A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 206
686 A DESCRIPTIVE CATALOGUE OF Contains the commentary of Talavrntanivasin on the first 8 Prasnas. It opens in the 3 rd Patala of the I Prasna and breaks off in the 4 th Patala of theVIII Prasna. Beginning : pindapitryajnasya karma - yasminnahani candrama na drsyate tasminnahanya parahne pracinaviti prathame prayoge pindapitryajnamarasye, tena masi masi yaksye | pindapitryajnena yaksye iti kecit | pindapitryajnena sarvada yaksya iti | etadeva prathame ca | vidyudasi | drstacandrayam pratipadyaparahne daksi- nagnimeva (a)dhvaryuh pracinaviti apam medhyam yajniyamiti sakrdacchinnam bahiraharati | ** iti trtiyah patalah || amavasyayam ratryam svavidhanadedhodakadinapi svayamevahrtya yava - gvagnihotram juhoti sannayan | asannayato yavaguniyamam sthaligatasya sesasya nidhanam sayamagnihotre hute'ninam paristaranam na sabhyavasathya (thya ) yo- rityupadesah | iti * . astamah patalah . * esa traividyavrddhena talavrntanivasina | somapena krta vrttih prayogasya pradipika || prathamah prasnah samaptah || vedikaranam - purvedyuramavasyayam vedim krtva prasatanamapi krtva devasya tvetyadi brahmannuttaramityantah (ntam ) purva kuryat | atra mantrena sphayamadaya- bhimantrya samsrsya brahmannuttaramiti sampresah | paurnamasyantu yathakramameva devasya tva a dada iti sphayamadatte ||