Studies in Indian Literary History

by P. K. Gode | 1953 | 355,388 words

The book "Studies in Indian Literary History" is explores the intricate tapestry of Indian literature, focusing on historical chronology and literary contributions across various Indian cultures, including Hinduism (Brahmanism), Jainism, and Buddhism. Through detailed bibliographies and indices, the book endeavors to provide an encycloped...

8, 9. Fragments of Poems pertaining to King Sambhu, Son of Shivaji

Warning! Page nr. 68 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

More than two years ago Mr. K. N. Deshapande, B. A., LL. B., pleader, Kolhapur, discovered two fragments of Manuscripts, one Sanskrit and the other Marathi, in the records of the Rajopadhye family of Kolhapur and he was kind enough to prepare copies of them and forward them to Mr. G. S. Sardesai, B. A., Editor, Peshwa Daftar. In the meanwhile I published in the Annals Vol. XVI, pp. 262-291 my paper on Hari Kavi, the Court-poet of King Sambhaji and his Works. As some of the fragments of the Mss copied by Mr. Deshapande contained new material about the reign of the same Maratha King Sambhaji and appeared to form portion of some unknown complete poems, Mr. Sardesai desired that I should publish these fragments with their critical analysis. I gratefully agreed to this suggestion and wanted to avail myself of the originals of the copies prepared by Mr. Deshapande. As, however, I failed to secure the originals, I have thought it advisable to publish the copies as they have reached me, with a view to facilitating my critical analysis of these fragments and at the same time guarding against permanent loss of this important material. I wish to draw the attention of research students to these fragments to enable them to trace the whole works of which these are portions. My critical analysis of these pieces will have to wait till their publication in suitable instalments. With these remarks I present to the readers the following first instalment of the Sanskrit fragment in question. " sri govimda || kavimdra uvaca || - atha proddamavirasrih sambhurajo mahabali || sabhamagadvinodena kasmimscidapi vasare || 1 || prakrtinam natigrhan mahanamdabharalasah || simhasane visesena viraraja suremdravat || 2 || aat rahah samaviksya nanalaksanalaksitah || upadhyayan dvijasresthan mamtrikan tamtrikanapi || 3 || kavisvaran pamditamsca siddhan yogisvaranapi || samajikan mamtrivaran pradhanan pradhanaprathan || 4 || *Annals of the B. O. R. Institute, Vol. XVIII, pp. 287-295.

Warning! Page nr. 69 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

56 sida of ins Studies in Indian Literary History munisvaran japakamsca yayajukan tapasvinah || ( caturvarnyabhavan kamscit mitranyapi ca kanicit || ) aptansuhrdvamdhavamsca matulan salakanapi || svasuran gotrapurusan kulinanapi manavan || 5 || bahusrutan sabhastaranahuyavivadadvacah || 6 || sambhuraja uvaca || ai Inerge jita bhavatsahayena durmada ripavo maya || sahaja krtrimascaiva svasahayaih samavrtah || 7 || karbara iva duhsadhyah samalah saphiramginah || imgrajasca valamdeja araba barbara api || 8 || purutkalai kanilayah surah parijitah punah || samamtah pherupadavimagatah saranarthinah || 9 || tustikah suskamukha digamtaranyamasritah || vaijapuriyah sahayye yacayamti balam mama || 10 || bhaganagaranatho'pi nathate maddayam sada || ogasahayekosau kimciddarpam vahatyaho ||| 11 || dinmara madbhatatopa niriksanabhayakulah || svabahutejo nindanto dapayamti karan muhuh || 12 || girikamdarasamcara bhilla malla ivoddhatah || 4 matpratham prabhavatyuccairvacasa manasapi ca || 13 || pumdah pracamda dodamdakamdatamdavakhamditah || akhamdakhamdaso dasabhavamakalayamtyuta || 14 || sada madabharodagrah pilegarah praharinah sada nitamjaliputa nivasamti mamamgane || 15 || mamakam katakam viksya katakah kathina api || mameva samprapadyante saranam saranarthinah || 16 || sastisamasraya baradesasthah kepi bhubhujah | matpratapagnisamtapta nidram nopalabhamsyuta || 17 || saunuravasinah kepi vara nrpakadambake || mogala madbhatairbhuyah pragrhita galagrahaih || 18 || pamjabinastabdhaparakramatamagatasciram || samudratirasamsthana abhirah sevanonmukhah || 19 || binurasrayasamjatapratapagnimahojjvalah || prayacchamti karam sasvadbhita madbhatasamgare || 20 || somdhekara nrpasrestha jamgamah paramoddhrtah || prapujayamti mameva hitva pakhamdamutkatam || 21 || ma odi jo ammon bedoner avad durg Toda

Warning! Page nr. 70 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Poems pertaining to Sambhaji atidurgamadurgastha narasimhah praharinah || bhita bata sadativa vasanti svagrhamtare || 22 || pharasinah samakranta vikramtah samgare dalam || mamakaih sakalaih suraih sagaramtaracaribhih || 23 || trinejasciraratraya vitrasitapara api || ahopurusikam kamcinna vahati mamagratah || dunolah kalitah sesapakhamdah khamdamutkatam | 24 || adadamti vinodena jalpato mamaka iti || 25 || dhogbhaka pranayaprahva bahvalapavivarjitah || madbhaktimanugacchanti prayacchamti dhanam bahu || 26 || 47 camjicamjavarapuraprakarantaravartinah || katakam mamakam viksyaratam tyanamdasambhrtah || 27 || kaddina dinavadanah sadane madbhayam sada || visesayamti viratah simdhumargadanekadha || 28 || vilaksanah komkanakah pratiksanamaharnisam || sulaksananyabhyasamti madbhatanam samagamat || 29 || nanemavalakah kepi surah paravidambakah || madagresaratam prapya dhavanti vinatanti ca || 30 || tatha povanemadhyasthah prasastah samgaresvalam || virah pravira durgani raksayanti hita mama || 31|| paudekhoraikanilayah salaya maddhite sada || maddattam dhanamasadya prananujjhati samgare || 32 || mumthekhoragrhah kepi bhatah protkata maninah || asamsayanti maddhastaddhanam vijayameva ca || 33 || mulaisikasthitah prodyadmananamasamardhitah || madiyena prabhavena ramanti strikadambake || 34 || kecid gumjanasamvasah subhata ranakarkasah || madvasatam gatah santah prakurvanti yaso bhuvi || 35 || tatha haranamadhyasthah paresam haranodyatah || madasa kimkarah sarve nivasanti sukham grhe || 36 || tatha hiramdasasthanah madasrayamupagatah || 1 Nane-Maval. 4 Muthe-Maval. 2 Pavan-Maval. 5 Mulsi Valley.. 3 Paud-Valley. 6 Gunjan Maval. 7 Hirdas Maval. 8 99 57

Warning! Page nr. 71 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

bhudurganyanuraksati laksayamti hitam mama || 37 || patankhorakrtavasah pravasaikakrtaksanah | madasrayam samsrayanto bhajanti sivamutkatam || 38 || bhuyah paralekhorasthah presyatam magnasamgatah | jaitrayatrah prakurvanti propramti sabhasvalam || 39 | tatha taralakhorasthah surah kecana sammatah | | matpattisenam patitam bhamti prapya ksitau kila || 40 || medhekhorasrayah prayah prakartum prasabhodyatah | matpattisainyaparsvasthah prasthane prabhavantyuta || 41 || kumdalakhore prakharah kharamsuriva rasmibhih | abhikhyam kamapi bhuvi matpresyah khyapayantyaho || 42 || phodekarah svasikastatha hetakudalakah | manerimardanagadaherekaranivasinah || 43 || 12 srrmkhalimkarasamyuktascamderigramavasinah | matpattisenavamamgamamgikurvanti samgare || 44 || anye varunakhorasthah rohidekhorajaih saha | rajapurasamavesastatha saumdalaja api || 45 || pamsupattanabhumisthah vara 'lamjekarah punah | devalamgramasambhuta devarukhabhavah pare || 46 || samgamesvaram bhupalah savardekaraja drdham | prapalayanti daksamgam senaya mama sarvada || 47 || cipolanabhaivah keciddo bholiprabhavastatha | 26 kunagusa krtavasah dhamanaikavilasinah || 48 || hatakhambekarah kecinmattah kele karauh pare | saॉlasipattanagrhah kecidvelekarah sada || 49 || putrapautraih pariyutah suragbhyapadavim gatah | avanti mama senaya daksavamakara api || 50 || 1 Patan Valley. 5 Medhe. 9 Maneri. 2 Parli. 6 Kudal. 10 sakhalikara . 13 Rajapur. 17 Devle. 14 Soundal. 18 Devrukh. 21 Chiplun. simb 22 Dabhol. 25 Hatkhamba. 26 Kele. 3 prollasamti ? 7 Fonda. 11 Varna. 15 Pamvas. 19 Sangameshwar. 23 Fungus. 27 Salsi 4 Tarla Vally. 8 Salsi. 12 Rohida. 16 Lanja. 20 Savarda. 24 Dhamani. 28 Vele.

Warning! Page nr. 72 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Poems pertaining to Sambhaji ksarapattanikah kecidrajepattanikah pare | satelipura samjatastatha jaitapuriyakah || 51 || prabhavaliyah * prauddamasamgramakrtavismayah || garjanto daksine parsve pattinam prabhavantyaparam || 52 || murekarahkelavalli jayavallisamudbhavah | malkapuralayah sura vadigokarnabhubhavah || 53 || riceriparispamdah kaselikamsca kecana | suvarnadurgapramtasthah karavirabhavaih saha || 54 || murdhamnam mama senaya nadamto bhairavan ravan | alaksayanti raksantah svajanairabhisamvrtah || 55 || nana natakanirmana nipunah punyakarinah | udare mama senayah karnata nivasatyalam || 56 || alamkarisnavotyartham viran jisnuparakramah | maharastrodbhava virah senamadhye lasamtyami || 57 || ratnalamkrta kotirakumdalojvalavigrahah | senavamamkama prapya tisthanti bata simdhujah || 58 || kulabacala desastha acala yuddhakarmani | asramtam mama senaya daksamke vibhamamtyaram || 59 || mahakapadhyabharitah kanadiyapratham gatah | vamakurparatam yanti matsainyasya ranotsavah || 60 || ऑralagramanilayastara laikasamasrayah | solamkuriyah sammulabhavah silavaniyakah || 61 || 'syenagramabhavah kecid rasivadekaramisritah | vamakurparatamasmatsenayah kalpayatyuta || 62 || prekhatkatakinah kecitkatakah sanmukhodyamah | vamakuksidaksakuksim palayanti balasya me || 63 || prabalah prathitah khonavaligramasamudvah | matsainyamadhyasthenabhidyotayanti diso dasa || 64 || kalyanapramtasamjata bhivadijanusah pare | madiyasenanetrasribharam bibhrati sarvada || 65 || 1 Kharepatan. 5 Kelavali. 9 Tarla. 2 Raypatan. 6 Haracheri. 10 Salvan. mura is a portion of the Vishalgad hills. 3 Satayli. 7 Kasheli. * Prabhanvalli. 11 Shengaon. 4 Jaitapur. 8 Arala. 59 49 12 Khanavali.

Warning! Page nr. 73 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

nanabhudurgaracitasamsrayah kruramanasah | madiyasainyakarnabham dipayanti madonnatah || 66 || subedara nayakasca jumlekarah sahasrasah | havaladarah prakhyatastatha sarnobata api || 67 || yekakinah pare kepi kepi bamdhusuhrdvrtah | ayamti mama sainye'sminnanadesasamudbhavah || 68 || dicolikumdavalasthah sivesvaranivasinah | amkolekara namanastatha bamdekara api || 69|| svasvavikramasamdiptah sakravatprathitah param | matsena prapadasthana dyotamti nijatejasa || 70 || varnadutasamalekhapragalbhadhisanodyamah | lekhakah santi me bhuyascitraguptottamottamah || 71 || pamdatamdava nisnata gisyateh samatam gatah | racayanti sriyam kamcit sabhasu mama pamditah || 72 || atharvana ivatharvarahasyajnanasalinah || lalanti brahmana brahmavidah sarvatra karmasu || 73 || caturvedavidah kecitrivedi paragaminah || dvivedadhyayanah kecidekavedaratah pare || 74 || srotiyah snataka maunavratino japaka api || tapasah jatilah kecidvalkalajinadharinah || 75 || yayajuka yogavido diksita agnihotrinah || ayacitavrata brahmacarinascordhvaretasah || 76 || adhomukha urdhvamukha jirnaparnasanastatha || pamcagnisadhana vayubhaksaka dhumrabhaksakah || 77 || toyaharah phalaharah kamdamulasanah punah | nanavesadharah kecijjatila mumdinopi ca || 78 || ulukhalamukhah kecidgomukha gomayasanah || gomutraprasanah kecicchakaharasca kecana || 79 || krsa api dinesabhaprabha bharavilasinah | matkalyanaparah sarve tisthanti mama sadmani || 80 || mamtrayamtra rahasyajnastamtrika mamtrika api || samudayaih samudayam matsabhasu gamantyami || 81 || saddarsanarahasyajnah prasastah samkathasvapi || 2 Kudal. July 28 varnaduta = a letter. 1 Dicholi.

Warning! Page nr. 74 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

adi to aloprie Poems pertaining to Sambhaji avedayanti satatam matkalyanaparam vidhim || 82 || ganika guninah kecid ganitagrahamamdalah || valgamti daivam bahusah sabhasu mama suvratah || 83 || munayo yatayah kecitprasannamatayah sada || cintayanti mamabhistam nirupadravasamsrayah || 84 || siddhah prasiddhah sarvatra siddhiparamupagatah || asamsayanti matsiddhim samiddhagnisamaprabhah || 85 || kepi karmanavettarah parakrtyanivarakah | abhicaranparakrtanvarayanti dhrtodyamah || 86 || vyayamasiksakah kecitsambhramaih sambhrtah sada || kalam kamcid ramgamadhye darsayanti mamanatah || 87 || gandharvavidyasarasya vettaro darsaka api || gayanti gayana gatham susvara veni (nu ) laih saha || 88 || mardamgikah panivadah layakalpanapamditah || bhamdaihh saha maharamge ramjayanti mano mama || 89 || nanavadyakalabhijnah sadahammativarjitah || natamti vinatatyuccairnatah kecana torane || 90 || abhamguravaruna sribharah stanabharairalam || nrtyanti varalalanah satatam mama catvare || 91 || nasatyaviva sarvasu cikitsasu vicaksanah || avahanti sriyam kamcinmamaka rogaharinah || 92 || purana brahmanah kecitpuranarthaprakasakah || paranyaprathita gathah kathayamti mamagratah || 93 || alamkaravidah kepi dhisanapatibuddhayah || atosayanti vagjalairmamakam manasam muhuh || 94 || tarkasastraikapathanatkarkasatvamupagatah || ramjayanti mahodgrahaih samajam mama tarkikah || 95 || purvottaram ca mimamsam pathitva kepi dhivarah || samarthayanti sarthena svarthansvarthaparayanah || 96 || mahabhasyapravaktaracchettarah samsayasya ca || pradarsayanti dhatvarthannanarupanmamagratah || 97 || nanakavyakalalapako vidah kavinayakah || 2002 abhusayanti paramam samajam mamakam sada || 98 || catuhsastikalatattva paragah kuladipakah || kridanti catvare sarve darsayantah kramatkalah || 99 || 61 Jeansions

Warning! Page nr. 75 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

catudarsasu vidyasu siksita diksita api || vivadanti mitho vadaih svamatasthapinoddhurah || 100 || vicitracitraracanascaturascatuloktayah || citrakarah kepi mama citrayanti grhamtaram || 101 || karavah karusastrarthavettarascarukumdalah || surendrabhavanakaranjanayamti mama grhan || 102 || pariksakah pariksabhirbahvi bhi ratnasamcayan || pariksayanti satatam kosagare madiyake || 103 || krayavikrayamatyuccaih satatam satyavadinah || vanigjanah prakurvanti matpure gatabhitayah || 104 || kuramga vahanodagravegah kepi turamgamah || dvesanti nrtyanta iva catvare yamikaih saha || 105 || galanmadah sadodagra mattah kepi matamgajah || garjanti ghanagambhiramajire'ratidarunah || 106 || rathibhih samyutah kecidamgane'mi maharathah || vibhanti bhanupratimastejobhirmatpriyakarah || 107 || deva api maya dattam pitrbhih sahitasciram || havyakavyani grhnanti vitanvanti mama priyam || 108 || ittham manorathosmakam samkarena prapuritah || tathapyeka kapi cimta mayi jagarti sampratam || 109 || katham suto mama bhavet prajyasamrajyakarakah || sarve bruta sabhastarah pravicarya svake hrdi || 110 || kanusthanasya racana purascaryatha ka punah || karya maya va vadata pradhanamamtribhih saha || 111 || ittham sambhunrpah pragalbhavibhavah sakrasriyam bhartsayan | sambhvaradhanasadhanopi tulajasarvasvabhutah punah || putreham hrdi samvahannijasabhastarannigadyoccakaih || tusnimasa satrsna eva satatam kalisamaradhane || 112 || sika iti kavindraprakasite ityanupurane suryavamse adhyayah || 1 || The following stray stanza is found on one of the sheets of the manuscript fragments. Its exact place in the text of the poems cannot be determined at present: 1 prasadan janayanti me . -

Warning! Page nr. 76 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

X Mov Bharosa airli Poems pertaining to Sambhaji " jeta satruvrajanam nijabhujavijayi viravargasya neta bharta dharmasya laksmya api samaravidhavagragami praharta | dharta dhirasya hartadbhutaduritatateh palako bhusuranam govt. phattesimho nrsimho'para iva jayatam khyata ( eso prthivyam ) || " amoo sri of alon 63 63 1.0.8 a 10 alonak sdt at borlailding I 93 do famined Jazil of co-vasqu good me guidelines off of 10. mahods to 2 get oilt to adigoo 16 bornoledentesToTabuaa jozeb need thecals oved aimergent cess to fuentistati ka ि

Warning! Page nr. 77 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

9. Fragments of poems pertaining to king Sambhu, son of Shivaji *ff I published in the Annals of the B. O. R. Institute, Vol. XVIII, pp. 287-295 the first instalment of the fragments of poems pertaining to the Maratha King Sambhaji, son of Shivaji the great. The following fragments form the second instalment of these poems found in the records of the Rajopadhye family of Kolhapur. The circumstances under which copies of these fragments were kept at my disposal by Rao Bahadur G. S. Sardesai, Editor, Peshwa Daftar, and Mr. K. N. Deshpande of Kolhapur have already been described by me in my introductory note to the first instalment of these fragments. || kavindra uvaca || ittham nigadya dharanipale sivasute tada tusnimbhute sabhastarah parasparamukheksanah || 1 || chamdogamatyasahitah sopadhyayah sayoginah | sivayoginamityartham puraskrtya taponidhim || 2 || abruvanvacanaiscarucamatkrtividhayakaih | ekacittagratam gatva tacchrnvantu manisinah || 3 || mamtrina ucuh || bho rajanyakulasrestha cimtam ma kuru sarvatha | aradhayasva tam kalim yoganidram hareh param || 4 || paravaraikasiddhinam datrim patrim sukhasya ca | damitasesa daitendramamdalam mamgalalayam || 5 || taditkotipratikasa tejobhara taramginim | pamcasadvarnasadrupam surupam madavihvalam || 6 || madaghurnitaraktaksim yogiyogaikagocaram | caracarasya nirmanakarinim samkarapriyam || 7 || saktinamapi sarvasamadyam vamdyam visesatah | vedyam samasta tamtrodyairmantrasamghapravartinim || 8|| bhavatkulaikavaradam daradam danujespala (la ?) m | tatamkayugali bhuta bhanurakesamamdalam || 9 || muktamanipraghatitamayuram kiranasikam | * Annals of the B. O. R. Institute, Vol. XIX, pp. 49-60.

Warning! Page nr. 78 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

9 Poems pertaining to Sambhaji 2 kucakumbhasamakara tuhinasvarnaparvatam || 10 || asesadosadalinim sadayam bhaktamamdale | karamgulinakhodbhutanarayanadasakrtim || 11 || mahakalasya ramanim jananimapi sarvada | syamalam komalabhujam syamalastravilasinim || 12 || jitahamsagatim sasvatkanaskanakakamkanam | dadimi bijasadrsadantapamktidvayojjvalam || 13 || gudhagulpham kurmaprsthajayisnuprapadadvayam | padamgulina khajyotih parinirjita kaumudim || 14 || kacchapidhvanigambhiragitakarnananiscalam | bharatyah satyanilayam mahitam sahitam sriya || 15 || sadasiva mahapretahrtpadmaparisamsthitam | karisumdasamakara caruruyugabhasuram || 16 || surasuravadhuvrmdasevitamghrisaroruham | daksayajnapramathinim trilokijananim param || 17|| susnigdha kutilatyartham carubhramarakavali | madirghavenikodbhasinanabhusanabhusitam || 18 || ratnagraiveyakam ratnakamcim ratnaikamudrikam | saratnavalayam ratnakeyuravalirajitam || 19 || laksaragadhikadyotaccaranam kavicamcikam | enamaradhya rajendra svabhilasam prapuraya || 20 || ityuktah sambhurajendro yogina sivayogina | sakesavena * saganesena mamtrivaraih saha || 21 || sopadhyayairdvijasresthaih siddhaih kaiscinmuhurmuhuh | anamdasimdhulaharinimagnah samajayata || 22 || astuvinmanasa devim svopasanapadam gatam | sivarajatmajah sambhu rajarajasamah sriya || 23 || manisina ucuh || kavimdra kali ya prokta sarvasaktyuttamottama | tasyah svarupam kim brahman kim tejastad vadasva nah || 24 || kim viryam kim tapodhyanam ko mamtrah ko japah parah | ka puja kimvidham mamtra kah kalo mamtrasadhane || 25 || tathaiva siddhim sarvatra paramam sivayoginah | * This kesava may be the kesava purohita, author of Rajarama-Carita ? 65

Warning! Page nr. 79 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sthanajanmabhavam kacitkathayasva samasatah || 26 || ganesabhattah ko nama tatha kesavabhattakah | etesam prakrtim brahman pradhanam vaktumarhasi || 27 || iti prstah kavisresthah sambhramena manisibhih | rahasyam sakalam harsajjagada vadatam varah || 28 || kavindra u0 || manisinah savadhanah srnudhvam caritam mahat | punyam pavitram paramam kalyah srotrasukhavaham || 29 || asitpura dhara sarva salilena paripluta | yoganidramayo visnuryoganidramadidharat || 30 || vatasya patrasya pudhe sayane purusottame | tada tatkarnamalaji prabhutabaladarpitau || 31 || madhukaitabhanamanau danavau sadhugarhitau | daivenavistahrdayau kalayamtraniyamtritau || 32 || asphotayamtau svabhujau trnikrtya jagatrayim | mahamadabharoddamau drohodrekasamardhitau || 33 || akasmadiva samvrddhau kalanalasamadyuti | pratitau visvavijaye parasparahitaisinau || 34 || ekamsaviva sarvasvabhutau danukulebvalam | unmattau krodharaktaksau visnunabhikrtalayau || 35 || dhataramattumudyuktau svavirya bharasalinau | mahakapadya (tya ) bharitau prabalau balinam varau || 36 || tato vidhata tau viksya bhayakulitamanasah | astuvanmanasa tatra yoganidramanuttamam || 37 || nidramudragate visnau kim karyamiti cimtayan ksanam tusnim samasthaya pravicarya svake hrdi || 38 || vidhatovaca || hi pustistvameva bhuvanakalanam tvameva | srstistvameva hrdaye munipumgavanam || tustistvameva sakalartihara tvameva | matah prasida paripalaya mamanatham || 39 || sambhustvaya vinihito gunagahvaresmin | mayabharairvirahitopyatinirgunopi | veda ime tava nutam caritam vadamti | matah prasida paripalaya mamanatham || 40 || trailokyametadakhilam sahasa tvayaiva grastam yugamtasamayesu vinirmitam ca || kalyanada tvamasi sarvajanasya bhuyo | matah prasida || 41 || yajnastvameva sukrtam paramam tvameva | siddhistvameva hrdaye bata tapasanam || yogastvameva kila yogijanaikavedya | matah prasida || 42 || C

Warning! Page nr. 80 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

67 29 Poems pertaining to Sambhaji || tvam brahmavedamtavidah pathati | vidyam vadamti munayah paramarthadatrim | artham vadamti sujana viditarthadhyata | matah prasida ... ... || 43 || manvamtaram tvamasi ye manavastvameva | bhanuh sasivayudharajalani || tvam vyomavahniriti kepi bhamti dhira | matah prasida || 44 || kavyam svameva kavitasi kavisvaranam | nirdosana gunavati rasapurita ca || dhairyam tvameva samare vijayastvameva | matah prasida ... || 45 || sambhostvamevardhasariramurtih | purtih samastajanataparicimtitasya || unmattadanavavinasamayi tvameva | matah prasida || 46 || kalastvameva kalitarthakala tvameva | bala tvameva lalita tripura tvameva || viryam ca kimcidasi virajanasya yuddhe | matah prasida ....... || 47 || trailokyapavanakari triyugi tvameva | satyam tvameva sakala kalanam svameva || bhusa tvameva manayo nidhayastvameva | matah prasida ..... || 48 || natayam svameva natanam natanayakanam | lasyam tvameva nibhrtam ganikajananam || ि lajja tvameva satatam kulasumdarinam | matah prasida .... || 49 || kamtistvameva kila kamtisamuhabhajam | dravyam tvameva bata daivasamedhitanam || rajyam tvameva bahutaptatapovratanam | matah prasida || 50 || || 52 || laksmistvamevasi sulaksananam vidyavatam jnanavatam satam ca || uhasastvamevadbhutavismayo tvam | matah prasida || 51 || visvesvari tvamasi visvavinodasila duhsiladaranakari saranagatanam || narayani tvamasi palanacarulila | matah prasida- maya tvameva bhuvanatrayamohini tvam | visvavasanasamaye bhuvanani bhuyah || sviyodare vahasi balamukundamurtim | matah prasida || 53 || devya tvaya tatamidam pratibhati sarvam | sarvapriye nrtyasi raudrarupa || ekakini kalpasamaptikale | matah prasida ..... || 54 || yajnastvameva sakala yajanam tvameva | saudamini vajradhari tvameva || kamtastvameva sumukhi ramani tvameva | matah prasida ................ || 55 || astrani sastrani ca te svarupam | sastrani nanarthamatonnatani || kirtistvameva sumatih kumatistvameva | matah prasida ...... || 56 || ittham stuta bhagavata vidhina vidhanairnanavidhaih sarabhasam namita ca bhuyah || samprarthita bhagavati varada tadanim | pradurbabhuva puratah karunardracitta || 57 || muktastvaya paramatamasarupayoccairvisnuh prasannahrdayodanujali jisnuh || bahrayudhena yuyudhe bata pamcadivyasahasravarsakamamoghaparakramopi || 58 || tau mayaya kila tamogunaya vimugdhau drptau tadocaturidam vacanam vicitram || tustau vayam muraripo varamavrnisva yuddhena tepyalabhanena vikalpitena || 59 || akarnya vakyamidamasu janardanena samyacitau mrtyupathaya bhuyah | kara tavucatustoyavihina bhumavavam jahi tvam madhukaitabhare || 60 ||

Warning! Page nr. 81 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

amke svake sriramano grhitva tau danavi sviyasudarsanena || jahara tesam hrdayasthajivam sivam padam prapayisuh prakamam || 61 || srivisnoh prabhavisnutam hrdi samaviksyoccakairbhujalam tejo vatayutam nabhasca susamam dadhikam kamapi | cakrustotrasataistutim vidhiyutam kalyah prakamotsavah | badhva hastasaroruhavalimatho nanapranamanapi || 62 || viracitasubhakirtih kapi murtih sivaya nalinasadanacitrakamksitam purayitva | tadanu jhatiti lilamtarhitabhut prabhuta- prathitatamagunasrih srijanitri trilokya || 63 || sri || kavimdra uvaca || || iti adhyayah || athobhidhasye paramam mamtram sarvottamottamam | yam japtva sadhakasrestho vrajetsiddhimanuttamam || 1 || brahmavahnisamarudhah kalayukcandrasekharah | bijametanmanohari pathedadau trivaratah || 2 || vyomaraksanayuk camdrabhusitam dvih prayojayet | bijayugmamidam proktam bhuktimuktiphalapradam || 3 || sulitrivedimarudho laksmi rakesabhasurah | yo dvirjapati siddhinam paragah subhago bhavet || 4 || kalatramte ksetramatho jnanam visnusamanvitam | atmadirghakrtavaso dharasmaraviracita || 5 || mayurah padmanabhenalamkrtom te vadetpunah | bijasaptakamatyuccairvahnikamtam mahojjvalam || 6 || dvavimsatyaksaro mamtrah sarvepsitasamrddhidah | anamtapunyanilayo yoginamapi durlabhah || 7 || yasyanusthanamatrena sakrah surapadam gatah | kubero dhanadamapad vahnistejasvitam gatah || 8 || aste yamo niyamakrt trilokya lokavamditah | nirrtinairrtih prajyasamrajyapadavimagat || 9 || varunikrtasamvaso varunastoyanathatam | isanyatvamathesanyamanvabhugirijapatih || 10|| palanam kurute visnuh prabhavisnuh pade pade | rocisnutam dinamaniragamadgaganedhikam || 11 ||

Warning! Page nr. 82 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Poems pertaining to Sambhaji vacaspatitvamudabhuddhisanasya visesatah | sudhamadhurimodvaranadadhacchitadidhitih || 12 || rambhadambhanapsarasamaddaradrupasampada | gamdharvanamadhipatirvisvavasurathabhavat || 13 || seso visesaprathima dharabharam babhara ha | anamtavighnasamharadhurinobhudganadhipah || 14 || devendra senapatitam sthiram bheje sadananah | vedhatriloki nirmanam cakre samuditodyamah || 15|| prabhamjanah prabalatam bheje khila vibhamjane | ratnakaratvamudadhiravrnodratnasamcayaih || 16 || mahavikramasamyukto bhargavah ksatramamdalam | ajaghana sarairumairekavimsatisamkhyaya ||| 17 || sukro mahakramam kavyamakarodbhavyadayakam | katre kavindrapadavim surasurakadambake || 18 || acintyarupacaritau nasatyau satyasamsrayau 1 samiyatuh samagunau bhisagvaramahapadam || 19 || presthokatorvasistopi visvamitraparakramam | babhamja janayanharsam prakarsam sisya mamdale || 20 || brahmarsitvam prakarsena brahmarsisu samavrnot | visvamitrah pavitraticaritah sadhusammatah || 21 || gandharvayaksapravara kinnarairabhisobhitah | avapa parvatendratvam tusaradrih samujjvalah || 22 || meruh suvarnaprakaraparikhasatabhasurah | samasta devajanatasthanatam samanugrahit || 23 || markadeyo mahayogi yogayogamgagocarah | dirghayurapratihatabalaviryani cavrnot || 24 || surarsayo naradadyah pulastyadyah maharsayah | brahmarsayah kasyapadyah samprapuh svamanorathan || 25 || kamonikamam kusumasarodhairdhanusapi ca | ajayajagatim tejo vahankimapi sarvada || 26|| ittham samastam mahatmyam mantrasya paridarsitam | atha yamtram keralanam vacmi caru samasatah || 27 || ramyam satkonamalikhya trikonatritayam likhet | vasupatram dharageham pujayamtram samiritam || 28 || 69

Warning! Page nr. 83 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pithapujam vidhayadau tata avaranarcanam | prakuryat sadhakah sresthah sampadamalayo bhavet || 29 || sajayam vijayam pascadajitamaparajitam | nityam vilasinim dodhrimaghoramathamamgalam || 30 || pithasaktirimah khyata mahavaranadevatah | samasena pravaksyami samgavaranapurvikam || 31 || mahapretam sivam dhyatva hrdaye tasya susthira | mahakalaratam vesavasam yuktam sivaganaih || 32|| smrtva puspamjalim datva mulamamtrena sadhakah | arabhya purvamamgani sadastre puripujayet || 33 || kali kapalinikulam kurakullam virocinim | vipracittamatha navakone saktinam varcayet || 34 || ugramugrapratham diptam nilam pasyapranamapi | balakikamathomatram mudram mitram prapujayet || 35 || saroruhastapatresu brahmim narayanimatha | mahesvarim ca camumdam kaumarimaparajitam || 36 || varahim narasimhim ca bhupuretharcayetsudhih || bhairavim ca pra ... 600 sambhajirajasya janmamtariyavrttam | EMB bhaktibhavabharitahrdaya srisivabhupapadarajnyah jatismrti ...... apatyasatyavagatam janmantariya- vrntantajatam visadyamah sa * kila somaca ...natha mandanayamanaratnapuresa mahamahipalaputrika lalama kamaniya- tararamaniyarupe dvijadeva taikanistha kanistikrtavamadevadibrahmarsisvarupe naradadidevarsidi dhityanurupe kasmiscinnijapurodhah putre prematisayamahimna putrabhavanam kalayamcakara | sopi pamcagaudamtargata-dvija- granih gunagarimanivistahrdayah sahrdayah sutaram svasaundarya sausthava vasikrta surasumdarim aparamiva tripura- sumdarim sumdarim matrbhavana ( bhavana ) yamasa | evam niratisayanupameyaprameyapremasambharabharitamanaso- stayoh kausalyaramayoriva sarvajanamanoramah ekahoratratrutikasahanasilah sitakusilavalayasamanam sisirikrtasarvasariravayavah kascidapurvastrehakalakalapah suddhantakaranayornihpratyuham pratiphalati sma | evam snehaprasphuranaduttarottaravardhisnuta valanaddainamdinadarsanamapi nutanamivakalanadubhayorbhuyastaramati- duhsahaviyogasahisnuta samajani | tasyatisayita snehasamganusamgasaktacetasah ka ... ... kalivisakta ... nigamagamapratipaditopasanamargapravistasya purohitaputrasya asyameva janma grhniyam rajadharmananubhavitum iti bhuyah karmamarmasampadayitri janmantariyasarmasampattidatri sobhanagamtri varmavamsasambhavanimittavidhi- nirmitaika -- patri nanavidhapunyaksetra purascarya paramparasuvasanasatpatri vasana satpatri sahaiva praca- cara | tamagnyajanmanam brahmanamanubamdhamane kaprakarikapunyaksetram pracalanasilopi duhsilah susilanama praramapriya kascit sadasivaganah (tapovighnamacaramiti nirbamdhaprarthanapurahsaram prasaritasuddhamjalih )

Warning! Page nr. 84 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Poems pertaining to Sambhaji 71 srrngararasasaktayoh netra samjna matra balamavalambyaviskrtavairibhavam prakatikurvan bahu pratyuhapumjayaih pida- yati sma | sopi tamativamcayitvaiva katipayaira hobhirdasanamatrenaivanaikavidhapapijanasamghatasambharasambha- ritajagaduddhara tapatrayonmulakanvayi krtajagannatha namadheyadarubrahmasvarupipurusottamasamnidhavutpattipunya- tarapurusottamaksetre punya naksatre suralokalopanaparamparasu sukhenaiva padapraksepanam nidhiniksepanamiva svayam svicakara | tadvarvasravanamatra nirasitasarvamgavrttiniscestaputrikeva rajaputrika tatputraparisvamgasukham leli- haneva tapabhibhuta trigunatmikam tanum dvitridinaireva tatyaja | ittham pradarsitakathakalapavrttya siva- rajabhidham praptasya susilanamnah sayitinamanivistaya haihayavamsabhu ( sana ) pateratmajaya labhya- sambamdhah susiddha eva | amkuritavairibhavavibhavitamtahkaranataya sambhusamjnam pravistasya purohitasunoh kimcit vakrimabhave vibhavyate pituh putrasya ca | sva svavasananubamdhanubaddhasambaddha api traya trigunatmakam sarirasampadam prapurevam sucanamatrapradarsanam vihitamatra granthavistarabhayadvistarenalam || srisambhocarananusevanaratau tau dampati sarvada yattatkala upagatanbahuvidhansampujayantau suran | premodrekamupeyusoranudinam svalparahobhistayoh sambhuh pradurabhutsutah subhatarah svamikumaraprabhah || 50 || rajyam vrddhimupagatam bahutaram saurya sivenarcitam kirtirdiksu ... ... prasarita pratyaksabhucamdrika | sambhoradbhutavikramasya visadam srivikramarkanugam vijnatam sakalairjanairajanitanmahatmyamanyadrsa || 51 || || kavindra uvaca || ittham kalya maya prokto yamtrasya ca manorapi | mahattvamatha vaksyami paramam sivayoginah || 1|| uttarasyam punyatama radha nama mahapuri | nana tapovanakirna nanamunisamakula || 2 || anekatithairnicita mahapunyaphalapradaih | hamsakarodyanakirnaiscakravakopasobhitaih || 3 || hamsaih paramahamsaisca valakhilyaih samavrta | gatadvesairabhivrta simhavyaghramrgadibhih || 4 || gatadamsa gatakrodhajanamamdala bhasura | kulastribhih parivrta nanapuspalatakula || 5 || sumanamallikajatijapacampakapatalaih | karavirasokakumdakanikaraih svabamdhukaih || 6 || pumnagaketaki jhimti bakulairbhumicampakaih | sevamtikarkajalajasarojaih kamdukairapi || 7 || amrairamratakernibo niculai va julairapi | kadambah karnikaraisca vatasvattharjunairapi || 8 ||

Warning! Page nr. 85 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

karakairbadarivrndaih kariraiscarupilukaih | vadhulaiscamdanai raktacamdanaih krstacamdanaih || 9 || vanaspatyairanekaisca vanaspatiganairapi | palasairnavyalatika kalitairlalitairalam || 10 || vavarti tripatha tire mamdamarutavijite | tasyam mahasiddhidharah sarvasiddhajanapriyah || 11|| tejasa bhanusadrsascaturmukha ivaparah | vedanvadanvavadukah sarvasastrarthaparagah || 12 || .... hagamarahasyajnah prajnavanprajnasammatah | janayandosamaranam jananam sviyadarsanaih || 13 || brahmasriyavrto data samtah ksanto dhrtavratah | urdhvareta brahmacaryacaryavanaryasammatah || 14 || aryabhaktavyaktamatirmamtrayamtrapravartakah | mahasatvotigambhirastattvavittattvadarsakah || 15 || adhyatmavakta sadhunam samatah sujanapriyah | astamgayogakusalo nihsamgo nirmamah krti || 16 || nirvanapadavi micchanbaddhapadmasanah sudhih | catuhsastikalabhijno jnanavijnanaparagah || 17 || suklambaradharah suklacamdanenanulepitah | sivayoh samarasyani cite samanucintayan || 18 || krpakataksavibhavairuddharan sisyamamdalam | | anugrahaya jagatam vigrahi bata samkarah || 19|| bhramangurusvarupena jagatyam satyasamsrayah | satyavratah satyatapah satyavakyaparayanah || 20 || anamtakuladharmanam marmajnascarukarmakrt | jatilah samkara iva samadrstirmukumdavat || 21 || vasistavat sistatamo visistacaritesthadah | bhrastadurjanasamllapavivarjanaparo yami || 22 || niramjano nirakamksah satpakso bhavyalaksanah | aksobhyahrdayo mayavimukto vigatalasah || 23 || haransudure visayan visvamitra ivaparah | mitramitrau samau pasyanyasasyah siddhasammatah || 24 || pratah prasasyah prathitanama kamaprapurakah | sadhakanam samuditalhadah sadavinasanah || 25 || anamtapunyaphaladacaritavrata mamdalah | atrervicitram carita vahanvigatasadhvasah || 26 ||

Warning! Page nr. 86 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 10 Poems pertaining to Sambhaji pisamgacaruvilasajjatajuto drdhasayah | mitavakta mitaharo mitahaso mitodyamah || 27 || mitasramirmitakamksi mitatrt mitatosabhrt | mitakalpacamatkaro mitavismayaharsulah || 28 || kimcidbhrubhamgaviksepapariplisto hitavalih | ahamtarahitotsahi balalilam samavahan || 29 || vairagyayuktopi mahabhagyasaubhagyadayakah | durbhagyadamanopayodrnmargadvanita haran || 30 || krtarthah siddhikamanam prakamaniyamojjvalah | kascissiddhah srih sasarvesam srutimagatah || 31 || mahanirvanapadavim mrgayannijalilaya | asidasimadharanivalaye layapamditah || 32 || sivayogi nama kascid brahmanascittapavanah | nisamya tasya siddhasya caritam paramadbhutam || 33 || hitva komkanakam desam tam desam samupasthitah | gurutvenasu tam siddham varayamasa suvratah || 34 || sisyatvenatha ' sopyenamagrahi drasyavigrahe | subhagrahaih parivrte kasmimscidapi vasare || 35 || ukte masi tithau svata pravrttesvottarayane | krtvamkurarpanam vastupujanam ca yathavidhi || 36 || husvagnau brahmanam natva stutva svabhistadevatam | dhyatva smrtva svapitaravacaryakulakaminih || 37 || namdinipramukha gavah kulardranturagadhipan | vidhinsasagarankalpavrksannadanadicayan || 38 || abhivandya ganesanam vamdukam yoginiganam | naresanpunyacaritanakirtyasuranayakan || 39 || adhvasatkam visodhyasu sasiddhah siddhasammatah | punyaham vacayitvoccairvadyaghosapurahsaram || 40 || kauseyena navinena bamdhayitva vilocane | sivasya sviyasisyasya diksasatkam vidhaya ca || 41 || tivravedhamayim diksam sattamam paryakalpayat | purvamnayamathoccarya purvakumbhaih susobhanaih || 42 || snapayamasa vidhivaddevatamamtramuccaran | sasiddhah sarvasiddhanam prathamo gorakho yatha || 43 || 73

Warning! Page nr. 87 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ahrtya daksinankumbhandaksinamnayamuttamam | snapayankathayamasa dattatreya ivaparah || 44|| pascimankalasangrhya pascimamnayajanmanun | abhisimcannakathayat tatha raivatako yatha || 45 || neti neti netiti yatparam srutayo vadan | anuttaram tathamnayam sivavannijagada sah || 46 || purnadiksam vidhayetthamagamoktena vartmana | sampradayam svakam procya drstibamdham visrjya ca || 47 || nijakramagatam kamcidgurukramamathadisat | yena sisyasya parama siddhirbhavati sarvatah || 48 || adyamtadvaranatharna grhitvatimanoramam | sisyasya kalpayamasa sasiddhonamasambhramat || 49 || tena diksaprabhavena sasivo brahmanagranih | yogiti khyatimagamatsiddhiparamupagatah || 50 || sivayogi tatastatra bahukalam gurorgrhe | tosayamasa vidhivattasya priyatamanparan || 51 || pragalbhodarasevabhiraradhyagurumadarat | alabhacchivayogi sah siddhikamapi suvratah || 52 || prasannacetah satatam stuvandhyayanjapannaman | siddhasya caritam kimcicchivayogi papatha sah || 53 || ittham bhaktibharam jnatva sasiddhah sivayoginah | ajnapayamasa ciram brahmacaryavratam cara || 54 || panigraham kacidapi ma kurusva vratecchaya | sisyatvena naradhisam yoginama vrnu sarvatha || 55 || yogi susiddha siddhasya vaco nisamya vidyotadvahnivarcah paricaritatapah bhavayanmamtrajatam pasyanksetrani nanarasabharabharitah paryatantirthapamktih | premna srmgarapuryam vyaracadathamathim komkane kruradese vastum yogi prasiddhastadanunutagunam sannivasam cakara || 600 ि madajnaya tripurajit tava putro bhavisyati | bhubharasyapi samharam karisyati na samsayah || 75 || tarayisyati bhudevan duhkhapamkadatamdritah | mardayisyati dustaughan nirjaransthapayisyati || 76 ||

Warning! Page nr. 88 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Poems pertaining to Sambhaji raksayisyati dhenunam gananyavanahastatah | srikrsna iva tejasvi vadhuranandayisyati || 77 || samsthapayisyati muda dharmam sarmasamanvitah ahladayisyati dhanaih krurakomkanajannaran || 78 || dhuramdharanrajakrtye navinankalpayisyati | svapujayam batabhaktim dharisyati na samsayah || 79 || Jio Cash all to sauran saktan ganapatyan saivanavarjayesyati | nor fado ind arcanam balakrsnasya premna parikarisyati || 80 || tamraih sama mahamayo bahukalam carisyati | acarisyati saumyah sannekachattradhipatyatam || 81 || niramtaram vanetiva papardhyarthamatisyati | svamatenaiva sarvani karyanyakalpayisyati || 82 || mahanamdabharavistah sadaiva viharisyati | varayisyatyaristani duradeva gatasprhah || 83 || atah sutartham rajendra cimtam ma kuru karhicit | coastal ain to all tod to olebaile 75

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: