A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 29
THE SANSKRIT MANUSCRIPTS, devatadhyaya brahmanabhasyam || vagisadyah sumanasah sarvarthanamupakrame || * * samhitopanisadvamso grantha astavitiritah || tatradya brahmanagranthah catvaro vyakrtah pura | devatadhyayasamjnastu grantho vyakriyate 'dhuna || samnam nidhanabhedena devatadhyayanadayam | grantho'pi namato 'nvarthat devatadhyaya ucyate || tatradye bahudha sanam devataparikirtanam | dvitiye chandasam varnah tesameva ca devatah || trtiye tanniruktisretyevam khandarthasangrahah | 127 tatradau samnam nidhanabhedena taddevatabhidhanaya ta evanukramati || agnirindrah prajapatih somo varunastvastangirasah End: dustata durupayuktadityadiko 'yam mantrah | svastyastu mangalani bhavantu | dviruktirdevatadhyayaparisamaptyartha prarthanayamadararthi ca || iti deva - tadhyaya brahmanabhasye caturthah khandah || vedarthasya prakasena tamo hardam nivarayan | pumarthamscaturo deyadvidyatirthamahesvarah || iti devatadhyayabrahmanabhasyam samaptam || samhitopanisadvahmanabhasyam || evam ca brahmavidyaya mukhya upanisacchabdah tatpratipadaka brahmane vartate | evam samhitopanisacchabdo'piti krtva adhyapakaih samhitopanisadidam