Purana Bulletin
710,357 words
The “Purana Bulletin” is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Svalpa Matsya-purana
Svalpa Matsya-purana (svalpamatsyapuranam) Edited by Dr. V. Raghavan, / 249-260
|| svalpamatsyapuranam || sampadakah ve0 raghavan ) ( 1 ) yasmin sarvamidam jagajjalanidhi potayitam nityasah yasmin visvamidam vivekavirahadvajjo bhujangayitam | yo jato dasadha visesavibhavairmatsyadibhililaya tasmai sripurusottamaya satatam matsyaya nityam namah || 1 || anekadurbodhasubodhakarino janmantaroparjitaduhkhaharinah | punantu raksantu jagatiha ' nityam guroh prasadadita padapamsavah || 2|| "bhujangarajjva matsyasya srnge navamayojayat | uparyupasthitastasyah pranipatya janardanam || 3 || avrttam (abhuta ) samplave tasminnatite yogasayini (na ) | prstena manuna proktam puranam matsyarupina || tadidanim pravaksyami srnudhvamrsisattamah || 4 || 1 . vrttadosah | 2 . ga. bha . ri . i. patrikayam '0cita0 'prasadayita ' iti syat | 3 . sva . ma. 1.3 - 7 - a . ma. 2 1623 32 sanketa vivaranam kundalamadhye pradarsitah pathah mudritamulamatsyapuraniyah | 2. kundalamadhye dattah prasnasanketah ( ? ) srasmabhih sucitam patham pradarsayati | 3. slokanam padacatustayapratipadanartham 1, 2, 3, 4, samkhya datta | 4. ga. jhari . i. - Ganganath Jha Research Institute. 5. a. ma. anandasrama - mudrita - matsyapuranam | 6. sva . ma. svalpamatsyapuranam | 7. mu . te . mudrita-telugu matsyapuranam |
250 manaruvaca . puranam-- PURANA svalpamatsyapuranam [Vol. VI., No. 1 Jan., 1964] ( 2 ) yadbhavadbhih pura prstah srstyadikamaham dvijah | tada eka (tadevaika 0 )rnave tasmin manuh papraccha kesavam ||5|| utpatti pralayam caiva vamso ( sanu ) manvantarani ca | vamsanacaritam caiva bhuvanasya ca vistaram || 6 || danadharmavidhi caiva sraddhakalpam ca sasvatam | | varnasramavidhanam ca tathestapurtasamsthitim || 7 || * tadagavapi pratimapratistha 5 nirmanamesam ca suvistarena | prasadakupadisamandapanam (?) svalpeha (?) matsye kathita (?) puranaih (neh ) ||8|| iti svalpamatsyapurane satpadakarya (?) sahasre prathamo'dhyayah || manuruvaca- matsya uvaca- 'caturmukhatvamagamatkasmallokapitamahah | katham ca lokanasrnad brahma brahmavidam varah || 1 || tapascacara prathamamasu (ma)ranam pitamahah | avirbhutastato vedassangopangapadakramah || 2 || puranam sarvasastranam prathamam brahma sasvatam (brahmana smrtam ) nityam sabdamayam punyam satakotipravistaram || 3 || anantaram ca vaktrebhyo vedastasya vinissrtah | mimamsa nyayavarta ca pramanastakasamyuta [ ] || 4 || vedabhyasaratasyasya prajakamasya manasah | maricirabhavatpurvam putro'trirbhagavanrsih || 5 || angirascabhavatpascat pulastyastadanantaram | tatah pulahanama vai tatah kraturajayata || 6 || pracetasca tatah putro vasisthascabhavatpunah | putro bhrgurabhuttatra narado'pi (pya ) ciradabhut || 7 || daseman manasan brahma "yasmatputranajijanat | sariranatha vaksyami matrhinan prajapateh || 8 || sva . ma. 2. 1 - 5 a . ma. 3. 1-54 1 . 35 37 93 5.--12 = 4. 11 6, 7 padyayoh kriyapadamapeksyate | madhye 'manuruvaca ' iti pade yadi na 2 . syatam, tada 5 - padmasthena 'papraccha ' ityanenanvayah sulabhah | 6-12 29 5. tatha matsye 2 . 24 - devatanam pratisthadi | 'svalpe iha ' ityatra punassandhih 3 . iti bhati | athava 'svalpe hi ' iti syat | 7 . sarvasveva puspikasu evameva 'patavadikayam ' iti ga .ri . i. patrikayam (pr . 185 ) | 4 . 251 yadyapi brahma asuranamapi pitamahah, tathapi sva . ma. pathamapahaya a . bha. pathah sucitah, purvasya aprastutattvat | a . ma. 'samyutah ' iti bahuvacanapathastatra 'nyayavidyah ' iti bahuvacana- sabdenanveti | sva . ma. pathe 'nyayavarta ' iti ekavacanapatha manusrtya 'samyuta ' iti ekavacanapathah sucitah | yasmat - idam padamanapeksitamatra | brhanmatsyasya matrkasu mudritapustakesu catra bahudha bhinnah patho drsyate |
252 puranam- PURANA [Vol. VI., No. 1 Jan., 1964] svalpamatsya puranam 253 angusthaddaksinaddaksah prajapatirajayata | dharmah stanantadabhavaddhrdayatkusumayudhah || 9 || bhrumadhyadabhavatkrodho lobhascadharasattamah (0 sambhavah ) | buddhermohah samabhavadahankaradabhuttatah (0nmadah ) || 10 || pramodascabhavatkanthanmrtyurlocanato ramasah karamadhyattu nrpa | brahmasrnurabhuttatah || 11 || ete nava suta vipra ( ? ) kanyaika dasami punah | "angana iti vikhyata dasa (sa ) mi brahmanassuta (:1) ||12|| iti svalpamatsyapurane satpadakarya (?) sahasre dvitiyo'dhyayah || manuruvaca- 'buddhermohah ( 3 ) samabhavaditi yatparikirtitam | ahankarah smrtah krodhad (ko va ?) buddhirnama kimucyate || 1|| matsyarupi bhagavanuvaca- 1 . NGOs sattvam rajastamascaiva 3 samyavasthitiscaitesam prakrtih kecitpradhanamityadyamavyaktamapare etadeva pura srsti prajapatih gunatrayamudahrtam | parikirtita || 2 || jaguh | karoti ca || 3 || gunebhyah ksobhamanebhyastrayo deva vijajnire | eka murtistrayo deva brahmavisnumahesvarah || 4 || savikaratpradhanattu mahattattvam prajayate | mahaniti yatah khyatirlokanam jayate sada || 5 || ahankarasca mahato jayate manavardhanah | indriyani tatah panca rakse ( vaksye ) buddhirasani (vasani tu | pradurbhavanti canyani tatha buddhi (karma ) rasani ( vamsani tu || 6 || srotram tvakcaksupi jihva nasika caiva pancami | payupastha (sthau ?) hastapadau vak cetindriyasangrahah ||7|| sabdah sparsasca rupam ca raso gandhasca pancamah | utsarganandanadana satyalopasca (0 gatyalapaca ) tatkriyah || 8|| sva . ma. 3.1--11 = sra . ma. 3.13-230 19. gra . ma. bharatah | bharatasyaprastutatvat rabhasasya kama-madadisajatiyatvat samajasatvam | dasa putranuddisya navatvagananamasangatam ; tathapi 'nava ' ityeva sarvatra pathah | mulamatsyasya matrkasu navasu rabhasa iti va bharata iti va upakrantam dasamaputra visayamadham nasti | mulamatsyadravidanuvade ca rabhasam karamadhyam canudahrtya navatvamuktam | bhagavate 3 .12 .15 slo . aramya samuddistesu brahmaputresu rabhasa iti va bharata iti va prastavo nasti | rah putrah ' iti purvoddistasya- 'angaja ' sabdasya kanyanamatvena stritve prathamaikavacanatvam ca sandhidosah | 'angajah ' iti pumsi prathama bahuvacanatve nuvadah | a . ma. 'angaja ' sami ' pathah kanyakanvitatvena grahyah | iti stritva ekavacanaghatitah 55 39 79 23 240-47 12 . 1236 = $939 2. 'ko va ' pathah kvacit mulamatsyamatrkasu drsyate | 3. a. ma. 0 tiretesam | sva . ma. pathe vrttadosah | 4 . sva ma matrkayam asamiyalikhitayam sarvatraiva repha vakarayorbhranti- drsyate |
$4 mana puranam -- PURANA [ Vol. VI., No. 1 Jan., 1964] ekadasam tesam karmabuddhigunanvitam | indriyanyeva yah (0ndriyavayavah ) suksmah tasya murtih (rtih ) manisinah || 9 || srayanti ta (yah ) smattanmatrah sariram tena sa smrta (tena samsmrtam ? ) * | sarirayoge jivasca sarirityucyate budhaih ||10|| 5 . manassrsti vikurute nodyamanam sisrksaya | 'akasat sabdatanmatrat vayuh sparsaguno'bhavat || 11 || vayosca sabda (sparsa ?) tanmatrat teja ayu (vi )rbhavettatah | trigunam tadvikarena tejovikaradabhavat vari tacchabdasparsarupavat | ranamscaturgunam ||12|| rasatanmatra sambhutam prayo rasagunatmakam | bhumistu gandhatanmatradabhutpancaguna tatah || 13|| prayo gandhaguna sa tu buddhiresa (pam ?) baliyasi | etaissampati (di ) tam bhunkte purusah pancavimsakah || 14|| isvarecchavasaraso'pi yatatma kathyate budhaih | evam pattrim (vi ) sakam proktam sariramiha manavaih || 15|| samkhyam samkhya (samkhya ) gunatvam ( 0tvat ) ca kapiladibhirucyate | evam tattvatmakam krtva nagadvedha ajijanat || 16 || tasya manisinah, tasya caitanyatmakasya jivasya | 6 . siryamta iti sariramiti yadyapi prasiddha sarirasabdavyutpattih, pratrendriya- 19. vyavastanmatrakhyah tat srayantiti vyutpattidatta | drsyatam manu . 1.170 indriyasrayatvat sariramiti yanmurtyavayavassuksmah tasyemanyasrayanti sat | tasmacchariramityahuh tasya murti manisinah || evameva bhavisye || 1 .2.28 sratra prakriya kvacita samksepena ka dvistarena datta | mulamatsye yathavaddatta (3.23-24 ) svalpamatsyapuranam . savitrim lokasiddhayartham hrdi krtva samasthitah | tatassa jayate tasya bhittva dehamakalmasa || 17|| strirupamardhamakarodardham purusarupavat | matrrupa samakhyata savitriti nigadyate || 18|| sarasvatyatha gayatri brahmani ca tatassvadehasam bhutamatmanamiti 10 paramtapa | kalpayan ||19|| kalpante vyathitastavat kamavanardito vibhuh | aho rupamaho rupamiti caha prajapatih || 20 || tato vasisthapramukha bhaginimiti " cukrusuh | na kinciddadrse tanmukhalokanadrte ||21|| brahma aho rupamaho rupamiti tatah pranamanamram tam praha punah punah | purastadavalokayat || 22|| atha pradaksinam caka sa piturvaravarnini | putrebhyo lajjitasyasya tadrapalokanecchya || 23|| avirbhutamatho vaktram daksinam pandu sambha (ganda ) vat | 255 vismayasphuraddikpanca ( 0 sphuradostham ca ) prasno'bhyudayasantatah (pascatyamudgattatah || 24 || IS E. caturthamabhavatpascadra makamasarodbhavam (pascadvamam kamasaraturam ) | tato 'nyadabhavattasya kamaturabhaya taya ( 0 turataya " tatha ) || 25|| a . ma tatassaapatah | mulamatsya matrkasu 'sa japatah, tam japatah, sa tatha japatah ' ityadayah patha drsyante | a . ma. satarupa | adhah 31 tamasloke purvadham ca drsyatam | 10 . a. ma. drstva tam | 11 . mulamatsya matrkasu 'bhaginiti ca '
256 puranam --- PURANA [Vol. VI., No. 1 Jan., 1964] tapastaptva sadakasam ( utpatantyastadakasam ) alokayan ( 0kana ) kutuhalat | ' 93 12 tenasu vaktramabhavatpancamam tasya dhimatah | | abhavajjanibhiscaiva (avirbhavajjatabhisca tadvaktrasya (0dvaktram ca ) bhavat (vrnot ) prabhuh || 26|| srstyartham yatkrtam tena tapah paramadarunam | tatsarvam nasamagamatsutopagamanecchaya tatastanabravida brahma putranatmasamudbhavan | prajassrjadhvamabhitassadevasuramanusah ||27|| ||28|| evam vaktrat (evamuktah )tatassarve sisrksuh (sasrjuh ) vividhah prajah | gatesu tesu srstyartham pratyanmanasi tamimam || 29|| upayeme sa visvatma satarupamaninditam | sa babhuva taya sardhamatikamaturo vibhuh ||30|| sa lajjam cakama (cakame ) deva (:) kamalodaramandire | yavadandasatam divyam yathanyah prakrto janah ||31|| tatah kalena mahata tatah (tasya ) putro'bhavanmanuh | svayambhuva iti khyatah sa vibhatiti (viraditi nah srutam || 32 || tadrupagunasamanyadadhipu (pu )rupa ucyate | sapta tathapare | vairaja yatra te jata babhuvuh (bahavah ) samsita (samsitavratah || 33 || svayambhuvo (va ) mahabhagassapta svarocityadyah ( 0 cipadyah ) sarve te brahmatulyasvarupinah || uttami (auttami ) pramukhastadvad esam tu ( tvam ) saptamo'dhuna || 34 || iti svalpamatsyapurane satpadakarya ?) saha se manupa िtrtiyo'dhyayah || 12 . ayam slokah samanantaraslokatparam vyuttinam drsyate | tathaiva matsye ca | 13 . a. ma. tenodhvam bhagavanuvaca- svalpamatsyapuranam ( 4 ) "tatastu satarupayam saptapatyana (nya ) jijanat | ye maricyadayah putra manasastasya dhimatah || 1 || tesamayamabhrllokah puradya (gha) vyaktarupinam | tato 'srjadvamadevam trisulavaradharinam || sanatkumaram ritum (ca vibhu ) purvesamapi purvajam ||2|| vamadevastu bhagavanasrjanmukhato dvijan | rajanyanasrjadvahvorvitsudranurupadayoh vidyato 'sanimeghamca rohitendradhanumsi ca | chandamsi ca sasarjadau parjanyam ca tatah tatassadhyagananisastrinetrana srjatprabhuh | ||3|| param || 4 || kotayah (0tisca ) caturasiti (ti ) jaramaranavarjitah (tah ) ||5 ) ramo (vamo' ) srjannamartyamstan brahmana vinivaritah | 'naivam vidha bhavet srstih jaramaranavarjita || 6|| subhasubhatmika ya tu saiva srstih prasasyate ' | 257 evam sthitassa tenado srstih (stah ) sthana (nu ) rato'bhavat || 7|| svayambhuvo manurdhiman tapastaptva suduscaram | patnimavapa rupadhyamanantam nama namatah || 8|| 1. 1. sva . ma. 4. 1 28 = srama . 4. 253-52 39 11 11 26,30 53 23 11 54, 55 2 . mu . te trinetrad | 'trinetran ' iti dvitiya bahuvacanantah patha evam prayikah, kintu sa durghatarthah | vamadevah svanetradetan sasarja iti cet sughato'rthah | atra visisya turiye pade, pathabahulyamanvayadurghatata ca matrkasu mudritakosesu ca drsyate | itthamanvayo bhati evam tena prajapatinivarana hetuna sa vamadevah sradau srsteh sthito virato'bhavat || evameva vayau 10 . 64- "urdhvaretah sthitah stharaguryavadabhuta samsavam | yasmaccokta sthito'smiti tatah sthanuriti smrtah || "
258 puranam - PURANA priyavratottanapadau [Vol. VI., No. 1 Jan., 1964] manustasyamajijanat | dharmasya catura kanya sunrta nama bhavi (mi ) ni || 9 || uttanapada ( 0 dat ) tanaya ( 0 yan ) prapa mantharagamini | apasyanti (apasyatih ) vapusmantah (apasyantah ) kirtiman dhruva eva ca || 10 || prajapatih | uttanapado 'janayat sunrtayam dhruvo vasu (varsa ) sahasrani trini krtva tapah pura || 11|| divyamayatanam ( 0 mapa tatah ) sthanamanantam brahmano varam | tameva puratah krtva dhruvam saptarsayah sthitah || 12|| dhanya sa ya manoh kanya dhruva (t ) sista majijanat | agnikalpa ( 0 nya ) husvacchaya (tu succhaya )' sistadadhatu (dhatta ) vai sutan || 13 || vipram ripunjayam vrttam vrkanam vrkatejasam | ca (ca) ksusam brahmadauhitryam vairi (ra) nyam sa ripunjayah || 14|| viranasyatmajayam tu caksusaivam (caksurmanum ) ajijanat | 10 manurve rajakanyayam nadusayam (nadvalayam ) sa caksusah || 15 || janayamasa tanayam (0yanu ) dasaputranakalmasan | uruh purah satadyumnastapasvi satyavak kavih || 16|| agnisnura (0studa ) tirata (tra ) sca sudyumnascaparajitah | abhimanyusca dasamo nadusayam (nadvalayam ) ajayata || 17|| 4 . atra dvitiyantah patho'peksyate | 5 . visnau (1.13 . 1 ) 'sistim ' | 6 . visnau 'succhaya ' 7. visnau 'sisteradhatta succhaya ' | nama grahyam | asya viranasyapatyatvena kathanat 'vairani ' ityeva visnavapi 'vipram | anyatra 'kr ' 'ripum ' iti bahudha 6 . a. ma. 'voriyam ' | 10 . a. ma. 4. 40, bhagavate 4 . gau 1 . 13 . 4. sarvatrasya 'nadvala ' ityeva nama drsyate | svalpamatsyapuranam urustvananayatputran sa ca (ghada )gneyi tu suprabhan | 99 259 amsu sumanasam svatim kratumagniraso'mbujam (0 mangirasam gayam ) || 18 || pitrkanya sunitha tu venam vamsa (amsa ?) dajijanat | venamanyasitam (0nyayinam ) vipra amardan tatkaradabhut || 19|| prthunama mahatejah sa putrau dvavanijanat | 12 antardhanam (nah ) sumaricam (havirdhanam ) sikhandinyamajijanat || 20 || havirdhanatpadagneyo vrpalan ( dhisana ) janayat sutan | 13 pracinavarhipam sardham yamam sakra marum balam ||21|| pracinavarhirbhagavan mahanasit prajapatih | " havirdhanat (havirdhanih ) prajayanta (praja yena ) navamam (bahavah ) samprakirtitah (sampravartitah ) || 22 || suvarnayam tu samudryam dasadhatta sutan prabhuh | sarve pracetaso rajan dhanurvedasya paragah || 23|| tatraparaksita (tattapo 'raksitam ?) dhrtya (vrksah ?) (tattapo'raksitam | caturloka (varlokam ?) samantatah | " vedavedasca (tadadesacca ) tanagniradahadari (drabi ?) nandana ||24 || 11 . visnau, bhogavate ca 'angam ' | 12 . visnau 1 . 14 . 16 bhagavate 4 . 24 . 13 . a. ma. 4. 45h visnau 1 . 14 . 2. 14 . 15 . a. ma. 4. 466 visno 1 . 14 . 3; bhagavate 4 . 24, 6, 13 . atra sucitanam pathanamadharavisaye drsyatam visnau 1 . 150 1-4 - tapascaratsu prthivom pracetastu mahiruhah | araksyamanamavanuh babhuvatha prajaksayah || nasakan maruto vatum vrtam khamabhavad drumaih | dasavarsasahasrani na sekuh cestitum prajah || tan drstva jalaniskrantah sarve kruddhah pracetasah | mukhebhyo vayumagni ca te'srjan jatamanyavah || unmuhanatha tan vrksan krtva vayurasosayat | tanagniradaddhorastatrabhud drumasamksayah || bhagavate ca 4 . 30 . 44-48, 4 . 4-16 .
260 puranam - PURANA 16 [Vol. VI., No. 1 somakanya urupatni (taruputri ?) marisa nama visruta ! tebhyastu daksamekam sa putramanu (03 ) majijanat ||25 || daksadanantaram vrksadi (nau ) padhani ca sarvasah | ajijanatsomakanya nadim candravatim tatha || 26 || somajasya 17 ca tatrapi daksasyasitikotayah | tasam tu vistaram vaksye loke yassampratisthitah ||27|| dvipadascabhavan kecit kecidulaka ( 0 lmuka ? ) danavah | karnemukhah sankukarnah karnasravayasah (pravaranah ) tatha ||28 || janayamasa dharmatma mlecchan sarvananekasah | striyah pascadajijanat || 29 || sa srstva manasan daksah dadau sa dasa dharmaya kasyapaya trayodasa | saptavimsatih (ti ) somaya dakso naksatrasamjnitah || devasuramanusyadi tabhyassarvamajijanat ||30|| iti svalpamatsyapurane satpadakarya (?) sahasre adisarge caturtho'dhyayah || 16 . visno 1 . 15 . 7-6, 60, 73-4 . atreya 'vaksaiyo, ' vrksasambandhino iti varnita | atascatra sva . ma. pathah 'urupatni ' iti yo drsyate sa 'taruputri ' iti syat | bhagavate 4 . 30 . 17 . visnau 1 . 15 .6- yusmakam tejaso'rthena mama ca tejasa asyamutpatsyate vidvan dakso nama prajapatih ||