A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 165
THE SANSKRIT MANUSCRIPTS. 745 vyakrtinirmitaviditanmunivaryamstrinnamaskurve | gurumapi samastimesam vande sriramayajvanam || taittiriyakasakhanusarini vidusam mata | viracyate dhiyasuddhayai svarasiddhantacandraka || kastam vyakaranam patanjalirapi praha sma tatrapyasau durjnana matimadbhirapyatitaram kasta svaraprakriya | vaisa sa ka malimasa mama matirmanda tathapya (pyutsa ) he yanmahyam dayatetarannirupadhirasriramabhadro guruh || niscitya svarasastratattvamakhilam bhasyadibhirbhaskara- dyacaryaracitam vibhagya- suciram bhasyam srutinamapi | yaccakanksitamatra naiva kathitam tat pratisakhyadibhi- ssamgrhya grathita mude'stu vidusamesanavadya krtih || nyakkrtapurvanibandha satkrtasatsampradaya ramaniya | kasya na modam tanute krtiresa - mrdupadavaliracita || amnaye ye pravinah paricayarahitah prayasaste- ye syustatrapi daksassithilaparicayaste svaraprakriyayam | irsyandhah ke'pi tatrapyadhikaparicayah kintu santo'nasuyah .. prthvyam bhaveyuh kati cana saphalo yatra yatno madiyah || uccairudattah | ukalo'jjrasvadirghaplutah iti sutradajityanuvartate, uccairityadhikaranasa- ktipradhanamavyayamurdhvasabdasamanarthakam ; taccatra talvadisthanasambandhinyurdhva- bhage vartate | talvadisu hi sthanesu auttaradharyena vyavasthita bhagah | adhikaranatvasya kriyampeksatvadyogyataya nispattikriyalabhah | tadayamarthah talvadisthanordhvabhage nippanno'nu (ju ) dattasamjna iti |