The body in early Hatha Yoga
by Ruth Westoby | 2024 | 112,229 words
This page relates ‘Yogabija (select verses)’ of study dealing with the body in Hatha Yoga Sanskrit texts.—This essay highlights how these texts describe physical practices for achieving liberation and bodily sovereignty with limited metaphysical understanding. Three bodily models are focused on: the ascetic model of ‘baking’ in Yoga, conception and embryology, and Kundalini’s affective processes.
Go directly to: Footnotes.
Appendix 4 - Yogabīja (select verses)
[Full title: Yogabīja: Select verses from Birch draft critical edition—3 February 2022]
8 anirvācya padaṃ vaktuṃ śakyate na surair api |
svātmaprakāśarūpaṃ tat kiṃ śāstreṇa prakāśyate ||
9 niṣkalaṃ nirmalaṃ śāntaṃ sarvātītaṃ nirāmayam |
tad eva jīvarūpeṇa puṇyapāpaphalair vṛtam ||
10 śrī devyuvāca paramātmapadaṃ nityaṃ tat kathaṃ jīvatāṃ gatam |
tattvātītaṃ mahādeva prasādāt kathayasva me ||
12 pañcātmakam abhūt piṇḍaṃ dhātūbaddhaguṇātmakam |
sukhaduḥkhaiḥ sadā yuktaṃ jīvabhāvanayākulam ||
13 tena jīvābhidhā proktā viśuddhe paramātmani |
kāmaḥ krodho bhayaṃ cintā lobho moho mado rujaḥ ||
14 jarā mṛtyuś ca kārpaṇyaṃ śokas tandrā kṣudhā tṛṣā |
dveṣo lajjā sukhaṃ duḥkhaṃ viṣādo harṣa eva ca ||
ebhir doṣair vinirmuktaḥ sa jīvaḥ śiva eva hi ||
16 tasmād doṣavināśārtham upāyaṃ kathayāmi te |
jñānaṃ ke cid vadanty atra kevalaṃ tan na siddhaye ||
17 yogahīnaṃ kathaṃ jñānaṃ mokṣadaṃ bhavat īśvari |
yogo'pi jñānahīnas tu na kṣamo mokṣakarmaṇi ||
18 devyuvāca ajñānād evo saṃsāro jñānād evo kim ucyate |
yogenaiva tu kiṃ kāryaṃ prasannagirayā vada ||
19 īśvara uvāca satyam etat tvayoktaṃ te kathayāmi sureśvari |
jñānasvarūpam evādau jñeyaṃ jñāne na sādhanam ||
20 ajñānaṃ kīdṛśaṃ ceti pravicāryaṃ vivekinā |
jñātaṃ yena nijaṃ rūpaṃ kaivalyaṃ paramaṃ śivam ||
21 asau doṣair vimuktaḥ kiṃ kāmakrodhabhayādibhiḥ |
sarva doṣair vṛto jīvo jñāne tu mucyate katham ||
22 devyuvāca svātmarūpaṃ yadā jñātaṃ pūrṇatvād vyāpakaṃ tadā |
kāmakrodhādi doṣaṇāṃ svarūpān nāsti bhinnatā ||
23 paścāt tasya vidhiḥ kiṃ ca niṣedho'pi kathaṃ bhavet |
vivekī sarvadā muktaḥ saṃsārabhramavarjitaḥ ||
24 īśvara uvāca paripūrṇasvarūpaṃ tat satyam etad varānane |
sakalaṃ niṣkalaṃ caiva pūrṇatvāc ca tad eva hi ||
25 kalanāsphūrtirūpeṇa saṃsārabhramatāṃ gatam |
niṣkalaṃ nirmalaṃ sākṣāt svarūpaṃ gaganopamam ||
26 utpattisthitisaṃhārasphūrtyajñānavivarjitam |
etad rūpaṃ samāyātaḥ sa kathaṃ mohasāgare ||
27 nimajjati varārohe tyaktvā vidyāṃ punaḥ punaḥ |
sukhaduḥkhādimoheṣu yathā saṃsāriṇāṃ sthitiḥ ||
28 tathā jñānī yadā tiṣṭhed vāsanāvāsitas tadā |
tayor nāsti viśeṣo'tra samā saṃsārabhāvanā ||
29 jñānaṃ ced īdṛśaṃ jātam ajñānaṃ kīdṛśaṃ punaḥ |
jñānaniṣṭho virakto'pi dharmajño vijitendriyaḥ |
vinā yogena devo'pi na mokṣaṃ labhate priye ||
30 devyuvāca anyat kiṃ cit paridhyeyaṃ jñānināṃ nāsti śaṅkara |
viraktātmaikaniṣṭhānāṃ kathaṃ mokṣo bhaven na tu ||
31 īśvara uvāca apakvāḥ paripakvāś ca dvividhā dehinaḥ smṛtāḥ |
apakvā yogahīnās tu pakvā yogena dehinaḥ ||
32 pakvaṃ yogāgninā deham ajaḍaṃ śokavarjitam |
jaḍaṃ tu pārthivaṃ jñeyam apakvaṃ duḥkhadaṃ bhavet ||
33 dhyānastho 'sau tathāpy evam indriyair vivaśo bhavet |
niyamya tāny ato gāḍhaṃ tathāpy anyaiḥ prabodhyate ||
34 śītoṣṇasukhaduḥkhādyair vyādibhir mānavais tathā |
anyair nānāvidhair jīvaiḥ śastrāgnijalamārutaiḥ |
śarīraṃ pīḍyate tais tu cittaṃ saṃkṣobhyate tataḥ ||
35 tathā prāṇavipattau tu kṣobham āyāti mārutaḥ |
tato duḥkhaśatair vyāptaṃ cittaṃ prakṣubhyate nṛṇām ||
39 ahaṃkṛtir yadā yasya naṣṭā bhavati tasya vai |
dehaṃ tu bhavate naṣṭaṃ vyādhayas tasya kiṃ punaḥ ||
40 jalāgniśastraghātādibādhā kasya bhaviṣyati |
yathā yathā parikṣīṇā puṣṭā cāhaṃkṛtir bhavet ||
41 tena mānena naśyanti pravartante rujādikāḥ |
kāraṇena vinā kāryaṃ na kadā cana vidyate |
ahaṃkāraṃ vinā tadvad dehe duḥkhaṃ kathaṃ bhavet ||
44 īśvara uvāca śarīreṇa jitāḥ sarve śarīraṃ yogibhir jitam |
tat kathaṃ kurute teṣāṃ sukhaduḥkhādikaṃ phalam ||
45 indriyāṇi mano buddhiḥ kāmakrodhādikaṃ jitam |
tenaiva vijitaṃ sarvaṃ nāsau kenāpi bādhyate ||
46 mahābhūtāni tattvāni saṃhṛtāni krameṇa ca |
saptadhātumayaṃ dehaṃ dagdhaṃ yogāgninā śanaiḥ ||
47 daivataiś ca na lakṣyeta yogadehaṃ mahābalaṃ |
bhedabandhair vinirmuktaṃ nānāśaktidharaṃ param ||
48 yathākāśaṃ tathā deham ākāśād api nirmalam |
sūkṣmāt sūkṣmatataraṃ dehaṃ sthūlāt sthūlaṃ jaḍāj jaḍam ||
49 icchārūpo hi yogīndraḥ svatantro hy ajarāmaraḥ |
krīḍate triṣu lokeṣu līlayā yatra kutra cit ǁ
50 acintyaśaktimān yogī nānārūpāṇi dhārayet |
saṃharec ca punas tāni svecchayā vijitendriyaḥ ||
51 maraṇaṃ tasya kiṃ devi pṛcchasīndusamānane |
nāsau maraṇam āpnoti punar yogabalena tu ||
52 puraiva mṛta evāsau mṛtasya maraṇaṃ kutaḥ |
maraṇaṃ yatra sarveṣāṃ tatra jīvaty[1] asau sukhī ||
53 yatra jīvanti mūḍhās tu tatrāsau mriyate sadā |
kartavyaṃ tu na tasyāsti kṛtena na vilipyate |
jīvanmuktaḥ sadā svasthaḥ sarvadoṣavivarjitaḥ ||
54 viraktā jñāninaś cānye dehena vijitāḥ sadā |
te kathaṃ yogibhis tulyā māṃsapiṇḍāḥ kudehinaḥ ||
66 prāṇāpānasamāyogāc candrasūryaikyatā bhavet |
saptadhātumayaṃ deham agninā jarate dhruvam ||
67 vyādhayas tasya naśyanti chedaghātādikās tathā |
tathāsau paramākāśarūpo dehy avatiṣṭhate ||
68 kiṃ punar bahunoktena maraṇaṃ nāsti tasya vai |
dehīva dṛśyate loke dagdhakarpūravad yathā ||
70 nānavidhair vicārais tu na sādhyaṃ jāyate manaḥ |
tasmāt tasya jayopāyaḥ prāṇāyāmo hi nānyathā ||
80 evaṃ tu dvandvajālasya saṃyogo yoga ucyate |
adhunā saṃpravakṣyāmi yogābhyāsasya lakṣaṇam ||
81 marujjayo yasya siddhaḥ sevayet taṃ guruṃ sadā |
guruvakraprasādena kuryāt prāṇajayaṃ budhaḥ |
82 nirudhya mārutaṃ gāḍhaṃ śakticālanayuktitaḥ |
aṣṭadhākuṭilībhūtām ṛjvīṃ kuryāt tu kuṇḍalīm ||
83 etad eva paraṃ guyhaṃ kathitaṃ tu mayā tava |
vajrasanagato nitya māsārdhaṃ tu samabhyaset ||
84 vāyunā jvalito vahniḥ kuṇḍalīm dahate'niśaṃ |
saṃtaptā sāgninā jīvaśaktir trailokyamohinī ||
85 viśate vajradaṇḍe tu suṣumṇāvadanāntare |
vāyunā vahninā sārdhaṃ brahmagranthir vibhidhyate ||
86 viṣṇugranthiṃ tato bhittvā rudragranthau ca tiṣṭhati |
tatas tu kumbhayed gāḍhaṃ pūrayitvā punaḥ punaḥ ||
87 bhidyante granthayo vaṃśe taptalohaśalākayā |
tathaiva pṛṣṭhavaṃśe tu granthibhedas tu vāyunā ||
88 pipīlikā yatra lagnā kaṇḍūs tatra pravartate |
suṣumṇāyām tathābhyāsāt satataṃ vāyunā bhavet ||
89 rudragranthiṃ tato bhittvā padaṃ yāti śivātmakam |
sandrasuryau samau kṛtvā tatra yogaḥ pravartate ||
90 guṇatrayādatīto'sau granthitrayavibhedanāt |
śivaśaktisamāyogāj jāyate paramā sthitaḥ ||
suṣumṇā vakranālena pavanaṃ grasate sadā ||
93 mokṣamārge prasiddhā sā suṣumṇā viśvadhāriṇī |
yatra vai nirjitaḥ kālaś candrasuryanibandhanāt ||
96 recake kṣīṇatāṃ yāte pūrakaṃ poṣayet [*śoṣayet] sadā |
sa eva nāthasaṅketaḥ siddhasaṅketalakṣaṇaḥ ||
97ab guruprasādān marutaḥ susādhanaṃ tenaiva cittaṃ pavanena sādhitam |
101 anenābhyāsayogena nityam āsanabandhataḥ |
cittaṃ vilīnatām eti bindur no yāty adhas tathā ||
104 kathitaṃ tu tava prītyā etad abhyāsalakṣaṇam |
mantro haṭho layo rājā yoge'ntarbhūmikāḥ kramāt |
eka eva caturdhāyaṃ mahāyogo'bhidhīyate ||
108cd haṭhena grasyate jāḍyaṃ haṭhayogaḥ sa ucyate[2] ||
109 jāḍyagrāsaṃ samādāya cittaṃ yāti vilīnatām |
pavanaḥ sthairyam āyāti layayogodaye sati ||
116 yogasiddhiṃ vinā dehaḥ pramādān naśyate yadā |
pūrvavāsanayā yuktaḥ śarīraṃ cānyad āpnuyāt ||
122 abhyāsasya phalaṃ devi kathayāmy adhunā sphuṭam |
ādau rāgāḥ praṇaśyanti paścāj jāḍyaṃ śarīrajam ||
123 tataḥ samarasībhūtvā candro varṣaty anāratam |
dhātūṃś ca grasate vahniḥ pavanena samantataḥ ||
124 mahānādāḥ pravartante mārdavaṃ yāti dehakam |
jitvā pṛthvyādikaṃ jāḍyaṃ khecaraḥ bhavate naraḥ ||
125 sarvajño'sau bhavet kāmarūpaḥ pavanavegavān |
krīḍate triṣu lokeṣu jāyante siddhayo'khilāḥ ||
126 kapūre līyamāne kiṃ kāṭhinyaṃ tatra vidyate |
ahaṃkārakṣaye tadvad dehe kaṭhinatā kutaḥ ||
127 īśvaraḥ sarvakartā ca svatantro viśvarūpavān |
jīvanmukto mahāyogī jāyate nātra saṃśayaḥ ||
136 svayam eva prajāyante lābhālābhavivarjite |
yogamārge tathaivehaṃ siddhijālaṃ pravartate ||
137 parikṣakaiḥ varṇikābhir hema ity ucyate yathā |
siddhibhir lakṣayet siddhaṃ jīvanmuktiṃ tathaiva ca ||
139 siddhibhiḥ parihīnaṃ ca naraṃ baddhaṃ tu lakṣayet |
ajarāmarapiṇḍo yo jīvanmuktaḥ sa eva hi ||
140 śvānakukkuṭakīṭādyā mṛtiṃ samprāpnuvanti vai |
teṣāṃ kiṃ piṇḍapātena muktir bhavati sundari ||
141 na bahiḥ prāṇa āyāti piṇḍasya patanaṃ kutaḥ |
piṇḍapātena yā muktiḥ sā muktir na tu gaṇyate ||
142 dehaṃ brahmatvam āyāti jalatāṃ saindhavaṃ yathā |
ananyatāṃ yadāyāti tadā muktasya lakṣaṇam ||
Footnotes and references:
[1]:
Following Birch 2020:219n70 not the draft critical edition shared in 2020 which reads Yogabīja 52d as tatrāsau jīvate sukhī.