A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 59
316 A DESCRIPTIVE CATALOGUE of khyasitah | tasyasya karmakandena saha sambandho'bhidhiyate | sarvo'pyayam vedah pratyaksanumanabhyamanavagatestanistapraptiprakasanaparah * * * dvirvacanamuktaprastava parisamaptipradarsanarthamiti | ityetareyopanisadvivarane trtiyo'dhyayah * purvadhyaye parisamatam karma saha parabrahmavisayavijnanena saipa karmano jnanasahitasya para gatih ukthavijnanadvarena upasamhrta | etatsatyam brahma pranakhyamesa eko deva etasyaiva pranasya sarve deva vibhutayah etasya prana- syatmabhavam gacchan devata api yanti ityuktam | so'yam devatapyayalaksanah parah purusa esa moksassa cayam yathoktena jnanakarmasamukhayasadhanena praptavyo natah paramastityeke pratipannah | tan niraciki puruttaram kevalatmavidyavi- dhanarthamatma va ityaha | katham punarasambandhi kevalatmajnanavidhanartham uttaro granthah iti gamyate anyarthinavagamata . * * ** * aho vicaranapurvam yasmadidamityeva yatsaksadaparoksam brahma sarvantara- mapasyanna paroksena tasmadidam pasyatitiीndro nama paramatma indro ha vai nama prasiddha loke isvarastamevamidandram samtamindra iti paroksabhidhanenacaksate brahmavidasamvyavaharartham pujyatamatvat pratyaksanamagrahanabhayat | tatha hi paroksapriyah paroksanamagrahanapriya itra evam hi yasmadevah kimu sarvade- vanamapi devo mahesvarah | dvirvacanam prakrtadhyayaparisamaptayartham || ityetareyopanisadvivarane caturtho'dhyayah End: tathaitenaiva prajnanatmana purva vidvamso amrta abhavan || tathayamapi vidyane tenaivasmallokadutkamya amuminsvarge loke sarvankamana tyamrta- stambhavadityamiti vyakhyatam ||