Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 19 - Ekonavimsha Adhyaya (ekonavimso'dhyayah)

Warning! Page nr. 181 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha ekonavimso'dhyayah | rsayah yovisnurgaruksetre pankeruhasarastate | adhyuvasa munisresthah sa ' kena paripujitah || vainateyapuresasya tasya mahatmyamuttamam | vistarada bruhi nah suta 'pancatirthasyavaibhavam || sutah tatksetravibudhassarve munayasca puravidah | adiksetram viratksetramitinamna vadanti te || tasyadiksetravaryasya mahatmyam pravadami vah | purabhunyam jagajyatam linamasid yugaksaye || 1 2 3 4 caturdasajagaccakram samprota prthivi tada | andatmika vijinabhudapsudapsudah kamathanale || vilono' vabhad so'gniranilaibhullayamgatah | nabhasyantargato vayurakasantu yugaksaye || sabdamatrevilinam syat kalayantulayamgatah| 5 6 kala bindau layam prapta bindurnadeksayam gatah | | 7 sanadah pranave linah savisiste tu tajasi | tattejo visnumayayam linamasinmunisvarah | | 1 khalgena A 8 2 patmatirthasya A 7 377 8

Warning! Page nr. 182 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

yatha nabhasi samlino didhau dhandaravo bhavet | tathadisosamaya bhurnivyapara layam gata || ittham vilapya nikhilam jagatyeko visisyate | tatah sesa iti prokto visnurasinniramayah || nirguno niskalah sunyah nityampurnah paratparah| yavaccajaga duptarttiyavaccajagatam layah || tavatkalamabhuccesassaccinandavigrahah | yathavisnurvinodartham yatapurvamakalpayat || mayam samksobhyanamadau krtva pranavamisvarah | srstva kramena nadadin vibhuscakre mahodadhim || nirgunonirmalassoso nirakaro svamayaya | mahapurusarupena prardubhuto nijecchaya || 9 10 11 12 13 14 saviratpurusassesassate tatra mahodadhau | payahpurnamahamaya vatapatrapute subhe || 15 svamanena mahavisnurarbutastacaturyugam | anandanidramakarodeka eva svayam virat || tadavirajjanitabhut srstam samjanane vidheh | sasmaranabhim svatanau nabhyam randhram munisvarah | | svadrgambhoruhannalam kamalanatha sosmarat | nalagre kamalam dadhyo mahavyaktamayam harih | | 378 16 17 18

Warning! Page nr. 183 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

svahrnmurtaih kalamurtim tosmintarniyojayat | tato'bhut pindamatratma brahma nabhyam mahaprabhoh | | abhyojamukulastho'yam dhyatva visnum sthito'bhavat | sisupindam yatha garbhe tathaivabhunmahavirat || tat padmam padmamakarod viratsuryah svatejasa | pascadavikasatpaddham sahasradalasamyutam || 19 20 21 tatassavato brahma purnam tejo dadarsa sah | tejassamiksanasakto nimilya nayanem vidhih | | 22 dhyatvavisnum tapascakre samphulle sarasiruhe | tatassanalamargena svatejah purusottamah | | nayane yojayamasa vidherambujajanmanah | tatasvaradurdhvavaktro dadarsa kamalesthitah | | ulmilitabhyam netrabhyam tejah punjahareh prabhoh svanetradhamabhumadhye yojayitva vyalokayat | | 23 24 25 dhyanena purvam tattejah caturyugasahasrakam | tatassamadamalokya brahmanam dhyanatatparah | | 26 astakoti maharudraganesvekam vidhormukhe | sasmara madamukyartham nadarupam viratprabhuh | tatastasya vormadhye rodanadhvanirudgatah | tacchrutva bhitahrdayah kampamanatanubudhih | | 379 27 28

Warning! Page nr. 184 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kamalantam pravisyasu nalasyabhyantaram yayau | na dadarsa mahanabhidvaram pankajasambhavah pascadrodanabhiyuktah padvamuddisya ca yayau | evamabdasatanna lamadhyo'jo vicacara ha | tato virat krpam krtva raraksa kamalodbhavam | tatah padmasanah svasthah punardhyanancakara sa || bhrumadhyat padvayonesca sabdasparsasamanvitah | sarupojassamudbhuto dipyatejassamavrtah || tadasariravacanamasrrnot purnatejasi | rodanadrudra eveti tatah svastho'bhavat svarat || idam kimadbhutam purnadhamni vagudgata bhrsam | tasmadviranmayo visnurastatu khalu sarvada || 29 30 31 allh 32 33 34 tasmadvirajamuddisya dhyanamavasyakam maya | karaniyam mahayogaditye cintayadatmani | | tada padmasane sthitva svaradurdhvamukhanilah | carturyugamahayogi dadhyau niscalamanasah | | tatah prasannobhagavanadimadhyantavarjitah | pranavam pradadau visnuryogino nabhijanmanah || rarajambujabhustasmad avapya pranavam mahat | nava bhedam vibhajyadipranavam paryaviksyat || 35 36 37 38 380

Warning! Page nr. 185 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pranavam bijamadaya sasarjanimisadvidhih | anantanakhilanvedan sangepangapadakraman || vedayoniraham ceti kincit garvayutobhavat | tatassarvesavara srotrapudabhyamudgatavubhau || madhukaitabhanamanavasurau lokavisrutau | tau mahabalasampannau vedargavayutam vidhim || allh 39 40 41 humkrtya vedanadaya pravisyambhonidhim sthitau | nirvedah padmajastasmat tamabhuto' bhavattada | | 42 satamprapya svamanena vidhirastacaturyugam | samuddisya mahavisnum tapancakre sudarunam || 43 tatah prasanno bhagavan brahmanam punarabravit | bhagavan kim vetti yogindra mama mayakutuhalam | | 44 vedan srjatu sarvamstan vedayornibhavanyadi | vedhah raksamam pundarikaksa prabhavam te na vedyaham | | 45 ksamasva karunambhodhe drsyo bhavatu me bhavan | ksanam matsyatarnubhutva virat tau vodacorakau || 46 antargatau mahambhodheh asurau madhukaitabhau | nihatya vedanadaya pradadau vidhaye punah || 47 idanimahamabjaksa dhanyo'smi purusottama | yadi vahmagatavedah katham lokan srjamyaham || 381 48

Warning! Page nr. 186 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

harih vaikharyuditavagjalam jihyaya mupasamhara | pranavenabhimantrau tajjalam piba na tebhayam || vedhah adisesamahananda bruyupayam dayanidhe | upasamharamargasya viratrupam mahaprabho || harih akarenadimantrena vedan srja mahamate | tadokarena vaikharya nanavarnatmikam srutim || kalakaramakhilam camakaradupasamhara | 49 50 51 etad gunatrayam viddhi mayayancakhilam tat sarvam virat | | 52 ajah- -lokan srjamyaham visno najanami kimapyaham | sri bhagavan - pancabhutadikam caitadakhilam mama mamaya | | manmaya pancavadana pancaksaramayi para | adipranavadivyagirnidabindu kalatmika | | samviksyatam ca tam mayam pancaksaramayim bhavan | evamuktva vidhim visnuh, ptavyahutikan dadau | | sandadarsa tatahsarva svarata pancamukhimparam | omkarabhumayim pancadomkara bhuvarupinim || omkarat svasvarupantam omkaram mahadakrtim | omkarajnanarupanca omkaraccatapomayim | omkarat satyarupantam saptavyahrtirupinim | dadarsa pranavadyantamityombhurbhuvasvarom || 382 53 54 55 56 57 58

Warning! Page nr. 187 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

adi pancaksaram panca guhyad guhyam munisvarah | etadaksarasamdhyanadanantandani padmajah | | sandadarsa mahavisno roma kupesusannatam | sakhaphaladikam sarva yathodumbarabhuruhe || dadarsa pranave sarvamtatha visnoranugrahat | katham suste'garveyam mametyaksitpa mam vidhih | | tatah svarat sandadarsa viradupam mahaprabhoh | sahasrasirsakam samyam sahasraksisaroruham || 59 60 61 62 sahasrapadamavyaktam narayana manomayam | tam bhumim visvato vrtva sthitam sarvagamavyayam || 63 dasamgulaparimanam tejahpunjam dadarsa sah | vedhah evam prabhavo'sti mulavisnoradyantasunyah purusottamasya | tasmadahamntasya mahaprabhavam kim vedmi kincatajnataya vicitram || 64 sa evam sarvabhutam ca bhavisyat purusottamah | adivisnuranantanca tejah puncatapah param || 65 pascadetadviranpam sarva visnumayam jagat | mukhyasrstinca sarvapi sarvameva sthitaharau || tathanyasrotasasrstiriti jnanam na me pura | evamambujabhurjnatva manasarcayadisvaram || brahma-tvatprabhavo mayajnataratvattojato'misvarah | tvayyeva manasalinah tasmadasmi tvadakrtih | | 383 66 67 68

Warning! Page nr. 188 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vedenamupasamharamargojnato maya hare | tvayisarvam samutpannam tvayi sarvam pravardhate | | virarupakhilam visno tvatyeva layamesyati | adimulamaham tasmat katham vedmi janardana || dhyayami tenghrayugalamanvaham madhusudana | sriharichah adi rupo mahavisnuh parigrhya virat tanau | | 69 (90 71 g viraginamuvacettham pariveksya svamayaya | brahman srjasva nikhilan lokan tadvasinojanan || 72 bhavaneva jagatkarta vedayoniritiprabhuh | uktva visrjya tadrupam dhyeyakaro'bhavaddharih | | 76 vidhata katam janamite rupam srstimaya samavrtah | 74 raksa mam jagatamnatha srstim kartum na me sprha | | hari hamsavahana dhatastvam sayalokadhipobhava | srstyanantaramevahamanadimadhusudanah || jambudvipe jagatsrastuh daksinambunidhestate | padmalaya sarastire dadami tava darsanam || madhusudananamanam mamarcaya caturmukhah | dasabhedasvarupena bhaktya paramayanvitah | | pradadami vidhe tatra jnananandamanuttamam | tatra tasya vedheh phaladrudrah pratyaksatam gatah | | 75 76 77 78 384

Warning! Page nr. 189 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sarudro'nalasamkasastadviranupamaiksata | adimulacyutahare krtyam bruhi mama priyam || harih yugantakale cogrehi samharatvam yathocitam | mayaksetremaharudra ksetrasyasya pascime || sankhacakrasvarupam mam paritosaya bhasyaram | bhavanekadasakaro murtibhedairnirantaram || ananto'ham sayisyami tatra takra ' saristate | evamabhasya tam visnustatraivantaradhiyata | | 79 80 81 82 sutah evammahajaladhimadhyagavisnunabhipadmodbhavah sakalamasu sasarja visvam | tad bhuryugantara bhavovinihanti rudrah susvapa purvapadasau khalu padmanabhah | | 83 iti sucindrasthalamahatmye ekonavimso'dhyayah samaptah || 3 cakrasarotate A 5 385

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: