Purana Bulletin
710,357 words
The “Purana Bulletin” is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Svalpa Matsya-purana (part 2)
Svalpa-Matsyapurana [svalpamatsyapuranam] / Critically Edited By Dr. V. Raghavan ; Professor of Sanskrit, University of Madras. (Continued from 'Purana' VI. 1.) / 192-226
sribhagavanuvaca- svalpamatsyapuranam sampadakah ve0 raghavah ( 'puranam ' VI. 1, to'nuvrttam ) (5) 'kasyapasya pravaksyami patnibhyah putrapautrakan | dityaditih (ti ?) danuscaiva arista surasa tatha || 1 || surabhirvinata tadvattamra krodhavasa ira | kadruh khega (khasa ?) munistadvattasu putrannibodhata || 2|| tusita nama ye devascaksusasyantare manoh | vaivasvate'ntare te vai aditya dvadasa smrtah || 3|| 3 indro dhata bhagastvasta mitro'tha varuno'ryama | vivasvan savita pusa amsuman visnureva ca || 4 || utpadyante praliyante kalpe kalpe tathaiva ca | ditih putradvayam lebhe kasyapaditi nah srutam ||5|| hiranyakasipuscaiva hiranyaksastathaparah hiranyakasipostadvajjatam putracatustayam ||6|| prahado'nuddadascaiva samhado hada eva ca | prahladaputra ayusman sibirbaskala eva ca ||7|| 1 . sva . ma. 5. 1-183 = a. ma. 6. 1-4, 7-203 ,, 18 4-44 = 1, 1, 1, 223-47 2 . visnau padme ca khaga iti, a . ma. visva iti ca pathah | 3 . a. ma. yama iti apapathah, yatah dvadasadityesu yamo na ganitah | matsyamatrkasu ca aryama ityeva drsyate |
Jan., 1966] svalpamatsyapuranam virocanardho yah putrah balim sa putramaptavan | 5 baleh putrasatam tvasit banajyestham tatah prajah || 8 || dhrtarastrastatassuryah candrascandramsutapanah | 7 6 nikumbhanabho gurvaksah kuksirbhimo'tha bhisanah || 9 || evamadyastu bahavo bano jyestho gunadhikah | banah sahasrabahuh syat sarvastragunasamyutah || 10|| tapasa tosito yasya pure vasati suladhrk | mahakalatvamagamanmanyam yacca pinakinah || 11|| hiranyaksasya putro'bhududarah sakunistatha | bhutasantapanascaiva mahanabhastathaiva ca || 12 || etebhyah putrapautranam kotayastu trisaptatih | mahabala mahakaya nanarupa mahaujasah ||13 || danuh putrasatam lebhe kasyapadbaladarpitam | vipracittih pradhano'bhudyesam madhye mahabalah || 14 || dvimurdha sakuniscaiva tatha sanku [:]sirodharah | ayomukhah samvarasca kapilo vamanastatha || 15|| maricirmaghavamscaiva ira vajisirastatha | citravaruna (vidravanasca ?) ketusca ketuviryah satakratuh ||16|| indrajit satyajiccaiva vajranabhastathaiva ca | ekavaktro mahabahurvajraksastarakastatha ||17|| 4 . prahladasyeti sesah | 5 . bananujabhuta ityarthah | 6 . a. ma vibhisanah, matsyamatrkasu padme ca 'atha bhisanah ' iti | 193 7. a. matsye padme ca samyam iti | matsyamatrkasu ca samyopodbalaka eva patha upalabhyante | 8 . bhagavate . 'bhudutkacah | matsye padme ca "bhudulukah ' iti | 6 . 10 . 25 matsyamatrkah 'vidravana ' iti pathamevopodbalayanti | a . ma. 'cakro |
194 puranam - PURANA [Vol. VIII., No. 1 asiloma saloma ca viddhabalo mahasurah | svarbhanurvrsaparva ca 11 ... ||18|| ..1 ... 112811 candra ca vrsaparvanah | ||19|| puloma kalakascaiva (ka caiva ) jitadhanva sulocanah ||20|| bahupatyo (sye ) mahasarakho ( tve ) maricasya parigrahah ( hai ) | tayoh sr ( pa ) stisahasrani danavanamabhutpura || 21 || pauloman kalakeyamsca marico'janayatpura | avadhya yerna valadvai hiranyapuravasinah || 22 || caturmukhallabdhavaraste hata vijayena tu | vipracittih saimhikeyam ( yan ) simhikayamajijanat || 23 || hiranyakasiporye vai bhagineyastrayodasa | 14 'kalakasya (?) ca rajendra nalo vatapireva ca || 24 || 15 ilvalo namuciscaiva khalusascanjanastatha | narakah ka ( ka ? ) lanabhasca saramanastathaiva ca || 25 || kalpaviryasca vikhyato danuvamsavivardhanah ( nah ) | samhrाdasya tu daityanam (sya ) nivatakavacah sutah || 26 || avadhyah sarvadevanam gandharvoragaraksasam | ye hata balamasritya arjunena ranajire || 27 || 11 . granthapatah | striprajanam nirdesasya upakramabhagah sardhaslokamitah luptah | drsyatam a . ma. | 12 . 13 . 14 . atra pumsornamanirdesasyavakaso nasti | a . ma. pathanusaramatra 'vaisvanarasute hi te ' iti pathah bhavitumucitah | tadrsa eva bhagavate ca a . ma. 'ye'maranam vai ' ; harivamse 'devatanam ca '; padme 'ye naranam vai ' iti | a . ma. vyamsah kalpasca | matsyamatrkasu vividhah patho drsyate | 15 . a. ma., matsyamatrkasu, padme ca vividhah pathah |
Jan., 1966] svalpamatsyapuranam ghatkanya janayamasa tasam ( mra ) maricaviryatah | suki syeni ca bhasi ca sugrivi grdhra ( dhi )ka sucih || 28 || suki sukanandhakamsca ( ulukamsca ) janayamasa dharmavit | syeni syenan tatha bhasi kuraranapyajijanat || 29 || grdhi grdhan kapotamsca paravatavihangaman | hamsasarasakarandaplavan sucirajijanat || 30 || ajasvamesostrakharan sugrivi capyajijanat | esa bhasanujah ( tamranvayah ) prokto vinataya nibodhata || 31 || garudah patatam natho arunassa ( nasca ) patatrinam | saudamini tatha kanya yeyam nabhasi visruta || 32 || sampatisca jatayusca garudasya (arunasya ) sutavubhau | sampatiputro babhrasca sighragascapi visrutah || 33 || jatayosca karnikarah satagami ca visrutau | saraso rajjuvana (la) sca bherundascapi tatsutah || 34 || tesamanantamabhavat paksinam putrapautrakam | surasayam sahasram tu sarpanamabhavatpura || 35 || sahasrasirasam kaduh sahasramapa yat sutan | pradhanastesu vikhyatah sadvimsatirarindamah || 36 | sesavasuki karkotasankhairavatakambalah | dhananjaya mahanilapadmasvatarataksakah || 37 || elapatra mahapadmadhrtarastrabalahakah | sankha palamahasankhapuspadamstrasubhananah || 38 || sankuroma ca vahano (nahuso ) vamanah phaninah (paninih ?) kapilo durmukhascapi putro'njali ( patanjali ) riti smrtah esamanantamabhavat sarvesam putrapautrakam | prayaso yatpura dagdham janamejaya [sya ] mandire || 40 || 16 tatha | || 39 || 16 . padme 6 . 73 ; a. ma. paninah | 17 . a. ma . ; matrkasca | 195
196 puranam - PURANA [Vol. VIII., No. 1 rakso'pi sam ( raksoganam ) krodhavasa sunamaya (svanamana ) "majijanat | dastrinam ( nam ) niya (yu ) tam tesam bhimasenadasaksa ( dagatksa ) yam ||41|| rudranam ca ganam tadvat gomahisya varangana ( ? ) " | surabhirjanayamasa kasyapaddhata (vrata ) samyata || 42 || munirmuninam tu ganam ganamapsarasam tatha | tatha kinnaragandharvanaristananayahun || 43 || trnavrksalatagulmam siva (ira ) sarvamajijanat | || khaga (khasa ?) tu yaksaraksamsi janayamasa kotisah || 44 || 20 ete kasyapa dayadah sataso'tha sahasrasah | evam manvantare viprah sargah svarocise smrtah || 45 || tata ekonapancasanmarutah kasyapadditih | janayamasa dharmajnan sarvanamaravallabhan || 46 || iti svalpamatsyapurane satpadakaryasahasre (?) kasyapanvayo nama pancamo'dhyayah | 18 . harivamse 1 . 3. 16 . ganam krodhavasam | 19 . '0 mahisyo varanganah ' iti mulamatsye | 20 . ayam slokah a . mastye adhikapathatvena dattah | padme 6 . 79 .
manuruvaca- 1 (6) 'atah param pravaksyami danadharmamasesatah | vratopavasasamyuktan yatha matsyoditaniha || 1 || dasadhenuvidhanasya yadrupamiha yatphalam | tadidanim pravaksyami sarvapapapranasanam || 2 || prathama gudadhenuh syad ghrtadhenurathapara | tiladhenustrtiya ca caturthiha nalatmika || 3 || ksiradhenusca vikhyata madhudhenustathapara | saptami sarkaradhenurastami lavanasya tu || 4 || rasadhenusca navami dasami syat svarupatah | kumbhadhenuh svarnadhenuh ratnadhenustathaiva ca ||5|| dadhidhenurdhrtascaiva param syaddhenupancakam | tiladhenustatha sasthi saptami ajinatmika | vaisya (?)dhenustamradhenurbarhirdhanusca vai dasaim || 6 || caturhastakrtam bhumim darbhanastirya sarvatah | pranmakhim kalpayeddhenumudakpadam savatsakam ||7|| 1 . sva . ma. 62 11 11 113-52 11 11 117383 99 ,,,, 14-233 99 29 " 28 = a. ma. 82 .2 99 ," " 18, 19 99 9999 143-52 = 99 7-6, 103-11, 13-172 = " " " 31 2 . mulamatsye 'dadhidhenustathastami ' iti | 3 . kumbhavenurityarabhya anyaprakarena dasadhenuvarnanamidam | atra katicit dhenavah mulamatsye paksantarataya krtyakalpatarvadisu ca nimbandhesu drsyante ; kintu atra nirdistaya ritya dasadhenuvikalpo na kvacidupalabhyate |
198 puranam - PURANA [Vol. VIII., No 1 uttama gudadhenuh syanmuda bharacatustayam | bharadvaye madhyama syat kanistha bharakena tu || 8 || "visatolapramanena pala ityabhidhiyate | palanam vimsaterbharah turyahinah kalau yuge || 9 || candanena likheddhenum ksaumenaiva prayatnatah | hastatrayantaram krtva raupyakumbhesu panikam || 10 || dhenvakrtim ca samsthapya kramena dvijasattamah | paladvaye lalatam ca dvigunenapi mastakam || 11 || trigunena bhavennasa caksusi palapancakaih | turyam tu bahupadau udaram ca palastakaih || 12|| palaikena bhavetpuccham vatsam caiva palastakam | yadadhikam bhavedromakuparomani kalpayet || 13|| dhenuvatsau gunasyaitau sitasuksmambaravubhau | suktikarnavaksapadau suktimuktaphaleksanau || 14|| sitasutrani balo bhaum (?) sitakambala kambalau | tamragandakasprsthau tau sitacamararomakau ||15|| vidrumabhruyugavetau navanitastananvitau | 6 ksaumapucchau kamsyadudhau indranilakabhasakau ||16|| 10 11 nanadruma samayuktau pranagantara (?) karna kau " | ityevam racayitva tu gandhapuspaistatharcayet || 17|| ya laksmih sarvabhutanam ya ca devesvavasthita | dhenurupena sa devi mama papam vyapohatu || 18 || 4 . mulamatsye 'sada ' 5. pramanaparipativarnanaparah sloko'yam | a . ma. 'ghrtasyau tau ' iti samicinah pathah | a . ma. 'iksu ' iti samicinah pathah | 7 . 8. a. ma. 'simtasutrasiralau tau ' | 6 . a. ma. 'tarakau ' | 10 . a, ma . 'phala ' | 11 . a. ma. 'pranagandhakarandakau ' |
Jan., 1966] svalpamatsyapuranam visnorvaksasi ya laksmih svaha ya ca vibhavasoh | candrarkasakasaktirya dhenurupastu sa sriyai || 19 || caturmukhasya ya laksmih ya laksmirdhanadasya tu | ya laksmirlokapalanam sa dhenurvaradastu me || 20 || svadha tvam pitrmukhyanam svaha yajnabhujam yatah | sarvapapahara dhenustasmacchanti prayaccha me || 21 || evamamantrya tam dhenum brahmanaya nivedayet | vidhanametaddhenunam sarvasamapi pathyate || 22 || yastu papavinasinyah pathyante vimsadhenavah | 'ghrtasya turyakarsena palamekam vidhiyate | tolaikena bhavetkarsam tilasyapi srnu dvina || 23 || dronasodasakam masam krpasya ( nalasya ? ) kumbhasodasa (?) | 199 ksirasya saktimanam syat tadardhamadhamam (tadardham ca madhu ? ) smrtam || 24 || sarkarayah karsamatram prasrtirlavanasya ca | palam palam vrsa (rasa ) syapi saddasairekapanca va (1) || 25|| saktipramanam svarnasya ratnasya khandakhandasah | ksiramanam tu tailasya ksirasya dadhiru ( ? ) cyate || 26 || 14 "mustirastau bhavet khuncih dronam syatkhuncisodasa (1) | pancakarsairbhavenmustih saptakarsaisca prasrtih || turyam svarne palam jneyam lavanasya vidurbudhah || 27 || iti pathati samantad yah srnotiha samyan- madhusu (mu ?) ranaraka rerarcanam catha pasyet | matimati ca jananam yo dadatindraloke sa vasati vibudhadyaih pujyate kalpamekam || 28 || iti svalpamatsye dhenudanam sastho'dhyayah || ita arabhya dvitiyatrtiyadinam ghrtatiladidhenunam varnanam | 13 . punasca pramanaparipativarnanam 14 . anyatra 'kunci ' iti
manuruvacah- ( 7 ) 'bhagavan srotumicchami danamahatmyamuttamam | yadaksayam pare loke devarsiganapujitam || 1 || srimatsya uvaca- merupramanam vaksyami dasadha dvijasattamah | yatpradanannaro lokanapnoti surapujitan || 2 || puranesu ca vedesu yajnesvayatanesu ca | na tatphalamadhitesu krtesviha yadasnute || 3 || tasmaddanam pravaksyami parvatanamanukramat | prathamam dhanyasailah syat dvitiyo lavanacalah || 4 || gudacalastrtiyastu caturtho hemaparvatah | pancamo (mah ) tailasailah syat sasthah karpasa eva ca || 5 || saptamo dhrtasailasca ratnasailastathastamah | rajato navamastadvat dasamah sarkaracalah || 6 || ayane visuve punye vyatipate dinaksaye | suklapakse trtiyayamuparage sasiksaye || 7 || 1 . sva . ma 7 . 1-6 99 99 ,, 7-133 a . ma. 83 . 1-6 9.9 1173-133 " " " 133,4 99 " 153 .4 99 99 1, 14-25 " 99 99 16-272 99 93 " 26-36 99 99 " 28-382 99 95 93 39 99 " ,, 381,2 36 99 95 99 383, 4 99 99 99 " 39 99 1, 40-44 99 99 99 " 413-456
Jan., 1966] svalpamatsyapuranam 201 utsavesu ca yajnante laksahomantare'pi ca | suklayam pancadasyam va punyarkse va vidhanatah || 8 || dhanyasailadayo deyah kartikyam tirthasangame | tirthesvayatane vapi gosthe va bhavanangane || 9 || mandalam karayedbhaktya caturasramudanmukhah | pragudakapravane suddha pranmukho va vidhanatah || 10 || gomayena tu liptayam bhumavastirya vai kusam | tanmadhye parvatam kuryat dvikumbha (viskambha ) parvatanvitah (tam ) ||11|| dhanyadronasahasrena bhavedvai vidhiruttamah | madhyamah pancasatikah kanisthah syastribhih sataih || 12 || merurmahavrddhimatastu ' madhye suvarnavrksatrayasamyutah syat | murdhanyadhastannavamasmarena karyastvamekatra punardvinadyah ( ? ) || 13 || catvari srngani ca rajatani nitambabhagesvapi rajatam syat | tatheksuvamsavrtakandarastham ghrtodanaprasravanasca diksu || 14 || 3 . 4. 5. 7. 26 5 suklambaranyambudhavarini ( 1 ) syat plavena pataniva ( ? ) daksinena | vasamsi pascadatha kandarani 7 ratnani caivottarato ghanani || 15 || meroh paritah catvaro viskambhaparvatah ; visnau 2 . 2. 16h viskambha racita meroh | a ma ' vrihimayastu ' iti samicinah pathah | a . ma. 'murdhanyavasthanamamatsarena karya tvanekaisca punardvijadyaih ' iti samicinah pathah | a . ma. 'ambudharavali ' a. ma. 'karburani ' a ma . 'purvena pitani ca ' 6. 8. a. ma. 'raktani '
202 puranam -- PURANA [Vol. VIII., No. 1 raupyan mahendraprabhrtin tathastau samsthapya lokadhipatin kramena | nanaphalanam vasatistatah syat manojnamalyani vilepanam ca || 16 || vitanamadryupari pancavarna- mamlanapuspabharanam sitam va | ittham nisamyaparasailamadhya- matastu visku ( ska )mbhagirikramena || 17 || turiyabhagena caturda ( rdi ) sam ca samsthapayet puspavilepanam ca | purvena manda ( da ) ramanekaphalena vapi (va'pi ) yuktairyavaih kanaka tatra ( bhadra ? ) kadambacihnam || 18 || kayena kancanamayena virajamana- makarayetkusumavastravilepanadhyam | ksirarupena sahasa dhavalena caiva raupyena suktighatitena virajamanam || 19 || yamyena yena sadano ( gandhamadano ) bhuvi ra (yo ?) janiyo godhumasancayamayam (yah ) kaladhautanam ( jo )va | ho ( hai ) mena yaksapatina ghrtamanase ca ( na ) vastraisca rajatadha ( va ) nena ca samyutah syat || 20 || pascattilaca lamanekasugandhipuspaih sauvarnapippala hiranmayagulmayuktam | prakarayedranatapusparasena tadvat E. vastranvitam dadhisitodasarastatha || 21 || a . ma. 'virarunodasarasatha vanena ' iti samicinah pathah | visnau 2 . 2. 25h arunodam nama saro'troktam |
Jan., 1966] svalpamatsya puranam samsthapya tam pippala ( vipula 10 sailamathottarena sailam suparsvamapi casmamayam savastram | 11 puspaisca hemaghata ( vata ) padapasekharam ca prakarayetkanakadhenuvirajamanam || 22 || 12 . maksikamava ( bhadra )sara (sarasatha ) nena (vanena ) tattad (tadvad )- raupyena bhasvaravata ca yutam vidhaya | homam ca tattithi (caturbhiratha ?) vedapuranavidbhi- rdanairatiksnavanita gatibhirdvijendrah || 23 || purvena hastamitamatra vidhaya kundam karyam tilairyutaghrtena samitkusaisca ratrau ca nagaramanuvratagitaturyai- 13 raradhanam ca kathayami sivotsava (siloccaya ) nam || 24 || tvam sarvadevaganadhamanidhe viruddha- masmadgrhesvamaraparvata nasayasu || 25 || tvameva bhagavaniso brahma visnurdivakarah | murtamurtapadam bijamatah pahi sanatana || 26 || yasmacca lokapalanam visvamurti (rte )sca mandiram | rudradityavasunam ca tasmacchanti prayaccha me || 27 || yasmaccasunyamamarairnaribhisca sirastava | tasmanmamuddharasesaduhkhasamsarasagarat || 28 || evamabhyarthitam merum mandaram capi pujayet | 203 tasma (yasma ) caitrarathananya (rathena tvam ?) bhadrasana (svena ) visesana (tah || 29 || 10 . meroh pascimaparsvasthah viskambhaparvato vipulo nama | visnau 2 . 2.17 . pippalastu tatrastho vrksah | matrkayamato vipulapippalayomahah | 11 . vatastvatrastho vrksah | visnau 2 . 2. 17 . 12 . caturdiksvatrtyesu sarassu mahabhadramityekam | visnau 2 2 . 25 . 13 . a. ma. 'siloccayana ' miti samicinah pathah | atra sivasya va tadutsavanam va nasti prastavah | prastavastu siloccayanameva |
204 puranam - PURANA [Vol. VIII., No. 1 saubhage (sobhase ) mandaraksipramatah ksiprakaro bhava | yasmaccudamanirjambudvipe tvam gandhamadana || 30 || gandharvavasagastavanatah kirtirdrdhastu me | yasmattvam ketumalena vaibhrajena balena (vanena ) va || 31 || hiranmayasca ( nmayasvattha ) sikharah ( sirah ) tasmatpustirdrdhastu me | uttaraih kurubhiryasmat savitrena balena ( vanena ) ca || 32 || suparsva rajase nityamatah sriraksayastu me | evamamantrya tan sarvan prabhate vimale punah || 33 || snatva tu gurave dadyat madhyamam parvatopamam (tamam ) | visku ( ska ) mbhaparvatan dadyadrtvigbhyah kramaso dvinah || 34 || svaro " dadyaccaturvimsamathava dasa dvadasa | 15 saktitah paniyam dadyat gam ca dadyat payasvinim || 35 || ekam ca kapilam dadyat gurave ca payasvinim | "narayanam mandalesam sodasacaih samarcayet || 36 || adimadhyavasanesu homam kuryat sahasrakam | carum krtva vidhanena dikpalamsca tatha grahan || 37|| iksuparvaisca srikhandairmodakaih payasairapi | parvatanamasesanamesa eva vidhih smrtah || 38 || ta eva pujane mantrah ta evopaskarah smrtah | grahanam lokapalanam kramasah srnu sattamah (1) ||39|| danakalesu ye mantrah parvatesu yathakramam | annam brahma yatah proktam annam pranah prakirtitah ||40|| 14 . a. ma. 'gasca ' krtyakalpatarau 'gava ' 15 . 'pancava ' iti syat | a . ma 'panca dadyadasaktiman ' 16 . ita arabhya slokadvayam a . ma. nasti
Jan., 1966] svalpamatsyapuranam annadbhavanti bhutani jagadannena vartate | annameva yato laksmirannameva janardanah || 41 || dhanyaparvatarupena pahi tasmannagottama | anena vidhina yastu dadyaddhanyamayam girim || 42|| manvantarasatam sayam devaloke mahiyate | apsarogana gandharvairakirnena virajata || 43 || vimanena ca vai svargamayati ca dvijottamah | dharmaksaye rajarajyamapnotiha na samsayah || 44 || iti svalpamatsye 'danadharme saptamo'dhyayah || 205
(8) 'athatah sampravaksyami lavanacalamuttamam | madhyamam syattadardhena caturbhisca kanisthakam || 1|| vittahino yathabhaktya dronadardham tu karayet | caturthena ca visku (ska )mbhaparvatan karayet prthak || 2 || vidhanam purvavatkuryat brahmadinam ca sarvada | tadvaddhematarun sarvan lokapalaniseva (vesa ? )nam || 3|| saramsi vanavrksani urdhvavrtte nivesayet | kuryajjagaramatrapi danadharmannibodhata ||4|| saubhagyena samudbhuto yato'yam lavano vayah (rasah ?) | tadatmakena (-tmakatvena ) ca mam pahi papannagottama || 5|| yasmadannarasassarve lokaca े lavanam vina | priyasva sevayennityam tasmacchanti prayaccha me ||6|| visnudervaisamudbhutam yasmadarogyavardhanam | tasmatparvatarupena pahi samsarasagarat ||7|| 1 . sva . ma. 8. 1-71 a . ma. 84 . 1.13 . 23 .4. 3.6, 85 1-3, 43-73, 5, 6 . 6, 6 86 . 1, 2, 42, 5-6, 871, 2, 4 6, 734 88 2, 330 . 4, 5 . 86 1-10 90 . 1.21,2 . 3, 4, 6-11 91 .1-43 73 10 . 621-3, 43-8, 10-162 2 . uttamasya pramanam noktam | a . ma 84 adhyaye drastavyam 3 . 4. 5. a. ma. 'deha ' a. ma. 'utkatah | atra virasaparyayah sabdo'peksitah a . ma. 'sivayornityam '
Jan., 1966] svalpamatsyapuranam anena vidhina yastu dadyallavanaparvatam | umaloke vasetkalpam tato yati param gatim || 8|| atah param pravaksyami gudaparvatamuttamam | yatpradanannarah svargam prapnoti surapujitah || 9 || uttamo dasabhirbharaih madhyamah pancabhirmatah | tribhirbhiraih kanisthasca tadardhenalpavittamah (-van ? ) || 10 || tathaivamantranam puja tena brahmasurarcanam | visku (ka) mbhaparvatastadvat saramsi vanadevatah || 11 || dhanyaparvatavatkaryamimam mantramudirayan | yatha devesu dharmatma pravaro'yam janardanah || 12 || samavedastu vedanam mahadevastu yoginam | pranavah sarvamantranam tantranam parvati yatha || 13 || tatha rasanam pravarastathaiveksuraso varah | mama tasmatparam laksmim dadasva gudaparvata || 14 || nivasam (sah ) capi parvatya tasmanmam pahi sarvada | anena vidhina yastu dadyadgudamayam girim || 15 || sampujyamano gandharvairgauriloke mahiyate | punah kalpasatante tu saptadvipadhipo bhavet || ayurarogyasampannah satrubhiscapi pujitah || 16 || atha papaharam vaksye suvarnacalamuttamam | yasya prasadadbhavanam vaivindhyam ( vairiscam ) yanti manavah || 17 || uttamah palasahasro madhyamah pancabhissataih | tadardhenadhamastadvadalpavitto'pi manavah || dadyadekapaladurdhvam yathasaktya vimatsarah || 18 || 6 . a. ma. 'narinam ' | atra svalpamatsyapathah 'tantrinam ' iti syat | 207
208 puranam - PURANA [Vol. VIII., No. 1 vai namaste brahmabinaya brahmagarbhaya vai namah | yasmadagnerapatyam tvam yasmadurdhvam jagatpateh || 19 || hemaparvatarupena tasmatpahi nagottama | anena vidhina yastu dadyatkanakaparvatam || 20 || sa yati paramam brahmalokam manasavatsaram ( ? ) | tatra kalpasatam tisthettato yati param gatim || 21 || atah param pravaksyami tilasailam vidhanatah | yatprasadannaro yati visnulokamanuttamam || 22 || uttamo dasabhistalaih madhyamah pancabhirmatah | tribhih kanistho viprendrah tilasailah prakirtitah || 23 || yasmanmadhukaran (harad ? ) visnordehatpurvam samudbhavah | 6 tilah kusasca sa ( sa ) myaca tasmat sanno bhavatviha || 24 || havye kavye ca yasmacca tila eva hi raksanam | tasmattadbahu sailendra tilacala namo'stu te || 25 || ityamantrya ca yo dadyattilacalamanuttamam | sa vaisnavapadam yati punaravrttidurlabham || 26 || pitrbhirdevagandharvaih pujyamano divam vrajet | karpasaparvatah tadvadvisabharairihottamah || 27 || dasabhirmadhyamah proktah kanisthah pancabhirmatah | bharenalpadhano dadyat vittasathyavivarjitah || 28 || prabhatayam tu sarvaryam dadyadidamudirayet | tvamevavaranam sarvalokanamiha sarvada || 29 || karpasacala namastasmai aghaughadhvamsano bhava | 10 . iti karpasasailendram yo dadyat parva nidhau || 11 indraloke vasennityam tato loke bhavediha || 30 || 7 . a. ma. 'anandakarakam ' 6. a. ma. 'masasca ' | 10 . a. ma. 'sarva ' | 8 . a. ma. 'madhuvadhe ' | 11 . a. ma. a. ma. 'rudra ' |
Jan., 1966] svalpamatsyapuranam athatah sampravaksyami dhrtacalamanuttamam | tejomayamrtam divyam mahapatakanasanam || 31 || vimsatya ghrtakumbhanamuttamah syaduddhrtacalah | dasabhirmadhyamah proktah kanisthah pancabhirmatah || 32 || alpavitto'pi kurvita dvabhyameva vidhanatah | visku ( ka ) mbhaparvatan tadvaccaturbhagena kalpayet || 33 || 'karsataulikamanena palam deyam ghrtasya ca | pancavimsapalaih kumbham karpasadvigunam smrtam || 34 || sastipalaisca bharah syat karpasasya dvijottama | salitandulapatrani kumbhopari nivesayet || 35 || karayet samhatanuccan yathasobham vidhanatah | vestayecchuklavasobhiriksudandaka (pha)ladikaih ||36|| dhanyaparvatavat samyak vidhanamiha pathyate | adhivasanapurvam hi tadvaddhomasurarcanam ||37|| prabhatayam tu sarvamya gurave vinivedayet | visku (ka) mbhaparvatam tadvahatvigbhyah santamanasah || 38 || samyogadghrtamutpannam yasmadamrtatenasoh | tasmadghrtaddhi visvatma priyatamiti sankarah ||39|| tasmattejomayam brahma ghrte tacca vyavasthitam | ghrtaparvatarupena tadeva pahi bhudhara || 40 || anena vidhina dadyat ghrtacalamanuttamam | mahapatakayukto'pi lokamayati sankaram || 41 || hamsasarasayuktena kinkinijalamalina | vimanenapsarobhisca siddhavidyadharairyutah || vicaret pitrbhih sardham yavadahu (bhu ) tasamplavam ||42|| 12 . 27 atra a . ma. adrstamardhatrayam drsyate | * 209
210 puranam - FURANA [Vol. VIII, No. 1 atah param pravaksyami ratnacalamanuttamam | muktaphalasahasrena parvatah syadathottamah || 43 || madhyamah pancasatikah trisatenadhamah smrtah | purve rajatamatradau daksinenendranilakau || 44 || puspadanta (raga ?) yutah karyo vidvadbhirgandhamadanah | vaiduryavajramedasya sammisro vidyuta ( vipula ) calah ||45|| padmaragasamo varnairuttarenapi vinyaset | pujayetpuspapaniyaih prabhate syadvisarjanam || 46 || purvavadgururtvigbhya imam mantramudirayet | tatha devaganah sarve sarvaratnesvavasthitah || tvam ca ratnamayo nityamatah pahi mahacala || 47|| yasmadratnaprasadena vrsti (tusti ?) prakurute harih | sada ratnaprasadena tasmannah pahi sarvatah || 48 || anena vidhina yastu dadyadanamayam girim | sa yati vaisnavam lokamamarasurapujitah ||49|| yavatkalpasatam samramusitveha dvijottamah | ruparupya (rogya ) gunopetah saptadvipadhipo bhavet || 50 || brahmahatyadikam kincidihamutra yathakrtam | tatsarvam nasamayati girirvajrahato yatha || 51 || atah param pravaksyami raupyacalamanuttamam | yatpradanannaro yati somalokam dvijottamah || 52 || dasabhih palasahasrairuttamo rajatacalah | pancabhirmadhyamah proktastadardhenadhamah smrtah || 53 || asakto vimsaterurdhvam karayedbhaktitah sada | visku (ska )mbhaparvatastadvatturiyamsena kalpayet ||54|| purvavadrajatan kumbhan mandaradrin vidhanatah | imam mantram pathan dadyat darbhapanirvimatsarah || 55 ||
Jan., 1966] svalpamatsyapuranam pitrnam vallabham yasmaddharmendroh sankarasya ca | rajatam pahi tasmannah sokasamsarasagarat || 56|| ittham niyamya yo dadyadranatacalamuttamam | gavamayutadanasya phalam prapnoti manavah || 57|| somaloke sagandharvakinnarapsarasam ganaih | pujyamano vaseddhiman yavadahu (bhu ) tasamplavam | athatah sampravaksyami sarkaracalamuttamam | yasya prasadadvisnurvai rudrastusyanti sarvada ||59|| astabhih sarkarabharairuttamah syanmahacalah | caturbhih madhyamah prokto bharau dvavadhamah smrtah || 60|| bhare tasyardhamanena yah kuryatsvalpavittavan | visku (ka)mbhaparvatan kuryat turiyamsena manavah || 61|| merorupari tadvacca sthapyam hematarutrayam | mandarah paripatra (nata )sca trtiyah kalpapadapah ||62|| tadvadvrksatrayam murdhni sarvesvapi niveda (sa) yet | haricandanasantanau purvapascimabhagayoh || 63 || nivesyau sarvasailesu visesah sarkaracale | manda (da) re kamadevastu pratyanmukhah sada bhavet || 64 || gandhamadanasrnge tu dhanadah syadudanmukhah | pranmukho hemayuktastu hamsah syadvipulacale ||65|| haimasu (haimesu ) parsvesu bhavet surabhirdaksinamukhi | saubhagyamrtasaro 'yam paramah sarkaracalah || 66 || tasmadanantakari tvam bhava sailendra sarvada | amrtam pibatam ye tu patita bhuvi sikarah | devanam ca (tat- ) samuttho'yam pahi nah sarkaracala || 67|| manobhavatanormadhyaduddhrta sarkara yatah | tanmayo'si mahasaila pahi samsarasagarat || 68 || 211
212 puranam - PURANA [Vol. VIII., No. 1 yo dadyat sarkarasailamanena vidhina narah | sarvapapavinirmuktah sa yati brahmamandiram ||69|| candradityarkasamkasamadhiruhyanujivitam ( jivibhih ) | sa haimayanamuttisthet sa ca visnuprabho (:) divam || 70 || tatah kalpasatante tu saptadvipadhipo bhavet | ayurarogyasampanno yavajjanmayu tatrayam | bhojanam saktitah kuryat sarvasaile vimatsarah || 71 || iti svalpamatsyapurane satpadakarya (?) sahasre danavidhau astamo'dhyayah ||
( 9 ) matsya uvaca- "noktani yani guhyani mahadanani sodasa | tani ca sampravaksyami yathavadanupurvasah || 1 || mahadanani deyani samsarabhayabhiruna | anityam jivanam yasmadvasudhativa cancala || 2|| kesesviva grhitesu mrtyuna dharmamacaret | suvarna meruteh (?) krtva pancaratnasamanvitam ||3|| tuladhrtam caikatasca yajamanam sapatnikam | athavastalohamayamathava ratnasamma ( mi ) tam || 4 || athava ratnasamyuktamathava vrihina yutam | yacca bhavet kalarupam dhanyairatnani (?) va yutam || 5|| purusastau ( sasta ? )* mahadanam pradadyanmakare ravau | visuve ayane vapi janma mrtyusankate || 6 || 1 . sva . ma. 6.1. "999 tara 2 ,,,,,,, 31,20 || || || ,, 1,,, 113-234 = 1 : " 24-26 = a. ma. 270 .18 2 . suvarnamerudanam vivaksitamiti bhati 99 99 99 233-243 243,4 29 99 99 1, 1, 1, 563-722 98 99 99 73-78 3 . astadhatuyutadanavisaye danasagare drastavyam ; tatha danamayukhe tulapurusa- danaprayogaprakarane bahuvidhadravyayutamidam danam prapancitam drastavyam | 4 . ratnairiti trtiya apeksita atra | 5 . astadravyaih purusena saha tuladhrtaih danam vivaksitam | astadravyani ca tamra, suvarna, rajatam, tilah, vrihih, yavah, yavannam, astamam tu na spastam ; suddhannamekam yavadidhanyamisramekamiti syat |
214 puranam - PURANA [Vol. VIII., No 1 prathamam tamrapurusam sauvarnamapi rajatam | tilavrihiyavam dhanyamannam ca yavasambhavam || 7|| ksirivrksasamam yutam ( samayuktam ) caturhastapramanatah | ropayeddandayugmam ca carakadanakanvitam (1) ||8|| tuladandam vamahastam trihastam tasya mandalam | veda (dim ?) vajranvitam (tam ?) kuryaddhatr (tu ) rajavinirmitam (tam ) ||9|| pattasattamayam capi latasatanvitam ca va | tulante kumbhasamyuktam kinkinyantantah ) vibhusitam || 10 || dandamadhye'pi tadvat syat pujamantram srnu dvijah ( : ) | namaste sarvadevanam saktistvam ca samasrita || saksibhutanagaddhatra nirmita visvayonina || 11 || ekatah sarvatattvani tathanrtaga (sa?) tani ca | dharmadharmakrtam ( tam ? ) madhye sthapitani (si ?) jagaddvinah || tvam tule sarvabhutanam pramanamiha kirtita | mam tolayanti samsaraduddharasva namo'stu te || 13 || yo'sau tattvadhipo devah purusah pancavimsakah | sa evadhisthito devi tvayi tasmannamo'stu te || 14 || namo namaste govinda tulapurusasamjnaka | tvam hi taraya mamasmat sarvakalmasakardamat || 15 || punyakalam samasadya tvayaiva ( krtvaiva ) madhivasanam | ( punah pradaksinam krtva tulamarohayedbudhah || 16 || 6 . a. ma. 274 . 311-2 . dvaresu karyani ca toranani catvaryapi ksirava- 7 . naspatinam vedyam dasavidhayudhanivesanam caturvargacintamanavuddhrtam ; ca. ci . dana0 pr . 194 . 5. 18 . a. ma. 274 . 340 . 6. a. ma. jagaddhite ; hemadrayuddhatamatsyapathe 'jagatpriye ' iti |
Jan., 1966] svalpamatsyapuranam khadgacarmasamayuktah sarvabharanabhusitah | dharmarajamathadaya hemasuryena samyutah || 17 || karabhyamurdha ( rdhva ) mustibhyamaste pasyan harermukham | tato haratuladharo nissesa ( nyaseyuh ) dvinapungavah || 18 || masa ( sama ) dabhyadhikam yavat kancanam capi nirmalam | 10 . pustikamusti (?) kurvita pustikamo naresvara || 19 || ksanamatram tatah sthitva punarevamudirayet | namaste sarvabhutanam saksibhute sanatani || 20 || pitamahena devi tvam nirmale ( nirmita ) paramesthina 11 tvaya dhrtam jagatsarvam bahih sthavarajangamam || 21 || sarvabhutatmabhutanta (nte ? ) namaste visvadharine (ni ? ) tato'vatirya gurave purvamartham nivedayet || 22 || rtvigbhyo'paramartham tu dadyadudakapurvakam gurave gramaratnani rtvigbhyasca nivedayet || 23 || dinanathavisistadin pujayedbrahmanaissaha | na ciram dharayeddehe hema samproksitam budhah || 24 || sa tisthet paramam sthanam sokavyadhiharam nrnam | sighram parasvikaranat sriyamapnoti puskalam || 25 || anena vidhina yastu tulapurusamacaret | pratilokadhipasthane pratimanvantaram vaset || 26 || vimanenarkavarnena varcasa gunasalina | pujyamano'psarobhisca tato visnupuram vrajet || kalpakotisatam yavat tasmin loke mahiyate || 27 || 10 . a. ma. 274 .68 1,2 . pustikamastu kurvita bhumisamstham naresvarah | 11 . a. ma. 'bhutasthe 215
216 puranam - PURANA [Vol. VIII., No. 1 karmaksayaditi punarbhuvi rajarajo bhupalamaulimaniranjitapadapadmah | sraddhanvito bhavati yajnasahasrayaji bahupratapanita sarvamahisalokah || 28 || yo diyamanamapi pasyati dharmayuktah kalantare smarati vacayatiha loke | yo va srnoti pathatindrasamanarupah 2 12 prapnoti samsamavasam ( ? ) naradevayu ( ju ) stam || 29 || ● iti svalpamatsyapurane "tulapuruse navamo'dhyayah | 12 . a. ma. prapnoti dhama sa purandaradevajustam |
(10 ) sribhagavanuvaca- 'athatah sampravaksyami mahadanamanuttamam | namna hiranyagarbhakhyam mahapatakanasanam ||1|| punyam dinam samasadya tulapurusadanavat | rtvinmandapasambharabhusanacchadanadikam ||2|| kuryaduposanam tadvalokasadharanam budhah | punyahavacanam krtva tadvatkrta (tva ?) dhivasanam || 3 || brahmanaih khanayetkundam tapaniyamayam subham | Ra asaptatvagunocchrayam hemapankajagarbhavat ||4|| tribhagahinam vistara ajyaksiradipuritam | dasadrauni saratnani patram suci tathaiva ca ||5|| 1 . sva . ma. 10 . 1-82 99 " 13 83 4 ama 275 1-8: " " 99 91 . 2 55 99 99 39 93 ," 9-11h 1, 1, 1, 12 99 9999 99 99 99 29 99 99 9999 95 II || || 131 .2 21-24 = 26 27 92 93 99 28 ,, " 276 .1 " " " 11 -13 ' 7,103 .4 111 .6 131 .2 " " " 279 .1. ,,,,, 33,4 . 43,4,71,2 11 11 11 280 .1 29 99 99 39 35 39 2934 51,2 99 ura " 93 99 99 30-34 " 53-10 99 2723 99 35 " 282 .1 99 999999 37 " 283 .1 2 . a. ma. anayetkumbham | 23 . a. ma. dvisaptatyangulocchrayam | 28
218 puranam - PURANA [Vol. VIII., No. 1 hemamalam sapitakam raviradityasamyutam | tathapyupaskaram caiva sopavitam sakancanam ||6|| parsvatah sthapayettadvaddhemakundakamandalam | padmakarapidhanam syat samantadanguladhikam || 7|| muktavalisamopetam padmaragadalanvitam | tato mangalasabdena brahmaghosavarena ca || 8 || pujapurvakamutsrjya mantrametadudirayet | namo hiranyagarbhaya hiranyakavacaya ca || 9 || sarvalokasudha ( ra 1 )dhyaksa jagaddhatre namo namah | bhurlokapramukha lokastava garbhe vyavasthitah || 10 || namaste bhuvanadhara namaste bhuvanasraya | namo hiranyagarbhaya ratnagarbhaya vai namah || 11 || athatah sampravaksyami brahmandavidhimuttamam | yat srestham sarvadananam mahapatakanasanam || 12 || punyam dinam samasadya vrddhisraddham samacaret | matrnam pujanam krtva kosthasodasakam likhet || 13|| tanmadhye ca trikonam syat tadvahye valayatrayam | suklavarnena racayet padesu kalasah (sam ?) kramat || 14|| pithesanapi tacchaktih ganesam kalase 'rcayet | * dvikumbhesu ca dikpalan svastikesu tatha grahan || 15|| dampati pujayetpurvam diggajamsca visesatah | suvarnam rajatam tamramekaikasya palam palam ||16|| tadardhena tadardhena vittasathyam na karayet | madhyakumbhe viniksipya pancaratnasamanvitam ||17|| 3 . a ma . bahi0 | 4 . a.ma ravena ca | 5 . kumbhadvaye ityarthah |
Jan., 1966] svalpamatsyapuranam salagramam nyasetpurve kayana rcamirayan | lipyaksaram tathagneye madhuvateti samsmaran || 18 || yamye svarnam sphatikam ca kusavarta pathan | pancavihimsca nairrte yajjagrata rca smaran || 19|| adityeti ca mantrena isane saisakam nyaset | ise (ise 1 ) tveti ca samjaptva svagrhyoktavidhanatah || 20 || kauseyavastrasamvitam tiladrone'pi vinyaset | tathastadasa dhanyani samantatparikalpayet || 21 || sthapayedvastrasamvitan purnakumbhan dasaiva tu | dasaiva dhenavo deyah sahemambaradohanah || 22 || padukopanahacchatracamarasanadarpanah ( naih 1 ) | ? bhaksyabhojyannadipeksuphalamalyanulepanaih || 23 || namo'stu visvesvara visvadhama jagatsavitre bhagavannamaste || 24 || vibhajya saptadha dadyaddinesu krsanesu ca | bhagaikam gurave dadyat sarvasamsaramocanam || 25 || athatah sampravaksyami kamadhenuvidhim param | sarvakamaphalam nrnam mahapatakanasanam || 26 || kancanasitisuddhasya dhenuratnam ca karayet | vedyam krsnajinam nyasya tilaprasthasamanvitam || tathastadasa dhanyani samantat parikalpayet || 27 || athatah sampravaksyami hiranyasvavidhim param | asya prasadadviprendra anantam phalamasnute || 28 || hemavajimayam kuryat paulantye patireva ca ( ? ) | saktitah tripaladurdhvam palaikenapi saktitah || 29 || padukopanaham ( ha )chatram (tra ) camarasanabhajanaih | purnakumbhastakopetam maleksuphalasamyutam || 30 || 6 . ko mantro'bhipreta iti na jnayate | 219
220 puranam- PURANA sayyam sopaskaram tadvaddhemamartandasamyuta ( ta ? ) m | tatah sarvausadhinalaih snapitairdevapungavaih || 31 || imamudirayenmantram grhitakusumanjalih | [Vol. VIII., No. 1 namaste devadevesa vedabha ( ha ? ) ranalipsavah ( 0psuna ) || vanirupena mamasmat pahi samsarasagarat || 32 || tvameva saptadhatrnam ( saptadha bhutva ) chandorupena bhaskaram ( ra ? ) | yasmadbhramaya lokan tatah pahi sanatana || 33 || evamuccarya gurave sarvasvam vinivedayet | tadvatpapaksayadbhanorlokamabhyeti sasvatam || 34 || athatah sampravaksyami hemahastimayam subham | yasya prasadadbhavanam vaisnavam yati manavah || 35 || hemasimhamayam caivam vrsam hemamayam tatha | astanagam suvarnasya lohastakamayasya va || devebhyo vapi viprebhyah so'nantam phalamasnute || 36 || atah param pravaksyami mahadanamanuttamam | pancalangalakam nama mahapatakanasanam || 37 || svarnarupyamayam kuryat tamrasya ca palastakaih | athava darughatitam trisu varnesu bhusitam || 38 || visvacakram svarnacakram trisulam sankhameva ca | darpanam vyajanam chatramatra sraddham vivarjayet || 39 || *daridrah khalu yo dadyattiladhenum vidhanatah | gomayenopalipyatha tatra dhenum samalikhet || 40 || 7 . a. ma. vaida 8 . 10 . a. madbhasayase 9 . a. ma. lampata * sva . ma. 10 .40 = krtyakalpataru pr . 152 . pa. 5, 16 a . ma. tiladhenurnasti | asti krtyakalpatarau ; dana0 pr0 152 ; ca. ci . pr0 405 ; kintu tatra ubhayatra svalpamatsyastha eva slokah adityapuranadityuddhatah |
Jan., 1966] svalpamatsyapuranam tilaih karyam ca sarvadham " tiladhenum prakalpayet | khuresu caivam srngesu deyam kanakameva ca | 12 satilam gam daksinam ca brahmanaya nivedayet || 41 || evam dhenum prayacchedyah svargalokam sa gacchati | rnaih sarvaih pramucyeta karmana manasancitaih || 42 || tilasamkhya tu yavadvai tavatkotisatani ca | modate tatra varsanam svargaloke na samsayah || 43 || atha manusyamayati kadacit kalaparyayat | dhanadhanyasamrddhiman jayate srimatam kule || 44 || 13 sadaksinam kancanacarusrngim kamsyopadoham dravinantariyam | dhenum tilanam dadatam dvijataye tesam tu lokah sulabha bhavanti || 45 || dhenvah pramanena samapramanam dhenum tilanamapi ca pradaya | dinaya vipraya yamasya loke ' na yatanam kamcidupaiti martyah || 46 || 'yavadvatsasya dvau padau mukham yonau pradrsyate | tavadgauh prthivi tulya yavadgarbham na muncati ||47|| 11 . krtyakalpatarau 'sarvanga ' | 12 . sva . ma 10 . 41 = krtyakalpataru pr . 153 . pa. 1, 2, 3 . 35 35 35 42 = " 25 33 55 55 55 " " 55 " 43 = 4, 5 6, 7 59 " " " 44 = 8, 9 55 ,, 45 = g 13 11 11 11-14 " 3555 13 . krtyakalpatarau mahabharataditi | 14 . ya . smrtau . acara . dana . 207 | krtyakalpatarau dana . pr0 158 221
222 puranam -- PURANA [Vol. VIII., No. 1 yo dadati balivardam yuktena vidhina narah | avyangam gopradanante tadeva phalamasnute || 48 || dasadhenupradanena tulyaika kapila mata | danam sarvam varam datva dasadhenuprado bhavet || 49 || "hemasrngi raupyakhuram tamra kamsyasamanvitam | 16 gam datva svargamayati grhitva ca dvijarsabhah || 50|| tavannaraka (?) mayati yavadgolomasamkhyaya | savatsam kapilam datva dasavamsyan samuddharet || 51|| homarthamagnihotrasya yo gam dadyadayacitam | 17 tri (:) vrtta (vitta ) purna prthivi tena datta na samsayah || 52|| samanarupam kapilam dhenum dadyatpayasvinim | suvastram vastrasamvitamajhiloke mahiyate || 53 || pandukambalakarnantam savatsam kamsyadohadam | pradaya vastrasamvitam sadhyanam lokamasnute || 54 || samanavatsam svetam ca sarvasvairapi samyutam | gandharvapsarasam lokan dadadapnoti manavah ||55|| 15 . ya . smrtau . acara dana . 204 16 . sva ma . 10 .46 = krtyakalpataru pr . 153 . pa.16 .17, pr . 154 . pa. 1,2 3" " " 55 32 47 158 " 9,10 . """" " 59 55 55 55 48 16, 17 " " 55 5 5 R "7 "" 49 21, pr . 159 . pa. 2. 35 39 " "9 rara 50 35 55 " 51314 53 33 159 4 . 159 5 . 11 30 33 " 1 52 " 53 || 53 93 " ,, 11, 12 . " 163 " 12, 13 1 * 164 " 16 " 3.9 " 54 99 13 55 17 . ca. cintamanau pr0 420 . 165 " 1 3.3 99 3
Jan., 1966] svalpamatsya puranam 170 bhoga saukhyaprada sveta dhumrata (dhumrabha ) tapanasini | krsna svargaprada jneya gauri ca kulavardhini ||56|| rakta raktaprada jneya pita daridryaghatini | putraprada krsnasari nila dharmavivardhini || 57 || kapila sarvapapaghni nanavarna ca moksada | 16 223 pretodaki (pitodakam )" ya ca nrnam (jagdhatrnam bhagnadeham na dapayet || 58 || unmattamangahinam ca mrtavatsamahayanim (tsam mahasanam ) | kesacelapurisasthikravyadim sandhinim ca gah (gam ) ||59|| 'simhaprasutavatsam ca nityam pragalitastanim | 21 22 ne dadyadbrahmanebhyasca sadosam vrsabham tatha || 60 || phalakrstam mahim dattva sabijam bijasalinim | yavatsuryakrta lokastavat svarge mahiyate || 61 || yastu gospadamatram tu prayacchati vasundharam sa nandanavanam yati vimane suryavarcasam ||62|| 23 api gocarmamem treिna samyagdattena manavah | dhautapapo visuddhatma svargaloke mahiyate || 63 || 17 .3. krtyakalpatarau pr0 168, brahmapuranaditi | 20 18 . krtyakalpatarau pr0 169, brahmapuranaditi | 19 . ca. cintamanau pr0448 20 . ca. cintamanau 'khalam ' 21 . simhamasa ityarthah | 22 . sva . ma. 10 . 56-63 = krtyakalpataru pr . 168 . 15-169 .6. 1. 187 . 5-10 . 23 . gocarmasabdah gospadavat pradiyamanaya bhumeh parimanavaci | sa ca parimanavisesa upari 64 sloke proktah | tatha a . ma. 283 . 14-16 . 'dandena saptahastena trimsaddandam nivartanam | tribhagahinam gocarma- manamaha prajapatih || manenanena yo dadyannivartanasatam budhah | vidhinanena tasyasu ksiyate papasamhatih || tadardhamathava dadyadapi gocarmamatrakam | bhavanasthanamatram va so'pi papaih pramucyate || ' krtyakalpatarau ca dana . pr . 161, adityapuranavacanam - yastu gocarmamatram vai prayacchati vasundharam | vacaspatye mahabharata ( anusasana ) vacanam - api gocarmamatrena bhumidanena puyate | gocarmaparimanam ca brhaspatyuktam yatha- saptahastena dandena trimsaddandairnivartanam | dasa tanyeva gocarmam brahmanebhyo dadati yah || vasisthoktam gocarmaparimanam tu tatraivoddhrtam | yatha - dasahastena vamsena dasavamsan samantatah| panca cabhyadhikan dadyadetadgocarma cocyate ||
224 puranam - PURANA [Vol. VIII., No. 1 24 'dasahastena dandena trimsaddandani vartulam | dasa tanyeva vistarah tadgocarma nigadyate || 64|| adityo varuno visnurbrahma somo hutasanah | sulapanisca bhagavanabhinandati bhumidam ||65|| bhumim yah pratigrhnati yasca bhumim prayacchati | ubhau tau punyakarmanau niyatam svargagamini || 66 || yastu dadyanmahim vipro brahmanayagnihotrane | sa yati paramam sthanam grhnanasca na samsayah || 67|| iksubhissantatam bhumim yavagodhumasalinim | yo dadati dvijasrestha punaravartate na ca || 68 || sarvesam caiva devanam saptajanmanugam phalam | hatakaksitigaurinam saptajanmanugam phalam || 69 || asphotayanti pitarah pravadanti pitamahah | bhumido 'smatkule jatah so'sman santarayisyati ||70|| krsnalah pancamanam tu masaih sodasabhih smrtam | suvarnamekam taddanam danatsvargamavapnuyat ||71|| trini tulyapradanani trini tulyaphalani ca | sarvakamadudha dhenuh gavah prthvi sarasvati ||72|| 24 . sva ma . 1064 = krtyakalpataru pr . 187 . pa. 11, 12 23 99 " 65 99 " 188 " 3, 4 19 9.9 99 66-68h 99 99 188 . 99 ," 69 ,, 12-17 " 190 . " 4,5 . 39 " " " 70 99 11 71 99 17 72 || || || || 99 5.9 59 99 ,, 17,18 99 99 1. 1947 8,9 ,, 200 " 3,4 .
Jan., 1966] 25 svalpamatsyapuranam "masabhede danabhedah sasta eva dvijarsabhah | maghe masi tila (:) sasta (:) tiladhenustathaiva ca ||73|| idhmagnibhojanam caiva datva svarganna hiyate | phalgune bahavo gavo vastram krsnajinanvitam ||74|| govindaprinanarthaya datavyam dvijasattamah | 26 caitre vicitravastrani sayanabhyasanani ca ||75|| visnosca pritaye tani deyani brahmanesu ca | 27 gandhamalyani vaisakhe deyani manditani ca || 76 || deyani dvijamukhyebhyo madhusudanatrptaye | udakumbhani dhenum ca talavrntam sacandanam || 77 || trivikramasya prityartham datavyam jyesthamasake | upanayugalam chatram lavanamalakani ca || 78 || asadhe madhavaprityai datavyani tu bhaktitah | sravane masi viprendra dadyakanakapankanam || hrsikesaprinanartham saranam ( lavanam ? ) sagudodanam || 79 || masi bhadrapade dadyat payasam madhusarpisi | madhavasya ca prityartham tatha sasarkaram dadhi || 80 || 25 . itah param pratimasam bhinnani nanadanani | 225 atra drsyamanah sandarbhah prayah krtyakalpatarau dana ( pr0 236 ) ca. ci . dana . pr0 (885 ) udahrtavamanapuranavakyajatamanukaroti | 26 . sva . ma. 10 . 733,4 = krtyakalpataru pr . 239 pa . 6, 7 . 95 99 99 743,4 99 29 99 59 8 99 1, 75 99 99 99 2" , 9, 10 . 29 99 10 . 76 99 " 239 . " 11, 12 99 77, 781,2 29 99 99 " 13-18 59 99 " 79516 " " 240 14 . 11 99 99 99 80 112 99 29 " 59 27 . alankarananiti arthah syat | udahrtavamanavakyesu asya padasya chaya nasti |
226 puranam - PURANA [Vol. VIII, No. 1 prityartham padmanabhasya deyamasvayujena vai | .28 rajatam kanakam dipam manimuktaphaladikam ||81|| datavyam kesavaprityai kartike masi bho dvinah | salyannam ca gudannam ca pistakanam gudanvitam | datavyam kesavaprityai margasirsena vai sada ||82|| dasidasamalankarapattavastrani yani ca | indhanani sugandhini dadyatpausye prayatnatah || 83 || iti svalpamatsye ' 'danaprakarane dasamo'dhyayah 28 . sva . ma. 10 . 81, 821,2 = krtyakalpataru pr . 240 pa . 6, 7, 8 . 99 99 99 82516 9959 9-9 831,2 II 99 99 " ,, 10 99 19 99 11 13 .