Sucindrasthala-mahatmya (critical edition and study)
by Anand Dilip Raj | 2002 | 65,969 words
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...
Chapter 2 - Dvitiya Adhyaya (dvitiyo'dhyayah)
sayah dvitiyo'dhyayah | r -: satkathamadhu sarvaghasamanam cintitapradam | atryasramasya mahatmya ' bhasitam bhavatadhuna | | sacasramah kutra mune dvipe va gagane girau | kadatrirvatasatitrtakre tadasramamahitale | ca etatsarva samaksva vistarad sutanandana | sutah- bravimyatryasramasthanam srunutananyamanasah| kasayastu daksinebhage malayadrirmahangirih | tasya daksinadigbhage daksinabdhyuttare tate || jnanaksetrasya nikate pusyasrama iti srutah | tadasramo'tribhagavan pura visnoranugrahat || cakara vasatim samyaga dharmapatya saha dvijah | tada prabhrti tatksetram bhuvanesvakhilesvapi | | agadakhilapapa 'dhnamatrayasrama iti pratham | s r llh 4 5 6 'mahimanam - B 1 2 tasyasramam - B 6 3 ur text has the reading mantayadrirmahannagiro | But the correct reading is malayadrirmahan girih - A 6 a 7 also have the same reading + nikare - 27 5 sahadvijah - AG " agadakhilampapadhnimatryasramah - A 7 221
rsayah suta no vadavistaradatryagamanakaranam || tatksetre sopi kutrasthah kidrsah karunanidhe sutah padmayornessutasrimanatrinamamunisrarah || svadharmaniratasanto brahmavidyavisaradah | jitendriyojitakrodhassaksadvidhirivaparah || tasyanasuya bharyasitsarvalaksanasamyuta | patisusrusanarata rupalavanya salini | | srutismrtiprabhavajna suddha bhava manasvini | manovakkayakaranaissabhartuh 'priyakarini || patipadodakaprita bhartuh sesvannabhojani | 7 8 9 10 11 svabhartari videsasthe tatpadodakamadbhutam || 12 tadbhuktasesamannanca samgrhya vidhipurvakama | patyaham tajjalam cannam pitva bhuktva pativrata | | patipadamanusrtya kalannayati sadaram | 7 ur text reads prabhamah But the correct reading is prathamah - A 6 8 rupalavanya sali - B 8 9 hari - A 6 222 13
ekadatrincatatapatni muktyartham karmabandhanat || tapah kartum vyadaghatam svamanonirjane sthale | himacaladaribhagam sampravisaya subhavaham || dampati tau tapahkruram cakraturnanyamanasau | visnumuddisya devesam nisprhautau nirakulau || 10 aciratasamprasannobhuttayoh kamalalocanah | 14 15 16 tau dampati jagannatham prasannam patmalocanam || 17 avalokya param pritimavapaturanupamau | sabharyena trimunina stutobhudgarudasanah | | 18 sriharih- prasanno'smi munisrestha yuvabhyam bhaktitastutah | yuvayoriptitam yattutam dadami varammune|| atristadakanyam murari vakyam karnamrtam kamyaphalapradayakam | vavre varam varijanabhamadyam karmadvayanmuktikaram visesat || atrih- bhagavan pundarikaksah maya janmani janmani | krtena punyalesena bhavan drsto hi madhavah || " 12 10 acirata samprasannobhuta devesa kamalalocanah - BS 11 sapriyena - B 4 12 These lines are omitted in B group 223 19 20 21
mamalam janmana natha samsaragadhavaridhaum matustanyam payah pitva patitosmi alasobhrsam | 22 caturasiti laksani sariraniha madhava | 13 vividhanyaghayuktani dhrtva nityalasosmyaham | 23 llh tathapi jananambhodheh parandraksyami nacyuta | aham mama grham bharya janani matsuta pita | | 24 iti midhyabhimanoyamasijjanmantaresu me | sarvabhimanayuktohamantyakale'rkasununa || 14 drdha pasam visujyasu grhitah karunanidhe | tattatkarmanusarena tattallokamavapya ca || .15 tattatbhogamsca bhuktvapi bhrsto " bahusastvaham | tathapi bandhavicchedeh na samathomsmi kesava | | 13 These lines are omitted in B group 14 dhrtam - B 1 15 tusto - B 2 224 25 26 27
katham prapsyamyaham sthana bhavatah purusottama | papadhirbhijjanaih kruraih puritodharanitale || kasmindese vasamyadyakatham prapsyami te padama | mastu mastu jagannatha jananam me'subhavaham || dharmapatnyasca mem deva sayujyam dehi te pade | 28 29 raksa raksa krpambhodhe mastumastavaihikam phalam || 30 ityuktavantamatrim tamuvaca madhusudananah | triharih sadacarasamrddha lokanam vidhinandana|| 31 sriharih sthito bhava munisresta bhumyam tvamanasuyaya | ahameva " bhavanatre tatha brahma ca samnkarah | | 32 allh ksetram vadami bhavatastapastaptum mahitale | daksinambunidhestire tirthasailasya daksine || 33 santanakananam ramyam ksetramasti mahamune | tasyavayavyadigbhage yajnatirtham suraih smrtam || jnanaranyamitikhyatam bhuvi santanakananam | tapah kurvanti munayah saptatrimunipungavah | | 16 ur text reads alameva | But the suitable reading is ahameva A 7 225 34 35
bahukalam samarabhya jitakrodho jitendriyah | sandarsanarthamarasmakam vasanti jnanakanane || tesam darsanadanartham yuvaryomandire subhe | jananam prapnuyameti brahmacahammahesvarah | | 36 37 pujam kartum vayancasman samuddisya mahitale | tataste munisardula muktirasu bhavisyati || 38 atrih tathastu padmanayana saptarsinanca vaibhavam | visesacchrotukamosmi bruhi me purusottamam || 17 pura kailasasikhare mayapadmabhuva harah | ratnasimhasane sthitva suranam darsanam dadau | | tadocurasmandevadyah sivavisnvambajasanan | upasyah madrsaiyuyam bhavadbhirdivyamurtibhih | | upasyah kosti jagati nasti vajahari srarah | yuyamasmakametatte prabrutamarapungavah || 17 parusottamam - BI 18 devanam - A 7 226 39 40 41 42
murtayah pujakascavayam pujyah pujya caiva suradayah tasmadupasyassatatandhyeyasca vayameva nah || ityucuramaresadin brahmavisnumahesrarah | saptarsayastadakarnya prarthayamasurisran || 43 44 saptarsayah pujayangam pujakakaram drastumicchama isvarah | prasanna bhavatesadya madrsanam ksanadiha | | 45 trimurtayah rsayah prthavibhage merordaksinato gireh | jambudvipe mahaksetra daksinabdhyuttare tate || 46 malayacalasrngasya daksine jnanakanane | agamisyatyatrimunistada tadgarbhaja vayam || 47 asmadrupam mahalingam pujayisyama isram | svabhuvam pranavakaram svayamjyotih svarupinam || tavadayuyam tapascogram kurutadimunisrarah | evamakarnya vacanamasmabhibhasitammune|| 48 49 'kururadimunisvarah - B 9 227
rsayo manasam vegamavapya rajatacalat | jnanaranyamvapuste tapastaptum mahitale || tasmadvayantu yuvaryogeham prapsyamahe mune | yuvam lokasya raksartham yajnatirthatate subhe | vasatim kurutam bhumai srunvatre vacanam mama | ityevamuktvatrimunim sureso jagama vaikunthamananyadrsyah | surairajadyaurgarudadhirudhah sarojanabhassaha padmaya ca || iti sucindrasthalamahatmye atrimahimanaprasamsanama dvitiyodhyayah | 228 50 51 52