Sucindrasthala-mahatmya (critical edition and study)
by Anand Dilip Raj | 2002 | 65,969 words
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...
Chapter 24 - Caturvimsha Adhyaya (caturvimso'dhyayah)
atha caturvimso'dhyayah | rsayah yajnavalyamunebruhi katham nah sutanandana | sucinandraksetramahatmyam vistarena punah punah || sutah - daksinabdhitate kecit dhrtamaleti visrutah | nadi papapaha nrnam majjananmunisattamah || tasyastire munisrestha cakruravasamuttamam tesam madhye munisrestho hastamalakasamjnakah || parasvatthavanadhisamaradhya sthanumisvaram | krsnadhatrikalam prapya siddhaste tadanugrahat || nidhaya tadphalam haste dadarsa sakalam jagad | anekandani lokam ca tattallokanivasinah || pratyaksamiva tat sarvam dadarsa munipungavah | tasmat sarvejana loke tamarhumunipungavah || hastamalakaityagryam jnanadustisamanvitam | dhrtamala naditire sah garhasthyam cakara ha || tasya putro mahanasid yajnavalkya iti srutah vavrdhe lalitah pitra purvapakse yathasasi || arambhya ' balatsamunih samyagdhyanaparo'bhavat | anatyasaktacitto'sau sivabhaktiparayanah || brahmopadesam prapyasau brahmavarcapradayakam | janakat pancame varse yajnavalkyo mahamunih || 1 2 llh 4 5 6 7 9 10 samjnika B 1 2 vakradestadanugrahat B 2 3 aruhmabalatsa A 7 413
pranavartha vicarena brahmajnanavanabhut | tatvamasyadividanta vakyarthasyaviniscayat || so'ham bhavanasilosau jagat brahmetyakalpayat | jyotirupena sarvatra paripurna'yamisvarah || sa evahamaham brahmahamsah so'hami 'tiksayat | pajnavalkyo mahajnani paripurnatmakobhavat || sangan vedan purarnani sastrani vividhani ca | catuhsastikalascaiva vividhanagamanapi || bodhayamasa putrasya yajnavalkyasya dhimatah | sarvavidya kusalosca hastamalasamjnikah || yajnavalkyo mahajnani sakalam svapirtumukhat | pade pade mandahasam kurvan jagraha buddhiman || samprapte sodase varse yajnavalkyadhimatah | sucindrasthanudevesassabhyetyatadantikam || avadhutasvarupena darsanam pradadau mahan | 11 12 13 14 15 16 17 tasya sandarsanad yajnavalkya sarvatra tulyadrk || 18 mataram pitaram tvaktva tameva saranam yayau | purnanandagirirnama gurustrigunasankarah || svarupam darsayamasa yajnavalkyasya bhasvaram | utpatanavalokyaitad yajnavalkyo mahitale || 19 20 " anandavaspani vilocanabhyam sravamstuvan mastakabaddhapanih | dhanyo'smi dhanyo'smyahamityudirya pranamamisasya muniscakara || 21 4 Advaitic doctrine 5 hamsamantrah 6 verse 21,22 are omitted in B group of manuscripts 414
purnandagiristena yajnavalkyena dhimata | sucindranagarim prapa tasya muktyarthamisvarah || tam hastamalakah preksya putrakarpatakayoginam | avadhutam bhrsam kruddho bandhubhih parvavarayat | sahaivanudagamainam nirvattayitumaksamah || bharyayaputravatslyat hastamalakatapasah | purnanandagirih prapa yajnavalkyena yogavit || sucindraksetramatule tavapyajagmatustada | hastamalaka bhudevah pantya sakam mahamatih || krosatyasau duracarah akarsati himesutam | hahalokayata prajna yuyametat puradhipah || yajnavalkyena bhaktena sucindravipinesvarah | svalayam pravivesasu naimisarayamavasinah || purnanandagirau yajnavalkyah sayujyamaptavan | sasariro jagatyasmin purnanandagiristada || 22 23 llh 24 25 26 27 28 purnajyotih mahalinge sthanvantaradhiyata | tataste tatpurarthisah sodhayamasuraturah || 29 garbhagehe'vadhutam ca hastamalakanandanam | tavaddastva janastasthuh sthanu lingasya sannidhau | vahnindvarkavilocano damarukam sulam mrgam canalam | bibhraccandrakaladharo nijakarairvamangava bamanvitah || aruhyatulatungasungamrsabham bhasvadgalekalima | srihastamalakasya darsanamadat jyotissabhanayakah || 7 darsanamagat A 7 415 30 llh 31 32
samiksya hastamalakastamisam svaputrasayujyadaminducudam | jnanabdhimagno'bhavadattamedha nivarya samsaramahandha karam || 33 ksetrasya mahatmyamidam mayoktam ascaryabhutam prthivitalesmin | sudhamayam ko vadati prabhosca tirthasya tadrajamahiruhasya || sucindrasthalamahatmyam sunvanti ca pathanti ye | slokam va slokapadam va te yanti paramam gatim || papaganam yatha gamnga kamadhenuscatuspadam | 34 35 tejasaravirasvatthah padapanam munisvarah || 36 sucindraksetramatulam sthananamuktamantatha | sucindraksetramahatmyam vinasvatthakathassubhah || 37 tatksetreyevisrnvadanti pathanti munisattamah | gayatrimapahayanyam mantram japati yo dvijah || 38 mataram pitaram tvaktva brahmanan bhojanti ye | karoti havanam bhaktya bhasmanyeyajyadharaya || 39 yatphala labhate tasya tadvat satyam bhavisyati | adhyayamekam slokam va mahatmyesmin samahitaih || 40 pathityanyapuranani pathitavyani suribhih | pitroranajnaya karma yatkrtam tena bhutale || 41 tasya tatkarma saphalam bhavisyati yatha tatha | patim vinangananam ca sevyo nasti yatha parah || 42 tatha putrasya sisyasya mataram pitaram guruma | sthanulingam sadasevyam tatha nanyatmunisvarah || 43 sucindram sucindram japato laye ye param lokamindrasya samprapnuvanti | vidherindiranayakasyapisammbhoh sucindrasyamahatmyatoti prahrstah || 44 416
srutvodyatadivyamadhaprakartamapujayan sutamunim munindrah || bhavayanto hrda sutam sucindrasthalayakam | sthanum sampuyajamasuradarat munipungavah || 8 kecittasmaidardumantran yogyani vasanani ca | 45 46 kecit kamandalun dandan kecid svarnam dadasca || 47 kecit pavitradarbhamsca pustakani tathapare | salagramam daduscanye sivaligam tathapare || daduh krsnajinam kecit valkalanamsca tathapare | pradardumunisardula lajagandhaphalanyapi || evam satkrtya tam sutamalamkrtya nijasrame | pradaksinam karayitva svastivacanapurvakam || prasadam jagrhustasmat katham srutiphalapradam | vedavrksaprabhavam te tatra srotum samutyukah || taddinadhvarakarmani cakrunaimisakanane | 48 49 50 51 sambhavanam prapya munisvarebhyah sutomuda sthanusivam vicintya || 52 tatradhyuvasa srutibhuruhasya vaktum prabhavam mahatam muninam | sucindramahatmyamidam pavitram pathanti srnvanti ca ye prthivyam | sthanoh prasadat sakalam janaste svabhistamagrayam phalamapnuvanti || 53 iti skande purane uparibhage sthanavaibhavaravande sucindrasthalamahatmye yajnavalkyasayujyamnama caturvimso'dhyayah samaptah || sabhamastu || sthanunatho raksatu | sucindrasthalamahatmyam samapram | 8 gopicandana bhasmani kecid rudraksamalikah A 7 417