A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 69
326 Beginning : A DESCRIPTIVE CATALOGUE OF namo bhagavate tasmai sarvatah paramaya te | sarvapranihrdisthaya vamanaya namo namah || amno visnum sada dhyayan trine'ni naciketakam | yah srayati sa tu prapya svargam tatra bhayatigah || upya manvantaram kalamamrtatvam bhajet kramat | iti brahmasare || icchan vajasravo bhaktaca dadau sarvasvadaksinam | auddalakabahmanebhyo dadau gava nirindriyah || mandatvapi na te gavo datavya idrsa iti | uvaca putrastam balastam sasapati (papi ) ta []svayam || sva (sa) jagama yamam balo brahmacari yamasya tu | patnya sampujyamano'pi jagrahadhyadikam na tu || agate tu yame praha yamam sodakamahara | ityuktah sa yamastantu sampujyadaharatrayam || saumanasyam pituscaivam naciketagrigam harim | mukte sthitanca tam visnumiti pradaddaratrayan || iti gatisare | agyatvadaninamasau naciketabhigo harih | loko visnuranantasya tadjnanannitya apyate || pratistha sarvalokasya sa visnussarvahrtah | sa esa lodi tam jnatva mucyate dhruvam || iti ca | * $ ya istikah ya istika devatah | istikandevatavisnusasthayuttarasatatrikam |