A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 59 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

316 A DESCRIPTIVE CATALOGUE of khyasitah | tasyasya karmakandena saha sambandho'bhidhiyate | sarvo'pyayam vedah pratyaksanumanabhyamanavagatestanistapraptiprakasanaparah * * * dvirvacanamuktaprastava parisamaptipradarsanarthamiti | ityetareyopanisadvivarane trtiyo'dhyayah * purvadhyaye parisamatam karma saha parabrahmavisayavijnanena saipa karmano jnanasahitasya para gatih ukthavijnanadvarena upasamhrta | etatsatyam brahma pranakhyamesa eko deva etasyaiva pranasya sarve deva vibhutayah etasya prana- syatmabhavam gacchan devata api yanti ityuktam | so'yam devatapyayalaksanah parah purusa esa moksassa cayam yathoktena jnanakarmasamukhayasadhanena praptavyo natah paramastityeke pratipannah | tan niraciki puruttaram kevalatmavidyavi- dhanarthamatma va ityaha | katham punarasambandhi kevalatmajnanavidhanartham uttaro granthah iti gamyate anyarthinavagamata . * * ** * aho vicaranapurvam yasmadidamityeva yatsaksadaparoksam brahma sarvantara- mapasyanna paroksena tasmadidam pasyatitiीndro nama paramatma indro ha vai nama prasiddha loke isvarastamevamidandram samtamindra iti paroksabhidhanenacaksate brahmavidasamvyavaharartham pujyatamatvat pratyaksanamagrahanabhayat | tatha hi paroksapriyah paroksanamagrahanapriya itra evam hi yasmadevah kimu sarvade- vanamapi devo mahesvarah | dvirvacanam prakrtadhyayaparisamaptayartham || ityetareyopanisadvivarane caturtho'dhyayah End: tathaitenaiva prajnanatmana purva vidvamso amrta abhavan || tathayamapi vidyane tenaivasmallokadutkamya amuminsvarge loke sarvankamana tyamrta- stambhavadityamiti vyakhyatam ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: