Yogatattva Upanishad (translation and study)
by Sujata Jena | 2024 | 72,363 words
This study explores the philosophical and yogic concepts within the Yogatattva Upanishad—an ancient Sanskrit text wihchi s part of the Vedic literature that delves into the essence of yoga and meditation, linking mental control to spiritual enlightenment. The thesis also emphasizes the importance of eightfold path (or Ashtanga Yoga) and the integra...
Chapter 2a - Sanskrit text of the Yogatattva Upanishad
om saha navavatu | saha naum | om santih santih santih || santipathah ma vidvisavahai | (purvavat ) yogatattvam pravaksyami yoginam hitakamyaya | yacchrutva ca pathitva ca sarvapapaih pramucyate || 1 || visnurnama mahayogi mahabhuto mahatapah | tattvamarge yatha dipo drsyate purusottamah || 2|| tamaradhya jagatratham pranipatya pitamahah | papraccha yogatattvam me bruhi castangasamyutam || 3 || tamuvaca hrsikeso vaksyami srrnu tattvatah | sarve jivah sukhairduhkhairmayajalena vestitah ||4|| tesam muktikaram margam mayajalanikrntanam | janmamrtyujaravyadhinasanam mrtyutarakam ||5|| nanamargaistu dusprapam kaivalyam paramam padam | patitah sastrajalesu prajnaya tena mohitah || 6 || anirvacyam padam vaktum na sakyam taih surairapi | svatmaprakasarupam tat kim sastrena prakasyate ||7|| niskalam nirmalam santam sarvatitam niramayam | tadeva jivarupena punyapapaphalairvrtam ||8|| paramatmapadam nityam tatkatham jivatam gatam | sarvabhavapadatitam jnanarupam niranjanam ||9|| 37
varivatsphuritam tasmimstatrahankrtirutthita | pancatmakamabhutpindamdhatubaddhamgunatmakam||10|| sukhaduhkhaih samayuktam jivabhavanaya kuru | tena jivabhidha prokta visuddhe paramatmani || 11 || kamakrodhabhayam capi mohalobhamado rajah | janma mrtyusca karpanyam sokastandra ksudha trsa || 12 || trsna lajja bhayam duhkham visado harsa eva ca | ebhirdosairvinirmuktah sa jivah kevalo matah || 13 || tasmaddosavinasarthamupayam kathayami te | yogahinam katham jnanam moksadam bhavati dhruvam ||14|| yogo hi jnanahinastu na ksamo moksakarmani | tasmajjnanam ca yogam ca mumuksurdrdha़mabhyaset || 15|| ajnanadeva samsaro jnanadeva vimucyate | jnanasvarupamevadau jnanam jneyaikasadhanam ||16|| jnatam yena nijam rupam kaivalyam paramam padamam | niskalam nirmalam saksat saccidanandarupakam ||17|| utpattisthitisamharasphurtijnanavivarjitam | etajjnanamiti proktamatha yogam bravimi te ||18|| yogo hi bahudha brahman bhidyate vyavaharatah | mantrayogo layascaiva hatho'sau rajayogatah ||19|| arambhasca ghatascaiva tatha paricayah smrtah | nispattiscetyavastha ca sarvatra parikirtita ||20|| etesam laksanam brahmanvaksye srrnu samasatah | matrkadiyutam mantram dvadasabdam tu yo japet ||21|| 38
kramena labhate jnanamanimadigunanvitam | alpabuddhirimam yogam sevate sadhakadhamah || 22|| layayogascittalayah kotisah parikirtitah | gacchamstisthansvapanbhunjandhyayetriskalamisvaram ||23||| sa esa layayogah syaddhathayogamatah srrnu || yamasca niyamascaiva asanam pranasamyamah ||24|| pratyaharo dharana ca dhyanam bhrumadhyame harim | samadhih samatavastha sastango yoga ucyate ||25|| mahamudra mahabandho mahabedhasca khecari | jalandharoddiyanasca mulabandhastathaiva ca || 26 || dirghapranavasandhanam siddhantasravanam param | vajroli camaroli ca sahajoli tridha mata || 27 || etesam laksanam brahmanpratyekam srrnu tattvatah | laghvaraho yamesveko mukhyo bhavati netarah ||28|| ahimsa niyamesveka mukhya vai caturanana | siddham padmam tatha simham bhadram ceti catustayam ||29|| prathamabhyasakale tu vighnah syuscaturanana | alasyam katthanam dhurtagosthi mantradisadhanam ||30|| dhatusrilaulyakadini mrgatrsnamayani vai | jnatva sudhistyajetsarvan vighnanpunyaprabhavatah || 31 || pranayamam tatah kuryatpadmasanagatah svayam | susobhanam matham kuryatsuksmadvaram tu nirvranam || 32 || susthu liptam gomayena sudhaya va prayatnatah | matkunairmasakairlutairvarjitam ca prayatnattah || 33|| 39
dine dine ca sammrstam sammarjanya visesatah | vasitam ca sugandhena dhupitam gugguladibhih ||34|| natyucchritam natinicam cailajinakudhasottarama | tatropavisya medhavi padmasanasamanvitah ||35|| rjukayah pranjalisca pranamedistadevatam | tato daksinahastasya angusthenaiva pingalam ||36 || nirudhya purayedvayumidaya tu sanaih sanaih | yatha saktyavirodhena tatah kuryacca kumbhakam || 37|| punastyajetpingalaya sanaireva na vegatah | punah pingalamapurya purayedudaram sanaih || 38|| dharayitva yathasakti recayedidaya sanaih | yaya tyajettayapurya dharayedavirodhatah ||39| janu pradaksinikrtya na drutam na vilambatam | angulisphotanam kuryatsa matra parigiyate ||| 40 || idaya vayumaropya sanaih sodasamatraya | kumbhayetpuritam pascaccatuh sastya tu matraya ||41|| recayetpingalanadya dvatrimsanmatraya punah | punah pingalayapurvapurvavayatsusamahitah ||42|| pratarmadhyandine sayamardharatre ca kumbhakan | sanairasitiparyantam caturvaram samabhyaset ||43|| evam masatrayabhyasatradisuddhastato bhavet | yada tu nadi suddhih syattada cihnani bahyatah || 44 || jayante yogino dehe tani vaksyamyasesatah | sariralaghuta diptirjatharagnivivardhanam || 45 || 40
krsatvam ca sarirasya sada jayeta niscitam | yogavighnakaraharam varjayed yogavittamah ||46|| lavanam sarsapam camlamusnam ruksam ca tiksnakam | sakajatam ramathadi vahnistripathasevanam ||47 || pratahsnanopavasadikayavalesamsca varjayet | abhyasakale prathamam sastam ksirajyabhojanam ||48 || godhumamudgasalyatram yogavrddhikaram viduh | tatah param yathestam tu saktah syadvayudharane ||49|| yathestadharanadvayoh siddhayetkevalakumbhakah | kevale kumbhake siddhe recapuravivarjite ||50|| na tasya durlabham kincit trisu lokesu vidyate | prasvedo jayate purvam mardanam tena karayet || 51 || tato'pi dharanadvayoh kramenaiva sanaih sanaih | kampo bhavati dehasya asanasthasya dehinah || 52|| tato'dhikatarabhyasad darduri svena jayate | yatha ca darduro bhava utplutyotplutya gacchati ||53|| padmasanasthito yogi tatha gacchati bhutale| tato'dhikatarabhyasad bhumityagasca jayate ||54|| padmasanastha eva'sau bhumimutsrjya vartate | atimanusacestadi tatha samarthyamudbhavet || 55|| na darsayecca samarthyam darsanam viryavattaram | svalpam va bahudha duhkham yogi na vyathate sada || 56|| alpamutrapurisasca svalpanidrasca jayate | kilavo dusika lala svedadurgandhatanane || 57|| 41
etani sarvatha tasya na jayate tatah param | tato'dhikatarabhyasad balamutpadyate bahu ||58|| yena bhucarasiddhih syad bhucaranam jaye ksamah | vyaghre va sarabho vapi gajo gavaya eva va ||59|| simho va yogina tena mriyante hastataditah | kandarpasya yatha rupam tatha syadapi yoginah ||60|| tadrupavasaga naryah kamksante tasya sangamam | yadi sangam karotyesa tasya binduksayo bhavet || 61 || varjayitva striyah sangam kuryadabhyasamadarat | yogino'nge sugandhasca jayate bindudharanat ||62|| tato rahasyupavistah pranavam plutamatraya | japetpurvarjitanam tu papanam nasahetave || 63|| sarvavighnaharo mantrah pranavah sarvadosaha | evamabhyasayogena siddhirarambhasambhava ||64|| tato bhaveghatavastha pavanabhyasatatpara | prano'pano mano buddhirjitmaparamatmanoh || 65|| anyo'nyasyavirodhena ekata ghatate yada | ghatavastheti sa prokta taccihnani bravimyaham ||66 || purvam yah kathito'bhyasascaturthamsam parigrahet | diva va yadi va sayam yamamatram samabhyaset || 67 ekavaram pratidinam kuryatkevalakumbhakam | indriyanindriyarthebhyo yatpratyaharanam sphutam ||68|| yogi kumbhakamasthaya pratyaharah sa ucyate | yadyatpasyati caksurbhyam tattadatmeti bhavayet ||69|| 42
yaghacchrnoti karnabhyam tattadatmeti bhavayet | labhate nasaya yadyat tattadatmeti bhavayet || 70 || jihvaya yadrasam hyatti tattadatmeti bhavayet | tvaca yadyatsprsedyogi tattadatmeti bhavayet || 71 || evam jnanendriyanam tu tattadatmeni dharayet | yamamatram pratidinam yogi yatnadatandritah ||72|| yatha va cittasamarthyam jayate yogino dhruvam | durasrutirduradrstih ksanad duragamastatha ||73| vak siddhih kamarupatvamadrsyakarani tatha | malamutrapralepena lohadeh svarnata bhavet || 74| khe gatistasya jayeta santatabhyasayogatah | sada buddhimata bhavyam yogina yogasiddhaye ||75|| ete vighna mahasiddherna ramettesu buddhiman | na darsayetsvasamarthyam yasya kasyapi yogirat ||76|| yatha mudha़ो yatha murkho yatha badhira eva ca | tatha varteta lokasya svasamarthyasya guptaye ||77|| sisyasca svasvakaryesu prarthayanti na samsayah | tattatkarmakaravyagrah svabhyase vissrto bhavet ||78|| sarvavyaparamutsrjya yoganistho bhavedyatih | avissrtya gurorvakyamabhyasettadaharnisam ||79|| evam bhaveddhatavastha santatabhyasayogatah| anabhyasavatascaiva vrthagosthya na siddhayati ||80 || tasmatsarvaprayatnena yogameva sadabhyaset | tatah paricayavastha jayate'bhyasayogatah || 81 || 43
vayuh paricito yatnadagnina saha kundalim || bhavayitva susumnayam pravisedanirodhatah ||82|| vayuna saha cittam ca pravisecca mahapatham | yasya cittam svapavanam susumna pravisediha || 83|| bhumirapo'nalo vayurakasasceti pancakah | yesu pancasu devanam dharana pancadhocyate || 84|| padadijanuparyantam prthivi sthanamucyate| prthivi caturastram ca pitavarnam lavarnakam || 85|| parthive vayumaropya lakarena samanvitam | dhyayamscaturbhujakaram caturvaktram hiranmayam || 86 || dharatpanca ghatikah prthivijayamapnuyat | prthiviyogato mrtyurna bhavedasya yoginah ||87 || ajano payuparyantamapam sthanam prakirtitam | apo'rdhacandram suvalam ca vambijam parikirtitam ||88|| varune vayumaropya vakarena samanvitam | smarannarayanam devam catarbahum kiritinam || 89|| suddhasphatikasankasam pitavasasamacyutam | dharayetpanca ghatikah sarvapapaih pramucyate || 90|| tato jaladbhayam nasti jale mrtyurna vidyate| apayorhrdayantam ca vahnisthanam prakirtitam || 99 || vahnistrikonam raktam ca rephaksarasamudbhavam | vanai canilamaropya rephaksarasamujjvalam ||92|| triyaksam varadam rudram tarunadityasannibham | bhasmoddhulitasarvanga suprasatramanusmaran ||93|| 44
dharayetpanca ghatika vahnina'sau na dahyate | na dahyate sariram ca pravistasyagnimandale || 94|| ahadayabhruvormadhye vayusthanam prakirtitam | vayuh satkonakam krsnam yakaraksarabhasuram ||95|| marutam marutam sthane yakaraksarabhasuram | dharayettatra sarvajnamisvaram visvatomukham || 96|| dharayetpanca ghatika vayuvad vyomago bhavet | maranam na tu vayosca bhayam bhavati yoginah || 97|| abhrumadhyacca murdhantamakasasthanamucyate | vyoma vrttam ca dhumram ca hakaraksarabhasuram ||98|| akase vayumaropya hakaropari sankaram | bindurupam mahadevam vyomakaram sadasivam ||99|| suddhasphatikasankasam dhrtabalendumaulinam | pancavavatrayutam saumyam dasabahum trilocanam ||100|| sarvayudhairdhrtakaram sarvabhusanabhusitam | umardhadeham varadam sarvakaranakaranam ||101|| akasadharanattasya khecaratvam bhaved dhruvam | yatra kutra sthito vapi sukhamatyantamasrute || 102 || evam ca dharanah panca kuryadyogi vicaksanah | tato drdhasarirah syanmrtyustasya na vidyate || 103 || brahmanah pralayenapi na sidati mahamatih | samabhyasettatha dhyanam ghatikasasthimeva ca ||104|| vayum nirudhya cakase devatamistadamiti | sagunam dhyanametatsyadanimadigunapradam | 45
nirgunadhyanayuktasya samadhisca tato bhavet || 105 || dinadvadasakenaiva samadhim samavapnuyat | vayum nirudhya medhavi jivanmukto bhavatyayam || 106|| samadhih samatavastha jivatmaparamatmanoh | yadi svadehamutstrastumiccha cedutsrjetsvayam || 107 || parabrahmani liyate na tasyotkrantirisyate | atha no cetsamutstrastum svasariram priyam yadi || 108 || sarvalokesu viharannanimadigunanvitah | kadacitsvecchaya devo bhutva svarge mahiyate || 109|| manusyo vapi yakso va svecchayapi ksanabhdavet | simho vyaghre gajo casvah svecchaya bahutamiyat || 110 || yathestameva varteta yadva yogi mahesvarah | abhyasabhedato bhedah phalam tu samameva hi ||111|| parsni vamasya padasya yonisthane niyojayet | prasarya daksinam padam hastabhyam dharayed drdham || 112 || cubukam hrdi vinyasya purayedvayunam punah | kumbhakena yathasaktim dharayitva tu recayet || 113|| vamangena samabhyasya daksyangena tato'bhyaset | prasaritastu ya: padastamurupari namayet || 114 | | ( ayameva mahabandhah ) ayameva mahabandha ubhayatraivamabhyaset | mahabandhasthito yogi krtva purakamekadhih || 115 || vayuna gatimavrtya nibhrtam kanthamudraya | putadvayam samakramya vayuh sphurati satvaram || 116|| 46
ayameva mahavedhah siddhairabhyasyate'nisam | antahkapalakuhare jihvam vyavrtya dharayet || 117|| bhrumadhyadrstirapyesa mudra bhavati khecari | kanthamakunjya hrdaye sthapayed drdhaya dhiya || 118 || bandho jalandharakhyo'yam mrtyumatangakesari | bandho yena susumnayam pranastuddiyate yatah || 119 || udyanakhyo hi bandho'yam yogibhih samudahatah | panibhagena sampidya yonimakuncayed drdham ||120|| apanamurdhvamutthapya yonibandho'yamucyate | pranapranau nadabindu mulabandhena caikatam || 121|| gatva yogasya sasimddhim yacchato natra samsayah | karani viparitakhya sarvavyadhivinasini || 122 || nityamabhyasayuktasya jatharagnivivardhini | aharo bahulastasya sampadyah sadhakasya ca || 123|| alpaharo yadi bhavedagnirdeham haretksanat | adhahsirascordhvapadah ksanam syatprathame dine || 124 || ksanacca kincidadhikamabhyasecca dine dine | vali ca palitam caiva sanmasardhanna drsyate || 125|| yamamatram tu yo nityamabhyasetsa tu kalavit | vajrolimabhyasedyastu sa yogi siddhibhajanam ||126|| labhyate yadi tasyaiva yogasiddhih kare sthita | atitanagatam vetti khecari ca bhaved dhruvam ||127|| amarim yah pibennityam nasyam kurvandine dine | vajrolimabhyasennityamamaroliti kathyate ||128|| 47
tato bhavedrajayogo nantara bhavati dhruvam | yada tu rajayogena nispanna yogibhih kriyah || 129|| tada vivekavairagyam jayate yogino dhruvam | visnurnama mahayogi mahabhuto mahatapah || 130|| tattvamarge yatha dipo drsyate purusottamah | yah stanah purvapitastam nispidya mudamasrute || 131 || yasmajjato bhagatpurvam tasminneva bhage raman | ya mata sa punarbharya ya bharya matareva hi ||132|| ya: pita sa punah putro ya: putrah sa: punah pita | evam samsaracakrena kupacakre ghata iva || 133|| bhramanto yonijanmani srutva lokansamasnute | trayo lokastrayo vedastistrah sandhyastrayah svarah || 134|| trayo'gnayasca trigunah sthitah sarve trayaksare | trayanamaksaranam ca yo'dhitepyardhamaksaram ||135|| tena sarvamidam protam tatsatyam tatparam padam | puspamadhye yatha gandhah payomadhye yatha dhrtam ||136|| tilamadhye yatha tailam pasanesviva kamcanam | hrdi sthane sthitam padmam tasya vavatramadhomukham ||137|| urdhvanalamadhyobindustasya madhye sthitam manah | akare recitam padmamukarenaiva bhidyate || 138|| makare labhate nadamardhamatra tu niscala | suddhasphatikasankasam niskalam papanasanam ||139|| labhate yogayuktatma purusastatparam padam | kurmah svapanipadadi sirascatmani dharayet || 140|| 48
evam dvaresu sarvesu vayupuritarecitah | nisiddham tu navadvare urdhvam prannihsvasastada || 141 || ghatamadhye yatha dipo nivasam kumbhakam viduh | nisiddhairnavabhirdvarairnirjane nirupadrave | niscitam tvatmamatrenavasistam yogasevayet || 142|| ityupanisat | iti yogatattvopanisat samapta | santipathah om saha navavatu | saha naum ma vidvisavahai | (purvavat ) om santih santih santih ||