katassesamunnayet | iti samanyanyayah || sarve janarasahasrasya yugapadvaktumudyatah | na kalamapi bharatya bruyurvarsasatairapi || iti yatijanasanghapujitaprithitayasa bhuvi yadavaprakasah | vyaracayadabhidhanasastrametat saha vacanairasaha lidasana hena || etam krtamastabhiruktakandaih bhutakharupairiva namamalam | dhattam visale hrdaye murarih svam vaijayantimiva vaijayantim || evam suksmanyayanirnitasabdaissarvarthanam vyanjako'sau nibandhah | samvittinam bhusanam satkavinam praptah param vaijayantinighanduh || nanavidyavedyavagralamalamurte (rta ) vedam vedayanti trivedyah | bo (ro ) ddhum buddhidhvamsa kadhvantacakra (kram ) prajnau jne (saijne ) ya vaijayanti jayanti ||