A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 89
THE SANSKRIT MANUSCRIPTS. 187 sabdam vedatmanam brahmane kalpadau dadatiti rudrah | manyave manyuh krodhah krodhatmika tava saktih santarupa bhavatu || dhyanam | akarnakrste dhanusi jvalantim devimisu bhavati sandadhanam | dhyayenmahesam mahaniyavesam devya yutam yogatanum yuvanam || End: ekaratramupavasam krtva ekaratrapatassiddho bhavati | yam yam kamam prarthayate tryaham japtva tam tam labhata ekam ca yajustrayam samantram vyasta snca japedyathakamaphaladam purascaryanantaram yathakrcchradvayam japitva ekadasasahastram japah etatsarvam pascimadvare sivalaye kartavyam | dhyanam | vrsadhirudham devesa sarvalokaikakaranam | dhyayedbrahmadibhih stutyam parvatisahitam sivam || japamatrena sarvasiddhirbhavati | trisavanasnayi japitva pancapatakat puto bhavati | Colophon : iti vidyaranyaviracite yajurvedabhasye srirudra ekadaso'nu vakah || yavajjivam pranavamathavavartayedrudriyam va yajurvedam vasatimathava varanasyam vidadhyat | tyaktva lajjam kalimalakulacchedakanirayedva visnornamanyanisamathasva muktiresa caturdha || caturnamapi vedanam satarudriyamuttamam | ekadasanuvakanamastamam cestadayakam || catvarimsanmanunantu sanmantrassiddhidayakah | tanmadhye jivaratnam syat siva ityaksaradvayam ||