A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 117 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

THE SANSKRIT MANUSCRIPTS. 8 1 215 vyakhyasyamah | prajapayam kandam | taminibhirdahanti yajnapatrai- sreyapi viniyogah | tatra preाhavatine juhva juhoti pareyuvamsamiti | pareyuvamsam | ukaraschandasah | bahvacah pareyivamsa mityeva pathanti | praninam subhasubhaniriksanartham tata ito gacchantan | kaman (kah ) prati | pravano mahinu pravase (anuh prate ) rathe | prakrstarthavrteh prasabdacchandati dhatvartha iti varih| satam cai ] tam ( camnan ) strilingan| prakrsta manusyajatih dharmadisaptapuru- paryasambandha tatprakarsah | pravata iti copalaksanan | udyato nivata ityapi drastavyam| udga (ga)ta devajatih | mahih bhautika manusyajatih prati pare- yuvamsam tabhya eva ca bahubhyah pantham panthanam anapaspasana | ano- rukarasya akaraschandatah | ukarameva bahvacah pathanti | spasatirjnanarthah spasa iti cara ucyante | cara jnatarah paravrttantanam | tasya sanaci sapah sradvirvacanam | anupurvyena janantah ayamasya margo'yamatya marga iti | * * * Colophon :- iti caturthaprapathake dvadaso 'nuvakah purnah || pancamaprasnah | atha rahasyavidya prastuyate | brahmajnanam pradhanamatropadisyate | sarvakama- . vaptirapavargasca phalam so'े sarvan kaman saheti sravanat | parartha- tvat phalasrutirarthavada iti cenna pararthatvabhavat | nanvidamasti atma- vare drastavya ityadi | tatreyam stutih phalasya vidhayika syat | prakaranabhave kathamaspastadarthyamiti cenna | sarvavedantapratyayanamaika vidyata * * yuktanantu upasamhrtasarvarthanam na drastrdrastavyadarsanavibhagonmesah | tasma- saccidanandatmano brahmana upanisadya eva siddhirityaupanisadam kandama

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: