A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 28
126 A DESCRIPTIVE CATALOGUE OF tatkataksena tadrupam dadhadbukamahipatih | adisatsayanacarya vedarthasya prakasane || ye purvottaramimamse te vyakhyayatisangrahat | krpalussayanacaryo vedartham vaktumudyatah || vyakhyatau rgyajurveda samavede'pi samhita | vyakhyata brahmanasyatha vyakhyanam sampravartate || astau hi brahmana granthah praudham brahmanamadimam | sadvisakhvam dvitiyam syat tatah samavidhirbhavet || arseyam devatadhyayo bhavedupanisattatah | samhitopanisadvamso grantha astavitiritah || praudhadibrahmananyadau sapta vyakhyaya cantimam | vamsakhyam brahmanam vidvan sayano vyacikirsati || asminbrahmane krtsnasamavedagatrnam pravrttirucyutpadanaya sampra- dayapravartaka rsayah pradarsyante | tatra prathamam sarvatra granthadau parampara - gurunamaskarah kartavya iti sutrayitum brahmadiparamparagurunamaskaram darsa- yati | namo brahmane namo brahmanebhyah End: * evam vilaksanam rsiparamparam darsayitva radhangautamadarabhya vamsah samana ityuhah | samanam param samanam paramiti paramavasistam radhadibrahmaparyantam rsijatam samanam | abhyasah adararthah brahmanasamaptyarthava | vamsaba- hmanabhasye trtiyah khandah || harih om || iti vamsabrahmanabhasyam samaptam | ityastamabrahmanabhasya samaptam ||