Kohala in the Sanskrit textual tradition (Study)

by Padma Sugavanam | 2011 | 95,782 words

This page relates ‘Kohala and Nritya (10): The concept of Deshi Caris’ of the thesis dealing with Kohala’s contribution to the Sanskrit textual tradition of ancient Indian performing arts. The study focuses specifically on music (Gita), dance (Nritya), and drama (Natya). Although Kohala’s original works have not been found, numerous references to him across Lakshana-Granthas (treatises) and works by modern scholars indicate his significance.

Go directly to: Footnotes.

Kohala and Nṛtya (10): The concept of Deśī Cārīs

1 Madhupa Cārī

एतासां चतुष्पञ्चाशच्चारिणां देशीत्वं भरतानुक्तत्वे सति कोहलाद्युक्तत्वात् द्रष्टव्यम् । लोके मधुपसंज्ञकाश्चारीविशेषा देशीचारीष्वेवान्तर्भूता मन्तव्याः । ता अप्यत्र व्याख्याने कोहलोक्ताः प्रदर्श्यन्ते । यथा

etāsāṃ catuṣpañcāśaccāriṇāṃ deśītvaṃ bharatānuktatve sati kohalādyuktatvāt draṣṭavyam | loke madhupasaṃjñakāścārīviśeṣā deśīcārīṣvevāntarbhūtā mantavyāḥ | tā apyatra vyākhyāne kohaloktāḥ pradarśyante | yathā

“अथ पादानिकुट्टाख्यचारीणां लक्षणं ब्रुवे ।
पादकुट्टनचारी तु लोकेमधुपसंज्ञिका ॥
तस्याश्च बहवो भेदा दिङ्मात्रं चोच्यते मया ।
सव्यापसव्यचलनं पादचारीषु चोच्यते ॥
निकुट्टनं तु पादेन ताडनं स्यान्महीतले ।
उद्देशः क्रियतेऽन्वर्थश्चारीणां स्वोचितो मतः ॥
पुरःपश्चात्सरा चारी तथा पश्चात्पुरःसरा ।
त्रिकोणचारी पश्चाच्च कथैकपदकुट्टिता ॥
पादद्वयनिकुट्टाख्या पादस्थितिनिकुट्टिता ।
क्रमपादनिकुट्टा च पार्श्वद्वयचरी तथा ॥
चारि डमरुकुट्टाख्या डमरुद्वयकुट्टिता ।
पुरःक्षेपनिकुट्टा च पश्चात्क्षेपनिकुट्टिता ॥
पार्श्वक्षेपनिकुट्टा च चतुष्कोणाख्यकुट्टिता ।
मध्यस्थपनकुट्टा च तिरश्चीनाख्यकुट्टिता ॥
चारी च पृष्टलुठिता पुरस्ताल्लुठिता तथा ।
अनुलोमविलोमा च प्रत्लोमानुलोमिका ॥
समपादनिकुट्टा च चक्रकुट्टनिका ततः ।
मध्यचक्रा ततो मध्यलुठिता वक्त्रकुट्टिता ॥
पञ्चविंशतिसंख्याश्च कीर्तिता ह्यर्थयोगतः ।
एवमन्याश्च कर्तव्याश्चार्यश्चान्वर्थलक्षणाः ॥
इति चारीणामुद्देशः ।

atha pādānikuṭṭākhyacārīṇāṃ lakṣaṇaṃ bruve |
pādakuṭṭanacārī tu lokemadhupasaṃjñikā ||
tasyāśca bahavo bhedā diṅmātraṃ cocyate mayā |
savyāpasavyacalanaṃ pādacārīṣu cocyate ||
nikuṭṭanaṃ tu pādena tāḍanaṃ syānmahītale |
uddeśaḥ kriyate'nvarthaścārīṇāṃ svocito mataḥ ||
puraḥpaścātsarā cārī tathā paścātpuraḥsarā |
trikoṇacārī paścācca kathaikapadakuṭṭitā ||
pādadvayanikuṭṭākhyā pādasthitinikuṭṭitā |
kramapādanikuṭṭā ca pārśvadvayacarī tathā ||
cāri ḍamarukuṭṭākhyā ḍamarudvayakuṭṭitā |
puraḥkṣepanikuṭṭā ca paścātkṣepanikuṭṭitā ||
pārśvakṣepanikuṭṭā ca catuṣkoṇākhyakuṭṭitā |
madhyasthapanakuṭṭā ca tiraścīnākhyakuṭṭitā ||
cārī ca pṛṣṭaluṭhitā purastālluṭhitā tathā |
anulomavilomā ca pratlomānulomikā ||
samapādanikuṭṭā ca cakrakuṭṭanikā tataḥ |
madhyacakrā tato madhyaluṭhitā vaktrakuṭṭitā ||
pañcaviṃśatisaṃkhyāśca kīrtitā hyarthayogataḥ |
evamanyāśca kartavyāścāryaścānvarthalakṣaṇāḥ ||
iti cārīṇāmuddeśaḥ |

पादशिक्षासु कर्तव्याः करव्यापारनर्तनैः ।
निकुट्ट्य च तलेनादौ पुरःपश्चान्निधीयते ॥
पादश्चाङ्गुलिपृष्ठेन स्वस्थने चापि कुट्टितः ।
पुरःपश्चात्सरः नाम सान्वर्था परिकीर्तिता ॥
इति पुरःपश्चात्सरा (१)

pādaśikṣāsu kartavyāḥ karavyāpāranartanaiḥ |
nikuṭṭya ca talenādau puraḥpaścānnidhīyate ||
pādaścāṅgulipṛṣṭhena svasthane cāpi kuṭṭitaḥ |
puraḥpaścātsaraḥ nāma sānvarthā parikīrtitā ||
iti puraḥpaścātsarā
(1)

सैव पश्चात्पुरःक्षेपात्प्रोक्ता पश्चात्पुरःसरा ।
इति पश्चात्पुरःसरा (२)

saiva paścātpuraḥkṣepātproktā paścātpuraḥsarā |
iti paścātpuraḥsarā
(2)

निवेशिताभिधः पादः स्थपितोऽङ्गुलिपृष्ठतः ।
निकुट्टितः पुरस्ताच्च पार्श्वे पृष्ठे निवेशितः ॥
चरणाङ्गुलिपृष्ठेन पुनः स्थने च कुट्टितः ।
त्रिकोणचारी सोद्दिष्टा चारी चान्वर्थसंज्ञिका ॥
इति त्रिकोणचारी (३)

niveśitābhidhaḥ pādaḥ sthapito'ṅgulipṛṣṭhataḥ |
nikuṭṭitaḥ purastācca pārśve pṛṣṭhe niveśitaḥ ||
caraṇāṅgulipṛṣṭhena punaḥ sthane ca kuṭṭitaḥ |
trikoṇacārī soddiṣṭā cārī cānvarthasaṃjñikā ||
iti trikoṇacārī (3)

कुट्टितश्च स्वपार्श्वे च स्थपितोऽङ्गुलिपृष्ठतः ।
पुनर्निकुट्टितस्थने सा चैकपदकुट्टिता ॥
इत्येकपदकुट्टिता (४)

kuṭṭitaśca svapārśve ca sthapito'ṅgulipṛṣṭhataḥ |
punarnikuṭṭitasthane sā caikapadakuṭṭitā ||
ityekapadakuṭṭitā (4)

एवं पादद्वयकृता सा पादद्वयकुट्टिता ।
इति पादद्वयकुट्टिता (५)

evaṃ pādadvayakṛtā sā pādadvayakuṭṭitā |
iti pādadvayakuṭṭitā (5)

कुट्टितः प्रथमं पादः स्थितश्चाङ्गुलिपृष्ठतः ।
अन्यस्ततः कुट्टितश्चेत्पादस्थितिनिकुट्टिता ॥
इति पादस्थितिनिकुट्टिता (६)

kuṭṭitaḥ prathamaṃ pādaḥ sthitaścāṅgulipṛṣṭhataḥ |
anyastataḥ kuṭṭitaścetpādasthitinikuṭṭitā ||
iti pādasthitinikuṭṭitā (6)

पादद्वयकृता सैव क्रमपादनिकुट्टिता ।
इति क्रमपादनिकुट्टिता (७)

pādadvayakṛtā saiva kramapādanikuṭṭitā |
iti kramapādanikuṭṭitā (7)

कुट्टितोऽङ्गुलिपृष्ठे च स्थितः पादोऽपरः स्थितः ।
स्वस्तिकस्थपितः पूर्वः स्वपार्श्वे स्थलकुट्टितः ॥
एवं पादद्वयेनापि सा पार्श्वद्वयचारिणी ।
इति पार्श्वद्वयचारिणी (८)

kuṭṭito'ṅgulipṛṣṭhe ca sthitaḥ pādo'paraḥ sthitaḥ |
svastikasthapitaḥ pūrvaḥ svapārśve sthalakuṭṭitaḥ ||
evaṃ pādadvayenāpi sā pārśvadvayacāriṇī |
iti pārśvadvayacāriṇī (8)

कुट्टितश्चरणः पूर्वं लुठितोऽङ्गुलिपृष्ठतः ।
पश्चान्निकुट्टितस्थने भवेड्डमरुकुट्टिता ॥
इति डमरुकुट्टिता (९)

kuṭṭitaścaraṇaḥ pūrvaṃ luṭhito'ṅgulipṛṣṭhataḥ |
paścānnikuṭṭitasthane bhaveḍḍamarukuṭṭitā ||
iti ḍamarukuṭṭitā (9)

पादद्वयकृता सा चेड्डमरुद्वयकुट्टिता ।
इति डमरुद्वयकुट्टिता (१०)

pādadvayakṛtā sā ceḍḍamarudvayakuṭṭitā |
iti ḍamarudvayakuṭṭitā (10)

कुट्टितश्चरणः पूर्वं पुरतोऽङ्गुलिपृष्ठतः ।
स्थपितः कुट्टितस्थने पुरःक्षेपनिकुट्टिता ॥
इति पुरःक्षेपनिकुट्टिता (११)

kuṭṭitaścaraṇaḥ pūrvaṃ purato'ṅgulipṛṣṭhataḥ |
sthapitaḥ kuṭṭitasthane puraḥkṣepanikuṭṭitā ||
iti puraḥkṣepanikuṭṭitā (11)

पश्चात्क्षेपाच्च सा प्रोक्ता पश्चात्क्षेपनिकुट्टिता ।
इति पश्चात्क्षेपनिकुट्टिता (१२)

paścātkṣepācca sā proktā paścātkṣepanikuṭṭitā |
iti paścātkṣepanikuṭṭitā (12)

पार्श्वतश्च पुनः क्षेपात्पार्श्वक्षेपाख्यकुट्टिता ।
इति पार्श्वक्षेपाख्यकुट्टिता (१३)

pārśvataśca punaḥ kṣepātpārśvakṣepākhyakuṭṭitā |
iti pārśvakṣepākhyakuṭṭitā (13)

कुट्टितश्चरणः पूर्वं पुरः पश्चान्निवेशितः ।
त्र्यश्रभावात्पुनश्चापि पुरः पश्चात्तदन्यथा ॥
कुट्टितश्च ततः स्थने चतुष्कोणाख्यकुट्टिता ।
इति चतुष्कोणकुट्टिता (१४)

kuṭṭitaścaraṇaḥ pūrvaṃ puraḥ paścānniveśitaḥ |
tryaśrabhāvātpunaścāpi puraḥ paścāttadanyathā ||
kuṭṭitaśca tataḥ sthane catuṣkoṇākhyakuṭṭitā |
iti catuṣkoṇakuṭṭitā (14)

कुट्टितः प्रथमं पादः पुरः पश्चान्निवेशितः ।
मध्ये निवेशितश्चायं पुनस्तत्रैव कुट्टितः ।
मध्यस्थपनकुट्टाख्या चारी चान्वर्थलक्षणा ।
इति मध्यस्थपनकुट्टा (१५)

kuṭṭitaḥ prathamaṃ pādaḥ puraḥ paścānniveśitaḥ |
madhye niveśitaścāyaṃ punastatraiva kuṭṭitaḥ |
madhyasthapanakuṭṭākhyā cārī cānvarthalakṣaṇā |
iti madhyasthapanakuṭṭā (15)

कुट्टितश्चरणः पूर्वं स्वपार्श्वेऽप्यन्यपार्श्वके ।
निक्षिप्तश्चापि मध्ये च तत्रापि च निकुट्टितः ॥
सा तिरश्चीनकुट्टाख्या प्रोक्ता सार्थप्रचारिका ।
इति तिरश्चीनकुट्टिता (१६)

kuṭṭitaścaraṇaḥ pūrvaṃ svapārśve'pyanyapārśvake |
nikṣiptaścāpi madhye ca tatrāpi ca nikuṭṭitaḥ ||
sā tiraścīnakuṭṭākhyā proktā sārthapracārikā |
iti tiraścīnakuṭṭitā (16)

कुट्टितश्चरणः पृष्ठे लुठितोऽङ्गुलिपृष्ठतः ।
पुनश्च कुट्टितस्थने सा पृष्ठलुठिताभिधा ॥
इति पृष्ठलुठिता (१७)

kuṭṭitaścaraṇaḥ pṛṣṭhe luṭhito'ṅgulipṛṣṭhataḥ |
punaśca kuṭṭitasthane sā pṛṣṭhaluṭhitābhidhā ||
iti pṛṣṭhaluṭhitā (17)

पुरस्ताच्च कृता सैव पुरस्ताल्लुठिताभिधा ।
इति पुरस्ताल्लुठिता (१८)

purastācca kṛtā saiva purastālluṭhitābhidhā |
iti purastālluṭhitā (18)

त्रिकोणचारी या चारी त्वनुलोमविलोमगा ।
स्वस्थने स्थपितपदा ततस्तत्रापि कुट्टिता ॥
सानुलोमविलोमाख्या चारीयं परिकीर्तिता ।
इत्यनुलोमविलोमा (१९)

trikoṇacārī yā cārī tvanulomavilomagā |
svasthane sthapitapadā tatastatrāpi kuṭṭitā ||

sānulomavilomākhyā cārīyaṃ parikīrtitā |
ityanulomavilomā (19)

विपरीतप्रचारा सा प्रतिलोमानुलोमिका ।
इति प्रतिलोमानुलोमिका (२०)

viparītapracārā sā pratilomānulomikā |
iti pratilomānulomikā (20)

निकुट्टितौ समौ पादौ स्थितौ चाङ्गुलिपृष्ठयोः ।
समपादनिकुट्टा च कीर्तितान्वर्थलक्षणा ॥
इति समपादनिकुट्टिता (२१)

nikuṭṭitau samau pādau sthitau cāṅgulipṛṣṭhayoḥ |
samapādanikuṭṭā ca kīrtitānvarthalakṣaṇā ||
iti samapādanikuṭṭitā (21)

कुट्टितं चरणं पश्चाद् भ्रामयित्वा च विन्यसेत् ।
कुट्टयेच्च ततः स्थने चक्रकुट्टनिका मता ॥
इति चक्रकुट्टनिका (२२)

kuṭṭitaṃ caraṇaṃ paścād bhrāmayitvā ca vinyaset |
kuṭṭayecca tataḥ sthane cakrakuṭṭanikā matā ||
iti cakrakuṭṭanikā (22)

कुट्टयित्वा च विन्यस्य भ्रामयित्वा न्यसेत्ततः ।
निकुट्टयेत्ततः स्थने मध्यचक्रा प्रकीर्तिता ॥
इति मध्यचक्रा (२३)

kuṭṭayitvā ca vinyasya bhrāmayitvā nyasettataḥ |
nikuṭṭayettataḥ sthane madhyacakrā prakīrtitā ||
iti madhyacakrā (23)

कुट्टयित्वा च विन्यस्य लुठितश्च निकुट्टितः ।
सा मध्यलुठिता चेति कीर्तितान्वर्थनामिका ॥
इति मध्यलुठिता (२४)

kuṭṭayitvā ca vinyasya luṭhitaśca nikuṭṭitaḥ |
sā madhyaluṭhitā ceti kīrtitānvarthanāmikā ||
iti madhyaluṭhitā (24)

कुट्टयित्वा च विन्यस्य भ्रामितो लुठितस्ततः ।
कुट्टितश्च पुनः स्थने वक्त्रकुट्टनिकाभिधा ॥
इति वक्त्रकुट्टनिका (२५)

kuṭṭayitvā ca vinyasya bhrāmito luṭhitastataḥ |
kuṭṭitaśca punaḥ sthane vaktrakuṭṭanikābhidhā ||
iti vaktrakuṭṭanikā (25)

एवं प्रकीर्तिताश्चार्यः पञ्चविंशतिसंख्यया ।
एवमन्याश्च विज्ञेयाश्चार्यो बुद्ध्या मनीषिभिः ॥ इति ॥
प्रसङ्गान्मधुपसंज्ञाश्चार्यो दर्शिताः । प्रकृतमनुसरामः ॥ १०१६ ॥

evaṃ prakīrtitāścāryaḥ pañcaviṃśatisaṃkhyayā |
evamanyāśca vijñeyāścāryo buddhyā manīṣibhiḥ || iti ||
prasaṅgānmadhupasaṃjñāścāryo darśitāḥ | prakṛtamanusarāmaḥ ||
1016 || 

—(Kalānidhi, Commentary on 7.1016, Vol. IV, pp.313-317) 

Kallinātha quotes the above account of madhupacārīs from a work of Kohala called Saṅgītameru. According to Kallinātha, the work Saṅgītameru is in the form of a conversation between the sages Śārdūla and Kohala, where the former asks questions and Kohala answers them. Perhaps Saṅgītameru is a work which presents the views of Kohala, but has been composed by some other author.

Nāṭyaśāstra describes the term cārī to mean movements that involve the simultaneous movement of the feet, shanks and the hip. 

एवं पादस्य जङ्घाया ऊरोः कट्यास्तथैव च ।
समानकरणे चेष्टा चारीति परिकीर्तिता ॥ १०.१ ॥

evaṃ pādasya jaṅghāyā ūroḥ kaṭyāstathaiva ca |
samānakaraṇe ceṣṭā cārīti parikīrtitā ||
10.1 || 

—Nāṭyaśāstra of Bharatamuni: 2001: GOS Vol. II: p.93

Bharata proceeds to explain thirty two varieties of cārīs—sixteen bhaumī cārīs and sixteen ākāśikī cārīs. Śārṅgadeva follows the definitions and the classification of cārīs up to this point. 

In addition he also names and explains deśīcārīs of the bhaumī and ākāśikī varieites. These are as follows:

Śārṅgadeva’s Deśīcārīs—Bhaumī-cārīs

  1. rathacakrā;
  2. parāvṛttatalā;
  3. nūpuraviddhakā;
  4. tiryaṅmukhā;
  5. marālā;
  6. karihastā;
  7. kulīrikā;
  8. viśliṣṭā;
  9. kātarā;
  10. pārṣṇirecitā;
  11. ūrutāḍitā;
  12. ūruveṣī;
  13. talodvṛtta;
  14. hariṇatrāsikā;
  15. ardhamaṇḍalikā;
  16. tiryakkuñcitā;
  17. madālasā;
  18. sañcāritotkuñcitā;
  19. stambhakrīḍanikā;
  20. cārī;
  21. laṅghitajaṅghā;
  22. sphuritā;
  23. avakuñcitā;
  24. saṅghaṭṭitā;
  25. khuttā;
  26. svastikā;
  27. taladarśinī;
  28. purāṭī;
  29. ardhapurāṭī;
  30. sarikā;
  31. sphurikā;
  32. nikuṭṭikā;
  33. latākṣepā;
  34. aḍḍaskhalitikā;
  35. samaskhalitikā;

Śārṅgadeva’s Deśīcārīs—Ākāśikī-cārīs

  1. vidyudbhrāntā;
  2. puraḥkṣepā;
  3. vikṣepā;
  4. hariṇaplutā;
  5. apakṣepa;
  6. ḍamarī;
  7. daṇḍapāda;
  8. aṅghritāḍitā;
  9. laṅghālaṅghanikā;
  10. alātā;
  11. jaṅghāvartā;
  12. veṣṭana [veṣṭanam];
  13. udveṣṭana [udveṣṭanam];
  14. utkṣepa [utkṣepaḥ];
  15. pṛṣṭotkṣepa [pṛṣṭotkṣepaḥ];
  16. sucī;
  17. viddhā;
  18. prāvṛta [prāvṛtam];
  19. ullola [ullolaḥ];

In all, Śārṅgadeva describes fifty four varieties of deśīcārīs (35 bhaumī +19 ākāśikī-cārīs).

At this juncture Kallinātha mentions a particular variety of deśīcāris called madhupa-cārīs. The madhupa-cārīs have not been dealt with either by Bharata or Śārṅgadeva. V. Raghavan, while discussing the evolution of non-saṃskṛta terminology for technical aspects in dance mentions the instance of these deśī varieties of cārīs called madhupa cārīs[1]. Kallinatha gives a list of twenty five madhupa-cārīs, as enumerated by Kohala in his work Saṅgītameru. Some later works like Nṛtyādhyāya also mention these as muḍupa-cārīs. Mandakranta Bose says that muḍupa refers to the upper side of a toe and the cārīs that use this part of the body are called muḍupa-cārīs. This movement involves nikkuṭṭana or stamping of the foot[2].

The different madhupa-cārīs mentioned by Kohala are:

  1. puraḥpaścātsarā;
  2. paścātpuraḥsarā;
  3. trikoṇa-cārī;
  4. ekapada-kuṭṭitā;
  5. pādadvaya-kuṭṭitā;
  6. pādasthitini-kuṭṭitā;
  7. kramapādani-kuṭṭitā;
  8. pārśvadvaya-cāriṇi;
  9. ḍamaru-kuṭṭitā;
  10. ḍamarudvaya-kuṭṭitā;
  11. puraḥkṣepani-kuṭṭitā;
  12. paścātkṣepani-kuṭṭitā;
  13. pārśvakṣepa-kuṭṭitā;
  14. catuṣkoṇa-kuṭṭitā;
  15. madhyasthāpana-kuṭṭā;
  16. tiraścīna-kuṭṭitā;
  17. pṛṣṭaluṭhitā;
  18. purastālluṭhitā;
  19. anulomavilomā;
  20. pratilomānulomikā;
  21. samapādani-kuṭṭitā;
  22. cakradvaya-kuṭṭitā;
  23. madhyacakrā;
  24. madhyaluṭhitā;
  25. vaktra-kuṭṭanikā;

Kohala gives a detailed explanation of each of these twenty five varieties.The textual matter presented by Kallinātha is found repeated verbatim in Maharāṇa Kumbha’s work—Saṅgītarāja

Kumbha acknowledges the fact that he has drawn all this material of Kohala’s from Kallinātha’s commentary titled Kalānidhi.:

कलानिधेर्मध्यात् ॥ भरतानुक्रमे सति कोहलाद्युक्तत्वाद् द्रष्टव्यम्

kalānidhermadhyāt || bharatānukrame sati kohalādyuktatvād draṣṭavyam

Saṅgītarāja: 1968: p. 134

It is also interesting to note that the same twenty five cārīs are mentioned in Aśokamalla’s work titled Nṛtyādhyāya. Here they are called muḍupa-cārīs as opposed to the madhupa-cārīs of Saṅgītaratnākara. Aśokamalla mentions that these have been enunciated by Kohala. Definitions for each of the varieties are found in Saṅgītaratnākara.

The verses quoted by Aśokamalla are given below.

अङ्गुलीपृष्टभागं हि नृत्तज्ञा मुडुपं जगुः ।
चार्यते तेन मुडुपचारीत्यन्वर्थसंज्ञिका ॥ १०८० ॥
निरुक्तिमेवं केऽप्याहुरन्ये संज्ञां डवित्थवत् ।
मुडुपोपदाश्चार्यः सन्ति यद्यप्यनेकशः ॥ १०८१ ॥
तथाप्यमूर्मया काश्चिल्लिख्यते कोहलोदिताः ।
पुरःपश्चात्सरा चारी तथा पश्चात्पुरःसरा ॥ १०८२ ॥
मध्यचक्राभिधा चारी तथेकपदकुट्टिता ।
पदद्वयनिकुट्टान्या पादस्थितिनिकुट्टिता ॥ १०८३ ॥
(क्रमपादनिकुट्टा च समपादनिकुट्टिता ।
चारी डमरुकुट्टाख्या डमरुद्वयकुट्टिता ।)
पुरःक्षेपनिकुट्टा च पश्चात्क्षेपनिकुट्टिता ।
पार्श्वक्षेपनिकुट्टान्या चक्रकुट्टनिका परा ॥ १०८४ ॥
मध्यस्थपनकुट्टा च चतुष्कोणनिकुट्टिता ।
चारी त्रिकोणचारान्या तिरश्चीननिकुट्टिका ॥ १०८५ ॥
अनुलोमविलोमा च प्रतिलामानुलोमका ।
पुरस्ताल्लुठिता पृष्ठलुठिता चक्र(वक्र)कुट्टिता ॥ १०८६ ॥
पार्श्वद्वयचरी मध्यलुठिताख्या परा तथा ।
श्रीमताशोकमल्लेनेत्युद्दिष्टाः पञ्चविंशतिः ॥ १०८७ ॥

aṅgulīpṛṣṭabhāgaṃ hi nṛttajñā muḍupaṃ jaguḥ |
cāryate tena muḍupacārītyanvarthasaṃjñikā ||
1080 ||
niruktimevaṃ ke'pyāhuranye saṃjñāṃ ḍavitthavat |
muḍupopadāścāryaḥ santi yadyapyanekaśaḥ ||
1081 ||
tathāpyamūrmayā kāścillikhyate kohaloditāḥ |
puraḥpaścātsarā cārī tathā paścātpuraḥsarā ||
1082 ||
madhyacakrābhidhā cārī tathekapadakuṭṭitā |
padadvayanikuṭṭānyā pādasthitinikuṭṭitā ||
1083 || 
(kramapādanikuṭṭā ca samapādanikuṭṭitā |
cārī ḍamarukuṭṭākhyā ḍamarudvayakuṭṭitā |
)
puraḥkṣepanikuṭṭā ca paścātkṣepanikuṭṭitā |
pārśvakṣepanikuṭṭānyā cakrakuṭṭanikā parā ||
1084 ||
madhyasthapanakuṭṭā ca catuṣkoṇanikuṭṭitā |
cārī trikoṇacārānyā tiraścīnanikuṭṭikā ||
1085 ||
anulomavilomā ca pratilāmānulomakā |
purastālluṭhitā pṛṣṭhaluṭhitā cakra
(vakra)kuṭṭitā || 1086 ||
pārśvadvayacarī madhyaluṭhitākhyā parā tathā |
śrīmatāśokamallenetyuddiṣṭāḥ pañcaviṃśatiḥ ||
1087 || 

—(Nṛtyādhyāya, p.282) 

Mandakranta Bose has given a translation for each of these muḍupa-cārīs[3].

2 Ālāpacārī

आलापचारिका कुर्वति स्वेष्टरागेण शुष्कालापं तु गायके ॥ २७ ॥
नर्तकी नृत्यति यदा सा प्रोक्तालापचारिका ।
आलापचारीं वक्ष्येहं देशीपद्धतिमाश्रिताम् ॥ २८ ॥
भरतार्णवमामन्थ्य सुधामिव समुद्धृतम् ।
अनिबद्धालापवतो नृत्तं तालानुवर्ति च ॥ २९ ॥
आलापचारी सा ज्ञेया सर्वेषां चित्तरञ्जनी ।
समस्थने स्थिता भूत्वा डोलाहस्तौ समाचरेत् ॥ ३० ॥
समं शिरस्तथा प्रोक्तं दृष्टिश्चापि समा भवेत् ।
समारब्धे तित्ततौ तु मस्तकं परिवाहितम् ॥ ३१ ॥
दृष्टिः प्रलोकिता चात्र हस्तः पूर्वोक्त एव हि ।
निवातस्थनके दीपे चलनं तु यथा भवेत् ॥ ३२ ॥
काये तद्वच्चालनं स्यान्नर्तक्याः पार्श्वयोर्द्वयोः ।
तित्ततिः सुलुमारब्धे शिर आकम्पितं भवेत् ॥ ३३ ॥
दृष्टिराकम्पितं वामहस्तोरस्त्वलपल्लवः ।
दक्षिणस्तु पताकोङ्गे पुः पश्चात्तु चालनम् ॥ ३४ ॥
दिन्ननङ्गुद्वयारब्धे त्ववधुतं तु तच्छिरः ।
अनुवृत्ता भवेद्दृष्टिर्मूर्ध्नि हंसास्यनामकः ॥ ३५ ॥
पताको वामहस्तस्य पूर्ववद्गात्रचालनम् ॥
यं कञ्चिद्रागमाश्रित्य गीतस्यानुगमस्तथा ॥ ३६ ॥
करणान्यनुकृत्यदि तालादिनर्तनं भवेत् ।
देशी आलापचारीत्थं कथिता कोहलादिभिः ॥ ३७ ॥

ālāpacārikā kurvati sveṣṭarāgeṇa śuṣkālāpaṃ tu gāyake || 27 ||
nartakī nṛtyati yadā sā proktālāpacārikā |
ālāpacārīṃ vakṣyehaṃ deśīpaddhatimāśritām ||
28 ||
bharatārṇavamāmanthya sudhāmiva samuddhṛtam |
anibaddhālāpavato nṛttaṃ tālānuvarti ca ||
29 ||
ālāpacārī sā jñeyā sarveṣāṃ cittarañjanī |
samasthane sthitā bhūtvā ḍolāhastau samācaret ||
30 ||
samaṃ śirastathā proktaṃ dṛṣṭiścāpi samā bhavet |
samārabdhe tittatau tu mastakaṃ parivāhitam ||
31 ||
dṛṣṭiḥ pralokitā cātra hastaḥ pūrvokta eva hi |
nivātasthanake dīpe calanaṃ tu yathā bhavet ||
32 ||
kāye tadvaccālanaṃ syānnartakyāḥ pārśvayordvayoḥ |
tittatiḥ sulumārabdhe śira ākampitaṃ bhavet ||
33 ||
dṛṣṭirākampitaṃ vāmahastorastvalapallavaḥ |
dakṣiṇastu patākoṅge puḥ paścāttu cālanam ||
34 ||
dinnanaṅgudvayārabdhe tvavadhutaṃ tu tacchiraḥ |
anuvṛttā bhaveddṛṣṭirmūrdhni haṃsāsyanāmakaḥ ||
35 ||
patāko vāmahastasya pūrvavadgātracālanam ||
yaṃ kañcidrāgamāśritya gītasyānugamastathā ||
36 ||
karaṇānyanukṛtyadi tālādinartanaṃ bhavet |
deśī ālāpacārītthaṃ kathitā kohalādibhiḥ ||
37 || 

—(Bharatārṇava, p.502-503) 

Nandikeśvara classifies the ālāpacārīs under the deśī system. He says that dancing is to be done to tāla, and the music should be anibaddha (without tāla) type of ālāpa. The dancer begins in the sama pose with ḍola hasta. Then the ‘tittati’ is performed and the parivāhita head-posture and paralokita glance are adopted. Next, the sūlu is begins, where the head-posture of ākampita and patāka hasta are used. When the twice-rendered ‘dinnanangu’ begin, the head posture changes to ‘avadhūta’and the eyes to ‘anuvṛtta’. The right hand holding the hamsāsya mudra is held over the head and the left hand holds the ‘patāka mudra’ and the same movements as before are repeated. This variety of dance is accompanied by the vocal rendition of ālāpa, which refers to the delineation of a rāga without tāla. The dance can employ some karaṇas and should have the repeating cycles of tāla duly rendered.

In the entire work of Bharatārṇava, this is the only topic where Nandikeśvara mentions the name of Kohala. He says that this technique has been spoken of by Kohala and others. This would then place Kohala well within the framework of the deśī tradition. A point to be noted is that, the same set of verses have been found in a manuscript which contains the work of Haripāladeva, titled Saṅgītasudhākara[4].

Footnotes and references:

[back to top]

[1]:

“For example, in foot or leg movements: cārīs are already there in Bharata; we have then some deśī cārīs appearing additionally with pure Sanskrit names and then there are numerous varieties of this same foot and leg work found in later treatises under names of doubtful Sanskrit derivation, e.g. pāṭa-maṇi and madhupa—Nṛttaratnāvalī: 1965: Intro: p.117

[2]:

The Dance Vocabulary Of Classical India: 1995: p.232

[3]:

The Dance Vocabulary of Classical India: 1995: p.232

[4]:

Abhinayaśāstram: GOML: Acc. No. 12987

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: