Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 13 - Trayodasha Adhyaya (trayodaso'dhyayah)

Warning! Page nr. 130 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

trayodaso'dhyayah | sutah syandamanambubhinnetraisamyutassa sacipatih | anandamadhikam prapa vimuktah karmabandhanat || snanat 'prajnasarasyasmin vrksarajasya darsanat | pujayasthanulingasya trigunasasvarupinah | tadaprabhyatitaksetram sucindramiti paprathe | munayah vistarad bruhi nah suta sucitvam vasavasya ca || purnajyotih sabhaksetre rajavrksavanesubhe | sutah sahasraksah sacinathah puraskrtya nijam gurum || vaidikaih pujayamasa tantraisca pranavatmakam | mule brahmatmakam madhye visnurupam samarcayat|| lingagre pancavadanam sthanum jyotissabhesvaram| suravrksaprasunaisca piyusairbhaktipurvakam || samnkaram ranjayamasa masan ekadasa prabhum | tatah prasanne bhagavan vajrine darsanam dadau | | I jnanasarasyasmin B 10 326 1 2 3 llh 4 5 6 7

Warning! Page nr. 131 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

garbhikrtya vidhim visnum svamurti sa mahesvarah | svarupam darsayamasa subhronnatavrsasanah || vanipadmasvarupinya parvatya saha sulabhrt | mrgam ca damarum vahvim dadhanah panibhih sivah | | vyadhracarmambaradharo bhasvatphaाvilocanah | aravantalasyavirasitanilasanabhusanah || tam vilokya sivam vajri kotisuryasamaprabham | avirbhutamumadhisamanandabdhau mamajja sah || sivaya gairipataye bhavaya bhavabdhimagnavanatatparaya | bhaktapriyayoragabhusanaya jitantakayadya namostu dhamne || namassivaya suline rudraya senkaraya ca | 9 10 11 12 digambaraya divyaya tripuradhvamsakarine || 13 raksa raksa krpabdhe mam pranatam tvatpadambuje | mamajnanakrtam karma nivaraya mahesvara | | 14 indranyasca suranam ca prityartham mayi tadguro | evam bruvanam devendram pratyuvaca mahesvarah | | 2 madguko A 7, B 10 327 15

Warning! Page nr. 132 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tathaivaham karisyami prayascitam suresa tem | jnanapurvam krtasyasya karmano jnanakanane | madrupognimukhat samyak suddhobhavasacipate | samanaya surasrestha tadartham padmalocanam || kurmam sesam mahanagan kuladrinapi dikpatin | asanathan ravim somam nadyassaptapayonidhin|| vasurudramaruddevan saptamatrsca kanyakah | yaksavidyadharasresthan kinnaroragacaranan || brahmadevamunin siddhan manun rudrastapasvinah | brahmanam kalpakam kamadhenum bhumau samanaya || 16 17 18 19 20 sarvesamagni vadanacchuddho bhava sabhantare | sambhunoktam samakarnya vasavo'cintayad bhrsam || 21 smrtva purvatanam vrttamapasyat svagurorvaram | guruh om namah pranavarthaya brahmavisvisarupine | | 328 22

Warning! Page nr. 133 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

srivaktrarupomayabhasvan vamabhagakalebara | tvayyeva sarva tisthanti sarvakara tvameva hi || tasmat palaya devesa tava padarcaneratam | prasanno bhava taih sarvanh vasavasya dayanidhe|| isvarah trimurtayo'hamevasmi tathapi pravadami te | nandikesakrtimudram samanayatu vasavah || kailasatkamalaksadyah samagacchantu ttaksanat | indrah anugrahat suragurornidesat sulapaninah || uccaisravasamaruhya samprapa rajatacalam | 23 24 25 26 dadarsakhandalastatra nandimudram sa dhurjateh || 27 gananathan puraskrtya nandimudram suresvarah | sahasravarnasvarnabham grhitva punarayayau || 28 purnajyotissabhamprapya saranam prapasankaram | isvaranugrahat sarve visvadyamarapungavah || 29 sacinayavisuddhyartham sthanuksetram samayayuh tatah prasanno bhagavan sarvadevaprabhuh sivah | | 30 329

Warning! Page nr. 134 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

svasvadaksinadigbhage madhavasya sthitim dadau | sthanvalayaharirnamna prathito'bhud ramadhipah | | ubhayormadhyabhage'jah sthito'bhut kincidaindrake | tasmat trimurtisthanam taditiravyatam jagatraye|| sahavisnuvidhibhyam ca suddhyartham vajrinastada | rajavrksasya lingasya svasya madhye munisvara || sabham manoharam tatra karayamasa sankarah | sabharhan ganayamasa devesu sasibhusanah | | ekonastrisatamdevanvita sukram tadesvarah | dadarsakhiladevesu rajabhuruhasannidhau | | 31 32 llh llh 33 34 llh 35 uttarabhimusvam durga samyojya surasamsadi | trisatanamaran sabhyan kalpayamasa sankarah || 36 ete pariksakah santu jnanajnanakrtamhasam | drastarah kevalam deva anyosamityakalpayat || 37 andantasthajanassarve sabhaparsvacatustaye | devascamunayo yaksa gandharveragakinnarah || 330 38

Warning! Page nr. 135 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kurmasesoragah sailadikpalah kulavaranah | vasavo marutassiddhah rudra dvadasabhanavah || tarasca rasayah kalavaran masasca vatsarah | ayanam tu yuganyeva kalparasaptapivardhayah || varidagirayonadyah cartudasajagajjanah | evamadyasca bahavah sarve ca vibudhadayah || 39 40 41 tasthurekagramanasoviksintum vajrisodhanam | tatah paratparah sambhurumaya saha dhurjatih || 42 prarthayamasa prthavim patram phaladrdavyayah | dhrtancaprarthaya kamadhenum so'gnirabhutsvayam || sutah rahasyamatra vo vaksye munayah srnu tadarat | bhusvarupi vidhanaiva dhenurupijanardanah || agniradindranathah nasmat sarvam sivatmakam | dadavandakatahantu patramambhoruhalayah || dhenurupi mahavisnurajyam bahudadau svayam | sthanustat patramatulam pratisthapya yathavidhi || 331 43 44 45 46

Warning! Page nr. 136 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

purayitvajyamumaya svayam jajvala taddhrte | adrsyarupastvanyesamagnirupah sadasivah | svalanchanam svarnavarnam nandikesam mahamani | samyujya svayameveso mahisuravadharah || patre jvalakrte samyag pravisyamivacaksipat || tadotpapatandakatahapatrasyantavadhi preksakabhikaragnih | 47 48 49 tam viksya hahetyadhikaturaste bhavam vinanye trisatan sabharhan || 50 uvaca vakyam vrsabhasanastha ajye'gtipurnam parimrjya samyag | mudram samabhyudhdara vasavadyamuktobhava jnanakrtadhapasat || tadvavayamakarnya sahastranetrah papata patre paricintya sambhum | jvalanalajye surayuthamadhye papad vimukyarthamavatpadhairyah || tadagnimadhye vibudhesvarasya jnanenayat karma samarjitam tat | tulam yathagnau pari bhasma casidajnanapurvam nikhilam ca karma || pravesyakale dhrtapurnapatre madhyandinam prapya dadarsa bhanuh | sacipateh sthanusivaprasadat suciprabhavam sutaram munindrah || 51 52 53 54 332

Warning! Page nr. 137 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

3 sivagnimadhyat suralokanathastathodvato'bhut parigrhya mudram | anyamaranam trisatamaranam sabhantare nirgataka mabandhah || smaran smaran sambhupadam visosat muktaphalam varidhi madhyadesat | yathamanusyah parimrjyamudramadaya vahaneh samagadhaste || 55 56 tadendrahastadadaya purvavesadharo harah | adrsyamakaronmudram punah sampujya sobhanam || 57 tatah surah kalpakapuspavasaih vavarsuranandamupasrayantah || sudhapravahaih suravadyadhosayat tustuvuragrayavarabhih | | 58 ajagama suradhisa sthanusammbhoranugrahat | himambusiktadehiva rahumuktaivodurata || 59 sarvakisbisanirmuktah ' taptam hema yathanale | sarvakalbisanirmuktah suddho'gattat sabhantaram || 60 dadarsurvimalam sakram sabhyastridasapungavah | sarve ca munayassiddhah kinnaroragacaranah | | sucindramititamprocussabhapujyastadamarah | sucindrasthalamityevamabruvan rajakananam || ur text reads: sarvakilvisavirmukta Suitable reading is sarvakilvisavirmukta A 7 333 61 62

Warning! Page nr. 138 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sutah aho sucindrasthalamadyamagrayam madandharapahamadvitiyam | aradhaniyam vibudhairmunindraih ko vetti tatksetramahatvamaryah || pradaksinarcijjajvala tadani munisattamah | mandam mandam sugandhadhyo vivati malayanilah || indram sarve'rcayamarsuyathapurvam suradayah | 63 llh 64 dadrsurdasanamanandam brahmavisnumahesvarah | sadhu sadhviti tam procuh sucimindram subhasvaram || 65 indropi padmasanavisnusambhun gurun suran divyasabhadhinathan | dustvatihrstah stutivagbhirenamatosayat sthanumanadilingam || 66 sabham suraibrahmaharisvaranam samavrtastatra satam jananam | pradaksinam rajatarum visesaccakara bhakyagnimananyacittah || baddhajnalirbrahmaharisvaradinalokya tadrajatarosca mule | nivatadipapratimah sthito'bhudandabaspardratanurmahatma || iti sucindrasthalamahatmye trayodaso'dhyayah | 67 68 334

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: