A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 71
THE SANSKRIT MANUSCRIPTS. iti rgveda brahmane trtiyadhyaye trtiyah khandah || * * * 65 aitareya brahmane trtiyadhyaye sasthah khandah | samaptasca trtiyadhyayah || somapravahaka agnimandhaniya rcastatha | atiya (thya ) tadvisesagnisca (?) trtiyadhyaya iritah || atha pravargadayo vaktavyah | iti srimadhaviye vedarthaprakase aitareyabrahmane caturthadhyaye navamah khandah | samaptasradhyayah || abhistopasattanunaprapyaya nihnavah kathitah | vasambhara vrtopayanameva ca ! atha somakrayadya vaktavyastam kratum vaktumakhyayikamaha - iti madhaviye vedarthaprakase aitareya brahmane pancamadhyaye caturthakhandah samaptascadhyayah | samapta ca prathamapancika || rajakiyabrahmanamuttamadau vaheh pranitipratipadikasca | tatha havirdhana nivartanadi (rddha ) agreva somasya ca ya rcarasyuh || atha sasthadhyayenisomiyapasurvaktavyah iti madhaviye vedarthaprakase aitareya brahmane sasthadhyaye dasamah khandah | samaptah sasto'dhyayah | yupo'tha yupanjanamapya evam paryamayupapamathasci | pasoh purolasavivirmanata vanaspatih sastha ilasrtisca || atha saptamadhyaye pasusesaprataranuvakau vaktavyau || iti sri 9 saptamadhyame'stamah khandah |