A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 259
THE SANSKRIT MANUSCRIPTS. yatkrtam surasimhena namalinganusasanam | ta tatrasthayah padavalya vivrtirvaksyate maya || 1. yasya jnanadayasindhoragadhasyanagha gunah | sevyatamaksayo dhirasta sriyai camrtaya ca || 1157 vya - he dhirah vidvamsah | yasya gunah | anaghah nirmalah | sa devah | sriyai ca amrtaya ca laksmyai ca moksaya ca | savya- tam aradhyatam ; bhuktimuktiphalavaptya ityarthah | kimvisistasya ? jnanam ca daya ca tayossindhuh tasya jnanadayasindhoh | agadhasya visayalipsarahitasya | kimvidhah ? aksayah ksayarahitah | sloko'yam samudrapakse'pyuhaniyah | asya visnoh ksayo nivasah- aksayah | End : 2. samahrtyanyatantrani sanksiptaih pratisamskrtaih | sampurnamucyate vagairnamalinganusasanam || satsamjnakastrisu sama yusmadasmattinavyayam | satsamjnakah sakarantasca [:]nna (na) karantasca sankhyasabdah, yusma- dasmacchabdau ca, tinantasca sabdah, avyayasamjnakasca sabdastrisu li- ngesu samah ekarupah ; linganibandhanarupavisesarahita ityarthah | satsam- jnaka yatha ---panca bana ( 1 ) :, panca vastriyah, panca phalani | yusmada- smacchabdau yatha--tvam puman tvam stri, tvam napumsakam ityadi ; aham puman, aham stri, aham napumsakam | tinanta yatha -- sa tisthati, sa tisthati, tattisthatityadi | avyayasamjnika yatha -- nana purusah, nana- striyah, nana rupani | param virodhe asminsa (nva )rge purvaparavirodhe sati param paralingam bhavati | sesam ta (tu ) jneyam sistaprayogamta ( gata ) : |
