A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 252
832 A DESCRIPTIVE CATALOGUE OF rdasyam va prataragnihotram hutva prananayamya sankalpah - aindragnena niru- pasubandhena yaksye | samaropya devayajanam gatva mathitvopavarohyayatane nidhaya, vidyut | athanisankalpah -- savitramagnim cepye svarga lokamavapnavani iti uktva sarkaranamupakalpanam pancasitisatamityadi | End : mantrena pratigrahah samutkramyetyadinirudhapasubandhavat brahmanatarpana- ntam anantare sautramanya va pasau nitye kamye cahine satre vidhi - yate | santisthate savitrah || Beginning : kathakacayane naciketam - etena naciketavyakhyanam ---- tasya karma caturdasyam va prataragnihotram hutva, vidyudasi | athagrisankalpah -- punah prananayamya naciketamagnim cepye svarga lokamavapnavaniti | upakalpanakale ekavimsatihiranyestakah tatsankhya sarkaranam vopakalpanam | End : agni vaci sritah | antastisthatvamrtasya gopah ityanuvakasama - bruyat | agniraupayajanityadi samanam savitravat maitravarunya- miksa ca || samapto naciketah || Beginning : kathakacayane caturhotriyam- - va pratah " etena naciketa ( tena ) caturhotra (:) vyakhyatah- - tasya karma caturdasyam pasusankalpah, samaropya devayajanam gatva nidhaya, vidyudasi | athani sankalpah --- caturhotra manim cepye svarga lokamavabhavaniti | yavatpadam hiranyestakah yajusmatyah .