Sanskrit Inscriptions of Thailand
by Satischandra Chatterjee | 2015 | 58,643 words
This essay studies the Sanskrit Inscriptions of Thailand which explores the cultural and historical intersections between India and Thailand through the study of ancient Sanskrit inscriptions found in Thai temples, museums, and libraries. Authored by Prof. Satya Vrat Shastri, a scholar with deep ties to Thailand, the work entails transliterating an...
Inscription of Wat Kut Tae, Sakaeo Province
prathama pamkti - srisanavarmmabha (bhu ) toya- racintayesana yasya varmma sa vesano babhu bhva (bhuva ) bhidya ..... || dvitiya pamkti - tasyatmajo maharajo bhavavarmma sriyojjvalah samabhma nissesa- sa (ta) sam www. maha va || trtiya pamkti - adhikarapadasthayi sivabhattabhisamjna (gah ) samkaragramajato (S)sau caturtha pamkti svamiva vipulapure || adhyascadayapure van vi- pulavarapure vare | samraksako janaughasya CC-0. Prof. Satya Vrat Shastri Collectikayryanam sadhakasya sah Foundation USA
pancama pamkti pascajjyesthapurasvami bhurassenapatir . CONECES sambukavalakayasya vinasi nisitai (s ) saraih | | sastha pamkti patir bhimapura .... ra.... bharesa ...... isvaro bhayavase ca punascandrapure tatha saptama pamkti sakto (na ddhi ) para prabhu .... | satkrtam pranjalisatai - radhipatya (tyam )mahajanaih | | 212 astama pamkti (yacakan ) manorathan | (mat ) saryyadosarahita- ssarvvada samapupurtam || navama pamkti vipulam dirghikam ramyam agadham svacchavaribhih sampurnam svadubhissevyam matsyapaksiganakulam || dasama pamkti acikhanan nidaghesu maddhyahne suryyarasmibhih| 2 arttanam sarvvasattvanam CC-0. Prof. Satya Vrat Shastri Collection, New Delhi Digitized by S 3 Foundation USA trsnanam ha prasantaye||
Line 1 Line 2 Line 3 srisanavarmmabhato yaP s cintayesana...na | yasya varmma sa vesano babh[va] ....bhidya...|| tasyatmajo maharajo bhavavarmma sriyojjvalah | samabhd ma...nissesa (sa)t sam... maha va... || adhikarapadasthayi sivadattabhisamjna(kah)| sankaragramajato sau svamiva vipulapure || Line 4. adhyas cadhyapure van vipulavarapure vare | samraksako janaughasya karyyanam sadhakaslya sah] || Line 5 pascaj jyesthapurasvami bhuras senapatir sambukavalakayasya vinasi nisitai(s) saraih kari Line 6 patir bhimapura........ ra...bha(resa)... Isvaro bhayavase ca punas candrapure tatha Line 7 sakto (naddhi) (para)......prabhu..... | satkrtam prafijalisatai- $3 CC-0. Prof. Satya Vrat Shastri Collectaahipalya(m) mahajanaHation USA
Line 8 Line 9 am Line 10 Sanskrit Inscriptions of Thailand / 317 ....tr.............. (yacakan) manorathan (mat)saryyadosarahitas sarvvada samapupurtam vipulam dirgghikam ramyam agadham svacchavaribhih| sampurnnam svadubhis sevyam matsyapaksiganakulam || acikhanan nidaghesu maddhyahne suryyarasmibhih | arttanam sarvvasattvanam trsnanam ha prasantaye || 22011.lolis Note The text of this inscription is the same as that of the Inscription of King Bhvavarmman II. The Translation and the Notes thereunder would apply here too.