Ushaharana Kavya of Trivikrama Pandita (Study)

by Pranesh R. Archak | 1999 | 56,897 words

This is a study and English summary of the the Ushaharana Kavya—an Sanskrit epic poem written by Trivikrama Pandita in the 13th century. The thesis highlights Trivikrama’s dual identity as a philosopher and poet, showcasing his profound contributions to Sanskrit literature, especially through the Usaharana, which remains overshadowed by works of mo...

Part 4 - The story of Usha and Aniruddha in the Shiva Purana

Warning! Page nr. 8 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

The Siva Purana accounts the story of Usa and Aniruddha in five Adhyayas of the Yuddhakanda. t-5422

Warning! Page nr. 9 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

67 Adhyaya LI : The story mentions the geneological order of Banasura. Brahma Marici KasyapaHiranyakasipu Hrada Anuhrada Samhrada Prahrada Virocana Bali ↓ Banasura 2) Bana's obtaining boon from Siva as to guard his kingdom Sonitapura 3) Usa's entertaining amorous feelings seeing Parvati in sport with Siva. 4) Usa is blessed by Parvati as to unite and enjoy with her husband. 5) Siva disappears from the vision. Adhyaya LII : 1) Banasura becomes haughty over all the gods. 2) Siva foretells Bana that all his arms will be cut off in the fight

Warning! Page nr. 10 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

68 3) Usa enjoys the company of Aniruddha in dream. 4) Citralekha goes to Dvaraka and brings Aniruddha to the pleasure-garden of Usa. She passes the days joyfully with Aniruddha without being known to Banasura. However, this matter is reported to Banasura by his attendants. Adhyaya LIII : 1) Fight between Banasura and Aniruddha takes place. Banasura at last binds him with serpent-cords, and passes an order to kill him mercilessly. But, at the instance of the divine voice arose in the sky, Banasura does not venture to kill Aniruddha. 2) Aniruddha being bound, prays goddess Durga, who further makes the former free from serpent-cords. And Aniruddha remains happily in Usa's harem by the grace of Durga. Adhyaya LIV : On hearing from Narada about Aniruddha, Krsna attacks Sonitapura. Dreadful fight between both the armies takes place. Vaisnava-jvara submits to Mahesvara-jvara. Krsna seeks Siva's permission to cut off the arms of Bana. Siva asks Krsna to discharge Jhrmbhana missile at Him. Krsna too does so, and stupifies Siva, and destroys the entire army of Banasura. Adhyaya LV : Tumultous fight between Krsna and Bana takes place. Krsna cuts off all arms of Bana. Then Siva asks Krsna not to kill him. Krsna withdraws his Sudarsana. At the end, as per the order of Siva, Krsna goes back to his kingdom Dvaraka, together with Usa and Aniruddha, and his army-folk.

Warning! Page nr. 23 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

IV. SIVA-MAHA PURANA (Rudra Samhita-Yudhakhanda - 51 to 55 Adhyayas) nama idanim srotumicchami caritam sasimaulinah| | ganapatyam dadau pritya yatha banasuraya vai|| 2 || sanatkumara uvaca| | srunu syasadarattam vai katham sambhoh paratmanah | | ganapatyam yatha pritya dadau banasuraya hi || 3 || atraiva sucaritram ca samkarasya mahaprabhoh | | krsnena samapyatra sambhorbananugrnhatah||4|| atranurupam srunu me sivalilanvitam param|| itihasam mahapunyam manahsrotrasukhavaham||5|| brahmaputra mariciryo sunirasinmahamatih | | manasassarva putresu jyesthah sresthah prajapatih ||6|| tasya putromahatmasitkasyapo sunisattamah | | srstipravrddhako'tyamtam piturbhaktovidherapi||7|| tasya trayodasamitadaksakanya ssusilikah | | kasyapasya munervyasa palyascasanpativratah||8|| tatra jyestha ditiscasiddaityastatta nayassmrtah | | anyasamca suta jata devadyastacaracarah | 9 || jyesthayah prathamau putrau ditescastam mahabalau | | hiranyaka sipurjyesthohiranyakso'nujastatah || 10 || hiranyakasipoh putrascatvaro daityasattamah || hradana- hadasamhadaprahradascetyanakramat || 11 | | prahradastatra hi mahanvisnubhakto jitendriyah|| yam nasitum na saktaste'bhavandaityasca kepi ha || 12 || virocanah sutastasya maha datrvaro'bhavat || sakraya svasiro yo'dadyacamanaya vipratah | | 13 || tasya putro balisca- sinmahadani sivapriyah | | yena vamanarupaya haraye'dayi medini | | 14 || tasyaurasah suto banassivabhakto babhuva ha || manyo * Siva Mahapurana, Ed. Nag Sharan Singh, NAG Publishers, Delhi, 1981, P. 195.

Warning! Page nr. 24 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

82 vadanyo dhimamsca satyasamdhasya hastradah || 15 || sonitakhye pure sthitva sa rajyamakarotpura | | trailokyam ca balajjitva tannathanasuresvarah || 16 || tasya banasurasyaiva sivabhaktasyacamarah|| samkarasya prasadena kimkara iva te'bhavan || 17 || tasya rajye'maranhitva nabhavanduhkhitah prajah|| sapalyaduhkhitaste hi paradharmapravartinah || 18 || sahasrabahubadyena sakadacinmahasurah|| tamdavena hinrtyenatosayattam mahesvaram || 19 || tena nrtyena samtustassuprasanno babhuva ha|| dadarsa krpaya drstya samkaro bhaktavatsalah || 20 || bhagavansarvalokessasaranyo bhaktakamadah | | varena cchamdayamasa baleyam tam mahasuram||21 || samkara uvaca || baleyah sa mahadaityo bano bhaktavarassudhih | | pranamya samkaram bhaktya nunava paramesvaram ||22 || banasura uvaca | | devadeva mahadeva saranagatavatsala | | samtusto'si mahesana mamopari vibho yadi || 23 || madraksako bhava sada madupasthahpuradhipah| | sarvatha pritikrnme hi sasutassaganah prabho || 24 || sanatkumara uvaca || baliputrassa vai bano mohitassivamayaya || muktipradam mahesanam duraradhyamapi dhruvam || 25 || sa bhaktavatsalah sambhurdattva tasmai varamsca tan || tatrovasa tatha pritya saganassasutah prabhuh || 26 || sa kadacidvanapurecakre devasuraissaha | naditire harah kridam ramye sonitakahvaye || 27 || nanrturjahasuscapi gamdharvapsarasastatha | | jeyuh pranemurmunaya anarcustustuvusca tam ||28 || vavalguh prathamassarve rsayo juhuvustatha || ayayuh siddhasamghasca drdrsussamkarim ratim ||29 || kutarkika vinesusca mlecchasca paripamthinah | | matarobhisukhastasthurvinesusca bibhisikah ||30 || rudrasadbhavabhaktanam bhavadosasca vistrtah | | tasmindrste praja ssarvah supritim paramam yayuh || 31 || vavalgurmunayassiddhah strinam drstva vicestitam || pupususcapi rtavassvaprabhavam tu tatra ca || 32 || vavurvatasca mrdavah puspake saradhusarah || | cukujuh paksisamghasca sakhinam madhulampata | | 33 || puspabharavanaddhanam raratyeramsca kokilah | | madhuram kamajananam vanesupavanesu ca || 34 || tatah kridavihare tu mattobalendusekharah | | anirjitena kamena drstah provaca nandinam ||35 || candrasekhara uvaca || vamamanaya gaurim tvam kailasatkrtamamdanam || sighramasmadvanadgatva hyukta'krsnamihanaya|| 36 || sanatkumara uvaca || sa tatheti prati jnaya gatva tatraha parvatim || supranamya rahodutassamkarasya krtamjalih ||37 || || nandisvara uvaca || drastumicchati devi tvam devadevo mahesvarah | | svavallabham rupakrtam mayoktam tannidesatah || 38 || sanatkumara uvaca || tatastadvacanadgauri mamdanam kartumadarat || udyatabhunmunisrestha pativrataparayana ||39 || agacchami prabhum gaccha vada tam tvam mamajnaya || ajagama tato namdi rudrasannam manogatih || 40 || punaraha tato rudro nandinam paravibhramah| punargaccha tatastata ksipramanaya parvatim || 41 || badhamukta satam gatva gaurimaha sulocanam|| drastumicchati te bharta krtavesam manoramam ||42 || samkaro bahudha devi vihartum sampratiksate || evam patau sukamarte gamyatam girinamdinim ||43 || apsarobhissamagrabhi- ranyonyamabhimamtritam|| labdhabhavo yatha sadyah parvatya darsanotsukah | | 44 || ayam pinaki kamarih vrnuyadyam nimtabinim | | sarvasam divyanarinam rajni bhavati vai dhruvam ||45 ||

Warning! Page nr. 25 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

83 viksanagauri rupena kridayenmanmathairganaih| kamo'tham hamti kamarimucuranyonyamadatah | | 46 || sprastum saknoti ya kacidrte daksayanim striyam || sa gacchettatra nissamkam mohayetparvatipatim ||47 || kusmamdatanaya tatra samkaram sprastumutsahe | | aham gaurisurupena citralekha vaco'bravit || 48 || citralekhovaca || yadadhanmohinirupam kesavo moha necchaya || pura tadvaisnavam yogamasritya paramarthatah||49|| urvasyasca tato drstva rupasya parivartanam || kalirupam ghrtaci tu visvaci camdikam vapuh || 50 || savitrirupam rambha ca gayatram menaka tatha | | sahajanya jayarupam vaijayam pumjikasthali || 51 || matrnamapyanuktanamanuktascapsarovarah | | ratnadrupani tascakrussva- vidyasamyuta anu || 52 || tatastasam tu rupani drstva kumbhamdanamdini || vaisnavadatma- yogacca vijnatartha vyadambaryat | 53 || usa banasurasuta divyayogavisarada | | cakara rupam parvatya divyamatyadbhutam subham ||54 || maharaktabjasamkasam caranam coktamaprabham || divyalaksanasamyuktam mano'bhistarthadayakam|| 55 || tasya ramanasamkalpam vijnaya girija tatah | uvaca sarvavijnana sarvantaryaminim siva||56 || girijovaca || yato mama svarupam vai dhrtamuse sakhi tvaya | | sakamatvena samaye samprapte sati manini || 57 || asmimtu kartike masi rtudharmastu madhave || dvadasyam suklapakse tu yastu ghore nisagame || 58 || krtopavasam tvam bhokta suptamamtahpure narah|| sa te bhartta krto devaistena sardham ramisyasi | | 59 || abalyadvisnubhaktasi yato'nisamatamdrita| evamastviti sa praha manasa lajjitanana || 60 || atha sa parvati devi krtakautukamandana || rudrasamnidhimagatya cikride tena sambhuna | | 61 | | tato ratamte bhagavannudrascadarsanam yayau | | sadarah saganascapi sahito daivatairmune || 62 || iti srisivamahapurane dvitiyayam rudrasamhitayam pancame yuddhakhamde usa caritravarnanam sivasivavivahavarnanam namaikapamcasattamo'dhyayah|| 51 || sanatkumara uvaca || srunusvanyaccaritram ca sivasya paramatmanah|| bhaktavatsalyasamgarbhi paramanandadayakam ||1|| pura banasuro nama devadosacca garvitah|| krtva tamdavanrtyam ca tosayamasa samkaram||2|| jnatva samtustamanasam parvativallabham sivam || uvaca casuro bano nataskandhah krtamjalih || 3 || bana uvaca || devadeva mahadeva sarvadevasiromane || tvatprasadadvali caham srunu me paramam vacah || 4 || dossahastramtvaya dattam param bharaya me'bhavet || trilokyam pratiyoddharam na labhe tvadrte samam ||5|| he deva kimanenapisahastrena karomyaham || bahunam giritulyanam vina yuddham vrsadhvaja || 6 || kadumtya nibhrtairdobhiryuyutsurdiggajanaham|| puranyacurnayannadrinbhitastepi pradudruvuh|| 7 || maya yamah krto yoddha vahnisca krtako mahan | | varunascapigopalo gavam palayita tatha ||8|| gajadhyaksah kuberastusairandhri capi nirrtih | | jitascakhamdalo loke karadayi sada krtah || 9 || yuddhasyagamanam bruhi yatraite bahavo mama || satruhastaprayuktaisca sastrastrairjarjarikrtah|| 10 | | patamtu satruhastadva patayantu sahastradha || etanmanoratham me hi purne kuru mahesvara || 11 || sanatkumara uvaca || tacchrutva kupito rudrastvattahasam mahadbhutam|| krtva'bravinmahamanyurbhaktabadha'paharakah|| 12 || rudra uvaca || dhigidhak tvamsarvato

Warning! Page nr. 26 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

84 garvinsarvadaityakuladhama || baliputrasya bhaktasya nocitam vaca idrsam || 13 || darpasyasya prasamanam lapsyase casu darunam || mahayuddhamakasmadvai balina matsamena hi || 14 || tatra te giri samkasa bahavo'nalakasthavat|| chinna bhumau patisyati sastrastraih kadalikrtah||15|| yadesa manusasiro mayurasahito dhvajah | | vidyate tava dustatmamstasya syatpatanam yada || 16 || sthapitasyayudhagare vina vatakrtam bhayam || tada yuddham mahaghoram sampraptamiti cetasi || 17 || nidhaya ghoram samgramam gacchethah sarvasenyavan|| sampratam gaccha tadvesma yatastadvidyate sivah || 18 || tatha tansvamahotpatamstatra drastasi durmate || ityuktva viraramatha garvahrdraktavatsalah | | 19 | | sanatkumara uvaca || tacchrutva rudramabhyarcya divyairamjalikudmalaih | pranamya ca mahadevambanasca svagrham gatah| | 20 || kumbhandaya yathavrttam prstah provaca harsitah| | paryaiksistasuro banastam yogam hyutsukassada || 21 || atha daivatkadacitsa svayam bhagnam dhvajam ca tam || drstva tatrasuro bano hrsto yuddhaya niryayau || 22 || sa svasainyam samahuya samyuktah sastabhirganaih|| istim samgramikam krtva drstva samgramikam madhu || 23 || kakubham mamgalam sarvam sampreksya prasthito'bhavat || mahotsaho mahaviro baliputro maharathah | | 24 || iti hrtkamale krtva kah kasmadagamisyati || yoddha ranapriyo yastu nanasastrastraparagah || 25 || yastu bahusahastram me chinattvamalakasthavat | | tatha sastrairmahatiksnaischinadmi satasastviha | | 26 || etasminnamtare kalah sampraptassamkarena hi || yatra sa banaduhita sujata krtamamgala ||27 || madhavam madhave masi pujayitva mahanisi || supta camtah pure supte stribhavasupalambhita | | 28 | | gaurya sampresitenapi vyakrsta divyamayaya || krsnatmajatmajenatha rudamti sa hyanathavat || 29 || sa capi tam baladbhukta parvatyah sakhibhih punah|| nitastu divyayogena dvarakam nimisamtarat ||30 || mrdita sa tadotthaya rudamti vividha girah | | sakhibhyah kathayitva tu dehatyage krtaksana | | 31 || sakhya krtatmano dosam sa vyasa smarita punah | | sarvam tatpurvavrttamtam tato drstva ca sa bhavat||32|| abraviccitralekham ca tato madhuraya gira | | usa banasya tanaya kumbhamdatanayam mune ||33 || usovaca || sakhi yadyesa me bharta parvatya vihitah pura | | kenopayena te guptah prapyate vidhivanmaya||34|| kasminkule sa va jato mama yena hrtam manah | | ityusavacanam srutva sakhi provaca tam tada || 35 || citralekhovaca || tvaya svapne ca yo drstah puruso devi tam katham | aham samanayisyami na vijnatastu yo mama ||36 || daityakanya tadukte tu ragamdha maranotsuka || raksita ca taya sakhya prathame divasetatah || 37 || punah provaca sosam vai citralekha mahamatih || kumbhamdasya suta banatanayam munisattama ||38 || citralekhovaca || vyasanam te'pakarsami trilokyam yadi bhasyate | | samanesye naram yaste manoharta tamadisa || 39 || sanatkumara uvaca || ityuktva vastraputake devandaityamsca danavan || gandharvasiddhanagamsca yaksadimsca tathalikhat ||40 || tatha naramstesu vrsninsuramanakamdudubhim || vyalikhadramakrsnau ca pradyumnam narasattamam ||41 || aniruddham vilikhitam pradyumnim viksya lajjita || asidavanmukhi cosa hrdaye harsapurita || 42 || usa provaca cauro'sau maya praptastu yo nisi || purusah sakhi yenasu cetoratnam hrtam mama ||43 || yasya

Warning! Page nr. 27 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

85 samsparsanadevamohitaham tathabhavam || tamaham jnatumicchami vada sarvam ca bhamini | | 44 || kasyayamanvaye jato nama kim casyavidyate | ityukta sabravinnama yogini tasya canvayam||45|| sarvamakarnya sa tasya kuladi munisattama | | utsuka banatanaya babhase sa tu kamini||46|| usovaca || upayam racaya pritya tatpraptyai sakhi tatksanat || yenopayena tam kamtam labheya pranavallabham|| 47 || yam vinaham ksanam naikam sakhi jivitumutsahe | | tamanayeha sadyatnatsukhinim kuru mam sakhi || 48 || sanatkumara uvaca || ityukta sa tatha banatmajaya mamtrikanyaka || vismitabhunmunisrestha suvicarapara'bhavat|| 49 || tatassakhimsamabhasyam citralekha manojava || buddhva tam krsnapautram sa dvarakam gamtumudyata || 50 || jyesthakrsnacaturdasyam trtiye tu gate'hani || aprabhatanmuhurte tu samprapta dvarakam purim || 51 || ekena ksanamatrena nabhasa divyayogini|| tatascamtahpurodyane pradyumnirdadrse taya | | 52 | kridannarijanaissarddha prapibanmadhavi madhu|| sarvamgasundarah syamah susmito navayauvanah || 53 | | tatah khattam samarudhamamdhakarapatena sa || acchadayitva yogena tamasena ca madhavam || 54 || tatassa murdhni tam khattam grhitva nimisamtarat|| samprapta sonitapuram yatra sa bananamdini || 55|| | kamarta vividhanbhavancakaronmattamanasa || anitamatha tam drstva tada bhita ca sabhavat || 56 || amtahpure sugupte ca nave tasminsamagame || yavatkriditumarabdham tavajjnatam ca tatksanat || 57 || amtahpuradvaragatairvaitrajarjarapanibhih | | imgitairanumanaisca kanyadauh silyamacaran || 58 || sa capi drstastaistatra naro divyavapurdharah | taruno darsaniyastu sahasi samarapriyah || 59 || tam drstvam sarvamacakhyurbanaya balisunave || purusaste mahavirah kanyantahpuraraksakah|| 60 || dvarapala ucuh|| deva kascinna janite guptascamtahpure balat || sa kastu tava kanyam vai svayamgrahadadharsayat||61|| danavendra mahabaho pasyapasyainamatra ca | | yadyuktam syattatkurusva na dusta yamityuta || 62 || sanatkukara uvaca || tesam tadvacanam srutva danavendro mahabalah| | vismitobhunmunisrestha kanyayah srutadusanah || 63 || iti srisivamahapurane dvitiyayam rudrasamhitayam pamcame yuddhakhande usacaritravarnanam nama dvipancasattamo'dhyayah || 52 || sanatkumara uvaca || atha banasurah kruddhastatra gatva dadarsa tam divyalilattavapusam prathame vayasi sthitam||1|| tam drstva vismitam vakyam kim karanamathabravit | banah krodha paritatma yudhi sohasanniva || 2 || aho manusyorupadhyassahasi dhairyavaniti | | koyamagatakalasca dustabhagyo vimudhadhih || 3|| yena me kulacaritram dusitam duhita hita | | tam marayadhvam kupitassighram sastraissudarunaih||4|| duracaram ca tam baddhva ghore karagrhe tatah | | raksadhvam vikate vira bahukalam visesatah || 5 || na jane koyamabhayah ko va ghoraparakramah | | vicaryeti mahabuddhissam digdho'bhuccharasurah ||6|| tato daityena sainyam tu dasasahastrakam sanaih|| vadhaya tasya virasya vyadistam papabuddhina || 7 | | tadadistastu te virah sarvatontahpuram drutam || chadayamasuratyugraschimdi bhimditi vadinah || 8 || satrusainyam tato drstva garjamanah sa yadavah|| amtahpuram dvaragatam parigham grhya

Warning! Page nr. 28 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

86 catulam || 9 || niskramto bhavanattasmadvajrahasta ivamtakah | | tena tankimkaran hatva punascamtahpuram yayau || 10 || evam dasasahastrani sainyani munisattama || jaghana rosaraktakso varddhitassivatejasa||11 | | lakse hate'tha yodhanam tato banasuro rusa || kumbhamdam sa grhitva tu yuddhe saumdam samahvayat || 12 || aniruddham mahabuddhim dvandvayuddhe mahahave || pradyumnim raksitam saivatejasa prajvalattamanum||13|| tato dasasahasrani turamganam rathottaman|| yuddhapraptena khanena daityendrasya jaghana sah||14|| tadvadhaya tatassaktim kalavaisvanaropamam || aniruddho grhitva tam taya tam nijaghana hi || 15 || rathopasthe tato banastena saktyahato drdham || sa sasvastatksanam virastatraivamtaradhiyata||16|| tasmimstvadarsanam prapte pradyumniraparajitam|| alokya kakubhassarvastasthau giririvacalah ||17 || adrsyamanastu tada kutayodhassa danavah|| nanasastrasahasaistam jaghana hi punah punah | | 18 || chadmanam nagapasaistam babamdha sa mahabalah | | baliputro mahavirassivabhaktassarasurah | | 19 || tam baddha pamjaramtahstham krtva yuddhaduparamat | | uvaca banah samkruddhassutaputrammahabalam|| 20|| banasura uvaca || sutaputra siraschimdhi purusasyasya vai laghu || yena me dusitam putam baladustena satkulam || 21 || chitva tu sarvagatrani raksasebhyah prayaccha bhoh|| athasya raktamamsani kravyada api bhumjatam ||22 || agadhetrnasamkirne kupe patakinam jahi || kim bahuktya sutaputra maraniyo hi sarvatha || 23 || sanatkumara uvaca | | tasya tadvacanam srutva dharmabuddhirnisacarah|| kumbhamdastvabravidvakyam banamsanmamtrisattamam||24|| kumbhamda uvaca || naitatkartum samucitamkarmadevavicaryatam || asmin hatehatohyatmabhavediti matirmama || 25 || atha tu drsyate deva tulyo visnoh parakramaih | | vardhitascamndra cudasya tvadustasya sutecasa ||26 || atha candralalatasya sahasena samatsvayam|| imamavastham praptosi pauruse samvyavastitah || 27 || ayam sivaprasadadvai krsnapautro mahabalah|| asmamstrnopaman vetti dastopi bhujagairbalat|| 28 || sanatkumara uvaca || etadvakyam tu banaya kathayitva sa danavah | | aniruddhamuvacedam rajanitividuttamah|| 29 || kumbhamda uvaca || kosi kasyasi re vira satyam vada mamagratah | | kena va tvamihanito duracara naradhama ||30 || daityendram stuhi viram tvam namaskuru krtamjalih|| jitosmiti vaco dinam kathayitva punahpunah|| 31 || evam krte tu moksassyadanyatha bamdhanadi ca | | tacchrutva vacanam tasya prativakyamuvacasah||32|| aniruddha uvaca || re re daitya'dhamasakhe karapimdopajivaka || nisacara duracara satrudharmam na vetsi bhoh ||33 || dainyam palayanam catha surasya maranadhikam || viruddham copasalyam ca bhavediti matirmama ||34 || ksatriyasya rane sreyo maranam sanmukhe sada | | na viramanino bhumau dinasyeva krtamjalih | | 35 || sanatkumara uvaca | | ityadi viravakyani bahuni sa jagada tam|| tadakarnya sabano'sau vismito'bhuccukopa ca || 36 || tadovaca nabhovani banasyasvasanaya hi | | srnvatam sarvaviranamaniruddhasya mamtrinah || 37 || vyomavanyuvaca || bho bho bana mahavira na krodham kartumarhasi | | baliputrosi sumate sivabhakta vicaryatam ||38 || sivassarvesvarassaksi karmanam paramesvarah|| tadadhinamidam sarvam jagadvai sacaracaram || 39 || sa eva

Warning! Page nr. 29 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

uvaca || 87 karta bharta ca samharta jagatam sada rajassattvatamodharividhivisnuharatmakah || 40 || sarvasyamtargatah svami prerakassarvatah parah | | nirvikaryavyayo nityo mayadhisopi nirgunah ||41|| tasyeccha- ya'balojneyo bali bali ratmaja || iti vijnaya manasi svastho bhava mahamate || 42 || garvapahari bhagavannanalilavisaradah | | nasayisyati te garvamidanim bhaktavatsalah ||43 || sanatkumara ityabhasya nabhovani virarama mahasune || banasurastadvacanadaniruddham na jaghnivan ||44|| kim tu svantahpuram gatva papau panamanuttamam || madvakyam ca visasmara vijahara viruddhadhih||45|| tatoniruddho baddhastu nagabhogairvisolbanaih | | priyaya'trptacetastu durgam sasmara tatksanat||46|| aniruddha uvaca || saranye devi baddhosmi dahyamanastu pannagaih|| agaccha me kuru tranam yasode camdarosini || 47 || sivabhakte mahadevi srstisthityamtakarini || tvam vina raksako nanyastasmadraksa sive hi mam ||48 || sanatkumara uvaca || tenettham tosita tatra kali bhinnamjanaprabha || jyesthakrsnacaturdasyam sampraptasinmahanisi || 49 | | gurubhirmustinighataiिrdarayamasa pamjaram||saramstanbhasma satkrtva sarparupan bhayanakan || 50 || mocayitvaniruddham tu tatascamtahpuram tatah|| pravesayitva durga tu tatraivadarsanam gata | | 51 | | ittham devyah prasadattu sivasaktermunisvara || krcchramuktoniruddho bhutsukhi caiva gatavyathah || 52 || atha labdhajayo bhutvaniruddhassivasaktitah | | pramnirbanatanayam priyam prapya mumoda ca || 53 || purvavadvijaharasau taya svapriyaya sukhi | | pitapanassuraktaksassa banasutaya tatah | | 54 || iti srisivamahapurane dvitiyayam rudrasamhitayam pancame yuddhakhamde usacaritre aniruddhosaviharavarnanam nama tripamcasattamo'dhyayah || 53 || vyasa uvaca || aniruddhe hrte pautre krsnasya munisattama || kumbhamdasutaya krsnah kimakarsiddhi tadvada || 1 || sanatkumara uvaca | | tato gate'niruddhe tu tatstrinam rodanasvanam || srutva ca vyathitah krsno babhuva munisattama ||2|| apasyatam caniruddham tadvamdhunam harestatha || catvaro varsika masa vyatiyuranusocatam ||3|| naradattadupakarnya vatau baddhasya karma ca | asansuvyathitassarve vrsnayah krsnadevatah || 4 || krsnastadvrttamakhilam srutva yuddhaya cadarat|| jagama sonitapuram tarksyamahuya tatksanat || 5 || pradyumno yuyudhanasca gatassambotha saranah|| namdopanamdabhadradya ramakrsnanuvartinah || 6 || aksauhinibhirdvadasabhi- ssametasarvato disam|| rurudhurbananagaram samamtatsatvatarsabhah|| 7 || bhajyamanapurodyanaprakara- ttalagopuram|| viksyamano rusavistastulyasainyobhiniryayau || 8 || banarthe bhagavan rudrassasutah pramathairvrtah || aruhya nandivrsabham yuddham karttum samayayau || 9 || asitsutumulam yuddhamadbhutam lomaharsanam|| krsnadikanam taistatra rudradyairbanaraksakaih || 10 || krsnasamkarayorasitpradyumna- guhayorapi || kusmamdakupakarnabhyam balena saha samyugah || 11 || sambasya banaputrena banena saha satyakeh|| nandina garudasyapi paresam ca parairapi || 12 || brahmadayassuradhisa munayah siddhacaranah|| gamdharva'psaraso yanairvimanairdrastumagaman || 13 || pramathairvividhakarai revatyamtaih sudarunam|| yuddham babhuva viprendra tesam ca yaduvamsinam | | 14 | | bhratra ramena sahitah pradyumnena ca

Warning! Page nr. 30 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

88 dhimata || krsnascakara samaramatulam pramathaissaha | | 15 || tatragnina'bhavadyuddham yamena varunena ca || vimukhena tripadena jvarena ca guhena ca ||16 || pramathairvividakaraistesamanyam tadarunam|| yuddham babhuva vikatam vrsninam romaharsanam || 17 || bibhisikabhirvahvibhih kotaribhih padepade || nirlajjabhisca naribhih prabalabhiraduratah || 18 || samkaranucaransaurirbhutapramathaguhyakan|| dravayamasa tiksnagraih saraih sarngadhanuscyutaih | | 19 | | evam pradyumnapramukha vira yuddhamahotsavah | | cakruryuddham mahaghoram satrusainyam vinasayan || 20 || visiryamanam svabalam drstva rudrotyamarsanah | | krodham cakara sumahannanada ca maholbanam || 21 || tacchrutva samkaragana vineduryuyudhusca te || mardayanpratiyoddharam varddhitassambhutejasa || 22 || prthagvidhani cayuktam sastrani pinakine || pratyaksessamayamasa sulapaniravismitah ||23 || brahmastrasya cabrahmastram vayavyasya ca parvatam|| agneyasya ca parjanyam naijam narayanasya ca | 24 | | krsnasainyam vidudrava prativirena nirjitam || na tasthau samare vyasa purnarudrasutejasa | | 25 || vidravite svasainye tu srikrsnasca paramtapah || svam jvaram sitalakhyam hi vyasrjaharunam mune ||26 || vidravite krsnasainye krsnasya sitalajvarah|| abhyapadyata tam rudram mune dasadiso dahan || 27 || mahesvarotha' tam drstvayamtam svam visrjajjvaram|| mahesvaro vaisnavasca vaisnavasca yuyudhate jvaravubhau ||28 || vaisnavo'tha samakramdanmahesvarabalarditah|| alabdhva bhayamanyatra tustava vrsabhadhvajam ||29 || atha prasanno bhagavanvisnujvaranuto harah | | visnussitajvaram praha saranagatavatsalah ||30 || mahesvara uvaca || sitajvara prasanno'ham vyetu te majjvaradbhayam || yo nau smarati samvadam tasya na syajjvaradbhayam||31|| sanatkumara uvaca || ityukto rudramanamya gato narayanajvarah|| tam drstva caritam krsno visismaya bhayanvitah|| 32 || skandapradyumnabanaugharardyamano'tha kopitah | | jaghana saktyam pradyumnam daityasamghatyamarsanah ||33 || skamdapraptihatastatra pradyumnah prabalopi hi || asrgvimumcangatrebhyo balenapakramadranat ||34 || kumbhamdakupakarnabhyam nanastraisca samahatah || dudrava balabhadropi na tasthepi rane bali || 35 || krtva sahastram kayanam pitva toyam maharnavat || garudo nasayatyartha''vartairmegharnavambubhih || 36 || atha kruddho mahesasya vahano vrsabho bali || vegena mahataram vai srmgabhyam nijaghanatam ||37 || srmgaghatavisirnogo garudo'tiva vismitah | | vidudrava ranatturnam vihaya ca janardanam || 38 || evam jate caritram tu bhagavandevakisutah | | uvaca sarathim sighram rudratejotivismitah || 39 || srikrsna uvaca || he suta srnu madvakyam ratham me vahaya drutam|| mahadevasamipastho yatha syam gaditum vacah || 40 || sanatkumara uvaca || ityukto harina suto darukassvagunagranih|| drutam tam vahayamasa ratham rudrasamipatah | | 41 || atha vijnapayamasa nato bhutva krtamjalih| | srikrsnah samkaram bhaktya prapanno bhaktavatsalam ||42 || srikrsna uvaca || devadeva mahadeva saranagatavatsala || namami tva'namtasaktim sarvatmanam paresvaram ||43|| visvotpattisthananasahetum sajjnapti matrakam || brahmalimgam param samtam kevalam paramesvaram || 44 || kalo daivam karma jivassvabhavo dravyameva ca || ksetram ca prana atma ca vikarastatsamuhakah | | 45 ||

Warning! Page nr. 31 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

89 bijarohapravahastu tvanmayaisa jagatprabho || tannibamdham prapadyeha tvamaham paramesvaram ||46 || nanabhavairlilayaiva svikrtairnirjaradikan|| nunam bibharsi lokeso hamsyunmargansvabhavatah|| 47 || tvam hi brahma param jyotirgudham brahmani vanmaye || yam pasyamtyamalatmana-makasamiva kevalam ||48 || tvameva cadyah puruso'dvitiyasturya atmadrk || iso heturahetusca savikarah pratiyase || 41 || svamayaya sarvagunaprasiddhyai bhagavanprabho || sarvanvitah prabhinnasca sarvatastvam mahesvara || 50 || yathaiva suryo'pihitaschayarupani ca prabho || svacchayaya samcakasti hyayam paramadrgbhavan || 51 || gunenapihitopi tvam gune naiva gunan vibho || svapradipascakasti tvam bhuman girisa samkara||52|| tvanmayamohitadhiyah putradaragrhadisu || unmarjjati nimajjati prasakta vrjinarnave || 53 || daivadattamimam labdhva nrlokamajitendriyah | yo nadriyeta tvatpadau sa socyo hyatmavam cakah||54|| tvadajnayaham bhagavanbanadoschettumagatah | tvayaiva sapto bano'yam garvito garvaharina || 55 || nivarttasva rana heva tvacchapo na vrtha bhavet || ajnam dehi prabho me tvam banasya bhujakrmtane || 56 | | sanatkumara uvaca || ityakarnya vacassambhuh srikrsnasya munisvara || pratyuvaca prasannatma krsnastutya mahesvarah || 57 || mahesvara uvaca || satyamuktam tvaya tata mayasapto hi daityarat|| madajnaya bhavanprapto banadordamdakrmtame || 58 || kim karomi ramanatha bhaktadinassada hare || pasyato me katham vira syadvanabhujakrmtanam|| 59 || atastvam jrmbhanastrena mam jrmbhaya madajnaya|| tatastvam kuru karyam svam yathestam ca sukhi bhava || 60 || sanatkumara uvaca || ityuktassamkarenatha sarngapanissuvismitah | | svaranasthanamagatya mumoda sa munisvarah | | 61 | | jrmbhanastram mumocatha samdhaya dhanusi drutam || pinakapanaye vyasa nanastrakusalo harih || 62 || mohayitva tu girisam jrmbhanastrena jrmbhitam || banasya prtanam saurirjaghanasigadastibhih|| 63 || iti sivamahapurane dvitiyayam rudrasamhitayam pancame yuddhakhamde bana'surarudrakrsnadiyuddhavarnanam nama catuhpamcasattamo'dhyayah || 54 || | vyasa uvaca | | sanatkumara sarvajna brahmaputra namostu te || adbhuteyam katha tata sravita me tvaya mune || | 1 || jrmbhite jrmbhanastrena harina samare hare || hatebanabale banah kimakarsicca tadvada || 2 || suta uvaca || ityakarnya vacastasya vyasasyamitatejasah || pratyuvaca prasannatma brahmaputro munisvarah | | 3 | | sanatkumara uvaca || srunu vyasa mahaprajna katham ca paramadbhutam|| krsnasamkarayostata lokalilanusarinoh || 4 || sayite lilaya rudre saputre sagane sati || bano vinirgato yuddham kartum krsnena daityarat ||5|| kumbhamdasamgrhitasvo nanasastrastradhrk tatah|| cakara yuddhamatulam baliputro mahabalah ||6|| drstva nijabalam nastam sa daityendro 'tyamarsitah | | cakara yuddhamatulam baliputro mahabalah ||7|| srikrsnopi mahaviro girisaptamahabalah | | ujjairjagarja tatrajau banam matva trnopamam ||8|| dhanustamkara yamasa sarngakhyam nijamadbhutam|| trasayanbanasainyam tadavasistam munisvara || 9 || tena nadena mahata dhanustamkarajena hi || dyavabhumyoramtaram vai vyaptamasidanamtaram ||10 || ciksepa vividhanbananbanaya kupito harih | karnantam tadvikrsyatha tiksnanasivisopaman|| 11 || ayatamstanniriksya'tha sa

Warning! Page nr. 32 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

90 bano balinandanah|| apraptaneva ciccheda svasaraissvadhanuscyutaih | | 12 || punarjagarja sa vibhurbano vairiganardanah|| tatrasurvrsnayassarve krsnatmano vicetasah || 13 || smrtva sivapadambhojam ciksepa nijasayakan || sa krsnayatisuraya mahagarvo balessutah | | 14 || krsnopi tanasampraptanacchina- tsvasarairyutam|| smrtva sivapadambhojamamararirmahabalah || 15 || ramadayo vrsnayasca svasvam yoddharamahave || nijaghnurbalinassarve krtva krodham samakulah || 16 | | ittham cirataram tatra balinoscardvayorapi | | babhuva tumulam yuddham srnvatam vismayavaham ||17 || tasminnavasare tatra krodham krtva'tipaksirat|| banasurabalam sarvam paksaghatairamardayat || 18 || marditam svabalam drstva mardayamtam ca tam bali | | cukopati baleh putrah saivaradu ditijesvarah | | 19 || smrtva sivapadambhojam sahasrabhujavandrutam|| mahatparakramam cakre vairinam dussaham sa vai || 20 || ciksepa yugapadvananamitamstatra-viraha || krsnadisarvayadusu garude ca prthakprthak| | 21 | | jaghanaikena garudam krsnamekena patrina || balamekena ca mune paranapi tatha bali || 22 || tatah krsno mahaviryo visnurupassurariha | | cukopatirane tasminjagarja ca mahesvarah || 23 || jaghana banam tarasa sarnganissrtasaccharaih|| ati tadvalamatyugram yugapatsmrtasamkarah || 24 || ciccheda taddhanussighram chatradikamanakulah|| hayamsca patayamasa hatva tansvasarairharih || 25 || bano'pi ca mahaviro jagarjati prakupya ha|| krsnam jaghana gadaya so'pataddharanitale||26|| utthayaram tatah krsno yuyudhe tena satruna || sivabhaktena devarse lokalila'nusaratah || 27 || evam dvayosciram kala babhuva sumahannanah | sivarupo harih krsnah sa ca saivottamo bali || 28 || krsno'tha krtva samaram ciram banena viryavan || siva''jnaya praptabalascukopati munisvarah || 29 || tatassudarsanenasu krsno banabhujanbahun || ciccheda bhagavansambhu sasanatparaviraha || 30 || avasista bhujastasya catvaro'tiva sundarah | | gatavyatho babhuvasu samkarasya prasadatah || 31 | | gatasmrtiryada banah siraschettum samudyatah || krsno viratvamapannastada rudrassamutthitah || 32 || rudra uvaca || bhagavandevakiputra yadajnaptam maya pura | | tatkrtam ca tvaya vipra madajnakarina sada ||33 || ma banasya sirajnichadi samharasva sudarsanam || madajnaya cakramidam syanmogham majjane sada || 34 | | dattam maya pura tubhyamanivarye rane tava | | cakram jayam ca govinda nivartasva ranattatah || 35 || dadhice ravane vire tarakadipuresvapi | | vina madajnam laksmisa rathangam nasuh pura || 36 || tvam tu yogisvarasssaksatparamatma janardana || vicaryatam svamanasa sarvabhutahite ratah || 37 | | varamasya maya dattam na mrtyurbhayamasti vai || tanme vacassada satyam paritustosmyaham tava || 38 || pura'yam garvito matto yuddham dehiti me'bravit || bhujankanduyamanastu vismrtatmagatihare | | 39 || tadahamasapam tam vai bhujacchetta''gamisyati || acirenatikalena gatagarvo bhavisyasi ||40 || madajnaya harih prapto bhujacchetta tava'tha vai || nivartasva ranadgaccha svagrham savadhuvarah | | 41 | | ityuktah sa tayormaitrim karayitva mahesvarah|| tamanujnapya saganah saputrah svalayam yayau || 42 || || sanatkumara uvaca || ityakarnya vacassambhossamhrtya ca sudarsanam || aksatamgastu vijayi tatkrsnomtahpuram yayau || 43 ||

Warning! Page nr. 33 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

91 aniruddham samasvasya sahitam bharyaya punah | jagraha ratnasamghatam banadattamanekasah||44|| tatsakhim citralekham ca grhitva parayoginim | prasanno'bhuttatah krsnah krtakaryah sivajnaya || 45 || hrda pranamya girisamamamtrya ca balessutam || parivarasametastu jagama svapurim hari ||46 || pathi jitva ca varunam viruddham tamanekadha || dvarakam ca purim praptassamutsavasamanvitah||47|| visarjayitva garudam sakhinviksyopahasya ca || dvarakayam tato drstva kamacari cacara ha || 48 || iti srisivamahapurane dvitiyayam rudrasamhitayam pamcame yuddhakhamde banabhujakrtanagarvapaharavarnanam nama pancapancasattamodhyayah || 55 ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: