A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 87
THE SANSKRIT MANUSCRIPTS. 988 iti haryukteh tatra gunapradhanabhavo viparito drsta iti tadarthah | tadvisesanavisesyabhavavyatyasa ityahuh | End : klesa iti | yadyapyaca (ci inu ) ityadau ina ityeva siddhe khoriti nirdesasya jnapakatvaparabhapyapramanyadena ityadau tadasrayananna klesa iti pratiyate ; tathapi tayossangrahaya samanyasastrapranayanena tanmadhyapa tinah sampadestyage klesa iti bhavah | durjneyata ceti ampratyayavaditi- sutriyakrngrahanasamarthyagamyatvaditi bhavah | nanu [ u ] sa ( da ) se ityadau uradatvasampannarephasakarayoh haladih sesa iti lopatpurvam | No. 1426. laghusabdendusekharavyakhya . LAGHUSABDENDUSEKHARAVYAKHYA. Substance, palm-leaf. Size, 14 x 18 inches. Pages, 116. Lines, 8 on a page. Character, Grantha Conditon, injured. Appearanen, nowTo the end of Karaka; a portion in the middle of Sabdadhi; kara is wanting. An anonymous commentary on Laghusabdendusokhara. Beginning : balavattvaditi | balavatisabdasya taddhitantatvena gunavacanasamjnakatva- bhavat tvatalorityasyapraptya katham pumvadbhava iti cintyamevaitat | sa- manye napumsakamiti va kathancitsamadheyam | kosaditi | na ca kosasya namalinganusasanatvena dhatoh kosadanucito'rthanirnaya iti vacyam ; paripurvakabhuprakrtikapratyayantamatrasya paribhava ityupalaksanam ; paribha (rau bhuva ) iti tu tatraiva tatparyagrahakamityasayat | ita sadrseneti | idam ca vyaktipakse, jatipakse tu laksananupayogah | igadisu itvabhave'pi ja