A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 86
982 A DESCRIPTIVE CATALOGUE OF End: caritarthamiti | nanu sthanivatsutrasthasekhararitya punarabhyasasamjnayam doso durva (ra) iti cenna ; abhyasasamjnapravrttikale ityasya tatprayojaka- dvitvapravrttikale ityarthenadosat | kaiyata iti | atra ayajiti tu pra- guktam | iti halsandhih | sajatyaditi | varnasca neti bhavah | samadrsyavyavrttih ? | hiyamanarupana (na ) m | No. 1425. laghusabdendusekharavyakhya . LAGHUSABDENDUSEKHARAVYAKHYA Substance, palm-leaf. Size, 15} * 1 1/2 inches. Pages, 138. Lines, 8 on a page. Character, Grantha, Condition, injured. Appear. ance, old.. Breaks off in Bhvadi in Uttarardha. A commentary on the Laghusabdendusokhara of Nagosabhatta. The author is not known. Beginning : srautramiti | srot (triyara ) chando 'dhite ityanena chandasabdat ghani krte srotradesaca nipatyate, tasya yuvadigane pathitena srotriyasya yalo - pascetyanena yalope srautramiti | tatra yadyapi yalope ikarasya ca lope sanniyogasistanyayena srotradesasyapi nivrttih prapnoti ; tathapi tasya ghanpratyayasanniyogasistataya tatsthanikadesavayavayakaralope avasistakare ( bhage ) tattvasya sattvena yasyeti lope ha (e) neya iti vattatsiddhiritya - sayat | vedadhyayanakartrtvamiti | yadyapi tadadhite tadvedetyadau kriya- pradhanyasyaiva pratitya idamasangatam ; tathapi kacidgunapradhanatvamarthanama- vivaksitam ityupakramya - akhyatam taddhitarthasya yatkicidupadarsakam | gunapradhanabhavasya tatra drsta viparyayah ||