Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 23 - Trayovimsha Adhyaya (trayovimso'dhyayah)

Warning! Page nr. 211 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha trayovimso'dhyayah | rsayah dayayasmakamayasva sanakasya katham mune | sucindraksetranathasya mahatmyam ca punah punah || sutah himavanibhrtah srnge pura rajatamandire | vedantopanisadrupavatavrksasyamulagah || daksinamurtiravyaktah prabhuh paramadesikah | jnanayogapradah sambhuh saccidanandavigrahah || agastyasya pulastyasya sanakasya ca yoginah | sanandasya ca sutaram svarupamadarsayat || 1 2 aw 3 4 ekada daksinamurtih sanakasca sanandanah | ucatuh paraya bhaktaya vatamulanivasinam || 5 svamin yogopatesannah kartumarhasisankara | daksinamurtih daksinambunidhestire mahendradresca daksine || 6 asvatthabhuruhasyagre brahmavisnusivatmakah | vasamyanandayogati tatra vam pravadamyaham | karmayogam jnanayogam sivayogam ca yoginau || 7 sutah - vedantasaropanisadvatasya nadantarupam subhamulavasam sridaksinamurtimavapatustau pranamya casvatthavanapradesam || tatra sthanum mahalingam yoginautatau dadrsatuh | jyotih svarupamamalamatmajnanapradayakam || stutya ' bhaktya ca tapasa pujayalokanena ca | pradaksinena tanmantrajapadyairvandanena ca || 8 P 10 1 stutva - A 7 407

Warning! Page nr. 212 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ajatmajau mahadevam sucindravanayakam | prinayamasaturdivyamasvatthadharaniruham || tayoranandayogindroprasanno'bhut sadavivah | jitapadmapadadvando dvihasto raktavarnabhrt || prasannalocanah sriman bhasmoddhulitavigrahah | atyullasanmukhambhejah kaupinakatisutradhrg || balahemalatatulya jatakotirabhasvara | bhasvadsvarnadvayassambhuh sphatikopalamudraya || vibhasvadvamapaksasri vilasadkaksamalaya | 11 12 13 14 nagatvacodaram baddha vayupurnakalebarah || yogavestilasadvaksa matradandadharah kare | vyaghracarmambaragharo vyalamalanvito guruh || sthanulingattayosambhuh prasanno'bhut munisvarah | anandayoginam drsva tatha vibhutimisvaram || 15 16 17 anandajaladhau maganau rejaturyoginavubhau | anandayogi adya vacam maya proktam sunutam yoginau yuvam ||18 etadasvatthamule'ham sthitva padmasane subhe | karomyakrncanam vayoh purakadikramad bhrsam || 19 acalotthipadehasya darsanam kurutam mama | evamabhasya tau yogi mule'svatthatarossubhe || 20 adhyuvasa mahayogah kumbhayitvanilam sivah | anandayogino yogam hrstvanandamavapatuh || 408 21

Warning! Page nr. 213 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ubhavatmani yogajnau sanakasca sanandanah | sutah asasvatthadhatriruhamulabhage sthanustayorgamanekabhedam | yatnena sardham bahukarmabhisca yogandramurti pradadau visesat || 22 catussavtayasanadyam ca yogamastangasamjnakam | sansamadhiprakaram ca pranayamasya laksanam || patakarmasodhanamargam tayoranandayogirana | evamadin karmayogan dadau diptajatadharah || abhyasya yogam yogindraproktamargenam yoginau | svasvahrtkamale pascat tau dadarsaturisvaram || anandayogam tatpascat pradadau siddhayogayoh | jnanayogam mahaguhyam jnanakanananayakah || andarupam pindarupam svarupam pranavasya ca | pindabrahmandayoraikyam pranave nirgune pare || 23 24 25 26 27 etadadijnanayogam sadadau pranavesvarah | tau labdhajnanayaugadhayau sucindrasthalanayakat || 28 svasvadehe'ndamakhilam viksya hrstau babhuvatuh | pascat jyotissabhanathastayoh karmadvayam mahat || 29 mocayitva visesena mulahankaramadbhutam | sivadhyanam dadau samyaganubhutipradayakam || 30 purnabrahmasvarupau tau sivayogiprabhavatah | sarvakarmavirnimuktavabhuvatam munipungavah || 31 sutah tasmat yogavanam ceti jnanaranyamiti pratham | agacchucindranagaramananda sivayogina || 2 anandayogi A 7 409 32

Warning! Page nr. 214 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sampraptum kanyakamisam sthanunirthanivasinim | sucindranagarasthane sthito'bhud yogatatparah || taddhanetattarermule yah purayati canilam | janatyandam ca pindam ca purnarthatvam bhajisyati | sa eva paramajnani sa sivah san niranjanah | tasmadasvatthamahatmyam ko vettidharanitale || tatra tretayuge'halya muktasammunidharmini | gautamasramamityasinnamatrerasramasya ca || 33 nityam sucindram bhuvi kirtayanti draksyanti ye cadi sabhasthalesam | bhogandharayamanubhuyasaivam te muktabandhah padamapnuvanti || rsayah ahalyayah prabhavam no vada suta munisvarah | tvanmukhambhejanisyandakathapiyusapayinam || sutah saptasid gautamenarya purendragamanakaranat | silabhaveti vipine marudatapatapita || pascadiksvakunathasya ramasya klistakarmanah | sripadarajasahalya muktasidupalakrtih || 34 35 36 llh 37 38 39 40 divyarupadharasadhvi drsta ramadirbhijanaih | tato devassagandharva visvamitropi radhavam ||| 41 sadhusadhviti tam procurahalyayasca darsane | sriramah susrusaya divaratramahalye gaitamemunim || rsipatnimimam vai vibudhanamanugrahat | sapi ramasya sandesat gotamam saranam yayau || maya taptam vahutapah karmarbhivasadhanai | tatphalam nisphalam casit tvadartham varavarnini | | 410 42 43 44

Warning! Page nr. 215 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

indredagama loke'smin gautamasya vadhumiti | janassarve vadantyadya katham mamanuyasyati || 45 ahasyah- tatpadarajasa suddhamapi mam munipungavah | nangikareti dharmatma ka gartimeturadhava || 46 kim karomi kva gacchami raksamam karunanidhe | sutah uktavatyamahalyayamevamakasacarinah || pradardursanam devastasyastasya munestada | devah mune gaitamadharmatma ahalya patidevata || visuddha nindaya tasyam ma kuru vrthamatim | sanisam tvayi samyuktacinta nanyamanasvini || tasmat taya saha ciram grhasthasramamacara | gautama katham bharami tam nindyamahalyam bhutale jale || indrasya vasaga devastasmadevam vadanti te | iti bruvanti loke'snin janah papamanasvinah || tasmadagnimukhat sugaddhamahalyam bharamyaham | devah vedasammatatrarya tvayoktam sadhu gautama || daksinambhonidhistate malayadresca daksine | sucindrasthalamadhye sa suddha bhavatu pavakat || devanam ca muninam ca gandharvanam maharsinam | anyesam sodhanaksetram sucindranagaram mune || tasmat tamagnivadane parisuddham tava priyam | bharasva munisardula vamam vicaraya gaitama || 411 47 48 49 50 51 52 53 54 55

Warning! Page nr. 216 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ityukva te yayuh svargam gaitamam tridivaukasah | | 56 ittham yathartham surayuthabhasitam srutva vacastirtham girescadaksine | sthanam sucindram surapungavaistutam samprapya patnya saha gautamo munih || 57 tatra sthanum mahasingam pavitrodakamadbhutam | dadarsa gautamahpanya tulasidharaniruham || 58 anusrtya sabhapujyanamandasamanupamah | svapatnim sodhayamasa sahasraksamivamarah || sasabhayam muneh patni madhye bhuruhalingayo | sabhapujya dvijanam ca pravivesa hi pavake || prasannobhuttatah sambhuh sthanuvisvambujasana | gaitamayanalo'halyam dadau snatamivambhasi || nivedayati tatastu jamatari sutam yatha | sabhapujyasca te sarva deva harsam samayayuh || suddhamahalyamanale'mbumadhyasnatamivainam munipungavadya | grhnisva gehasramamacatvamatrevamityucuraharnisante || sruteritam taivacanam munindrepyatryasrarmovyamakarot svapanyah | gehasramam yajnatapobhirugraih satkakarmarbhivedavicarasilah | | tasyam dharitrayam munayo vadanti sadgautamasyasramamityajasam | atryasramam yajnasarah vavitram subhavaham samvasatam muninam || sutah sucindranatham bhuvi yajnavalkyo munisvaro'pujayadatmavetta | prabhavamadya pravadamitebhyo muktipradantam tacchunutammunindrah || iti sucindra sthalamahatmye trayovimso'dyayah | 66 412 59 60 61 62 63 64 65

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: