Kohala in the Sanskrit textual tradition (Study)

by Padma Sugavanam | 2011 | 95,782 words

This page relates ‘Kohala and Nritya (7): Breathing techniques’ of the thesis dealing with Kohala’s contribution to the Sanskrit textual tradition of ancient Indian performing arts. The study focuses specifically on music (Gita), dance (Nritya), and drama (Natya). Although Kohala’s original works have not been found, numerous references to him across Lakshana-Granthas (treatises) and works by modern scholars indicate his significance.

Go directly to: Footnotes.

Kohala and Nṛtya (7): Breathing techniques

सङ्गीतरत्नाकर स्वस्थौ चलौ प्रवृद्धश्च निरस्तोल्लसितावपि ॥ ४७१च् ॥
विमुक्तो विस्मितः श्वासः स्खलितः प्रसृतास्तथा ।
एवमुच्छ्वासानिःश्वासौ नवधा कोहलोदितौ ॥ ४७२ ॥

saṅgītaratnākara svasthau calau pravṛddhaśca nirastollasitāvapi || 471c ||
vimukto vismitaḥ śvāsaḥ skhalitaḥ prasṛtāstathā |
evamucchvāsāniḥśvāsau navadhā kohaloditau ||
472 || 

—(Saṅgītaratnākara, Vol. IV, Chapter VII, p.162)

सङ्गीतराज अनिलः प्रबद्धः स्खलितश्चैव निरस्तो विस्मितस्तथा ।
उल्लासितो विमुक्तश्च प्रसृताख्यश्चलौ परौ ॥
स्वस्थविति नवोच्छ्वासनिःश्वासौ कोहलोदितौ ।

saṅgītarāja anilaḥ prabaddhaḥ skhalitaścaiva nirasto vismitastathā |
ullāsito vimuktaśca prasṛtākhyaścalau parau ||
svasthaviti navocchvāsaniḥśvāsau kohaloditau |
 

—(Saṅgītarāja, Nṛtyaratnakośa, Ullāsa 1, Parīkṣaṇa 3, p.94-95)

नृत्याध्याय स्वस्थौ चलौ विमुक्तश्च प्रवृद्धोल्लासितौ तथा ।
निरस्तस्खलितौ श्वासः प्रसृतो विस्मितस्तथा ॥ ५१६ ॥
नवधोच्छ्वासनिःश्वासावेवं कोहलकीर्तितौ ।

nṛtyādhyāya svasthau calau vimuktaśca pravṛddhollāsitau tathā |
nirastaskhalitau śvāsaḥ prasṛto vismitastathā || 516 ||
navadhocchvāsaniḥśvāsāvevaṃ kohalakīrtitau |

—(Nṛtyādhyāya, Upāṅga prakaraṇam, p.164) 

The above paragraphs are extracts are taken from Saṅgītaratnākara of Śārṅgadeva, Saṅgītarāja of Mahārāṇa Kumbha and Nṛtyādhyāya of Aśokamalla respectively and these deal with Kohala’s views on the nine techniques of inhalation and exhalation.

  1. Svastha;
  2. Cala;
  3. Pravṛddha;
  4. Nirasta;
  5. Ullasita;
  6. Vimukta;
  7. Vismita;
  8. Skhalita;
  9. Prasṛta;

The names of these varieties of breathing techniques are more or less the same in all the three works (barring some minor differencesprabaddha in Sangītarāja, is called pravṛddha in Saṅgītaratnākara and Nṛtyādhyāya). Śārṅgadeva only lists out the nine varieties.

A verse explaining each of these techniques is found in both Sangītarāja as well as Nṛtyādhyāya:

[Sangītarāja—Separate explanatory verse of each of the nine types]:

सशब्दं वदनाद्यस्तु प्रबद्धः सन् विनिर्गतः ।
स प्रबद्धस्तु निःश्वासः क्षयादिषु नियुज्यते ॥ इति प्रबद्धः ॥ १ ॥
यो निर्गच्छति दुःखेन स्खलितः सोऽभिधीयते ।
अन्त्यावस्थसु सव्याधौ प्रसूतिसमयेऽपि च ॥ इति स्खलितः ॥ २ ॥
निर्गच्छति मुहुर्वक्त्रन्निरस्तः शब्दवान् मुहुः ।
श्रान्ते रोगे च दुःखार्ते विनियुक्तो बुधैरयम् ॥ इति निरस्तः ॥ ३ ॥
मनस्यन्यपरेऽकस्माद्वर्तमानस्तु विस्मितः ।
चिन्तायामद्भुते चार्थे विस्मये च प्रवर्तते ॥ इति विस्मितः ॥ ४ ॥
घ्राणेन मन्दमापीतो मरुदुल्लासितो मतः ।
हृद्यगन्धे च संदिग्धेष्वर्थेषूक्तो विचक्षणैः ॥ इति उल्लासितः ॥ ५ ॥
निरुद्धश्चिरमामुक्तो विमुक्तः कथ्यते मरुत् ।
प्राणायामे तथा ध्याने योगे चैष नियुज्यते ॥ इति विमुक्तः ॥ ६ ॥
दीर्घः सशब्दनिष्क्रान्तो घ्राणतः प्रसृतो मरुत् ॥ इति प्रसृतः ॥ ७ ॥
उष्णावुच्छ्वासनिःश्वासौ सशब्दौ वक्त्रनिर्गतौ ।
चलावुक्तौ तु तौ चिन्तौत्सुक्यशोकेषु कीर्तितौ ॥ इति चलौ ॥ ८ ॥
स्वस्थौ स्वभावजौ प्रोक्तौ वायू स्वस्थक्रियासु तौ ॥ इति स्वस्थौ ॥ ९ ॥ इति नवधानिलः ॥

saśabdaṃ vadanādyastu prabaddhaḥ san vinirgataḥ |
sa prabaddhastu niḥśvāsaḥ kṣayādiṣu niyujyate || iti prabaddhaḥ ||
1 ||
yo nirgacchati duḥkhena skhalitaḥ so'bhidhīyate |
antyāvasthasu savyādhau prasūtisamaye'
pi ca || iti skhalitaḥ || 2 ||
nirgacchati muhurvaktrannirastaḥ śabdavān muhuḥ |
śrānte roge ca duḥkhārte viniyukto budhairayam || iti nirastaḥ ||
3 ||
manasyanyapare'kasmādvartamānastu vismitaḥ |
cintāyāmadbhute cārthe vismaye ca pravartate || iti vismitaḥ ||
4 ||
ghrāṇena mandamāpīto marudullāsito mataḥ |
hṛdyagandhe ca saṃdigdheṣvartheṣūkto vicakṣaṇaiḥ || iti ullāsitaḥ ||
5 ||
niruddhaściramāmukto vimuktaḥ kathyate marut |
prāṇāyāme tathā dhyāne yoge caiṣa niyujyate || iti vimuktaḥ ||
6 ||
dīrghaḥ saśabdaniṣkrānto ghrāṇataḥ prasṛto marut || iti prasṛtaḥ ||
7 ||
uṣṇāvucchvāsaniḥśvāsau saśabdau vaktranirgatau |
calāvuktau tu tau cintautsukyaśokeṣu kīrtitau || iti calau ||
8 ||
svasthau svabhāvajau proktau vāyū svasthakriyāsu tau || iti svasthau ||
9 || iti navadhānilaḥ || 

—Nṛtyaratnakośa:1968: Vol. I: pp.94-95

[Nṛtyādhyāya]:

स्वभावजौ यावुच्छ्वासनिःश्वासाख्यौ तु मारुतौ ।
तौ स्वस्थौ स्वस्वकार्येषु विनियुक्तौ नियोक्तृभिः ॥ ५१९ ॥
उष्णावुच्छ्वासनिःश्वासौ सशब्दौ वक्त्रनिर्गतौ ।
यौ तौ चलौ शोकचिन्तासमौत्सुक्येषु कीर्तितौ ॥ ५२० ॥
चिरं निरुध्य यो मुक्तो विमुक्तः सोऽनिलो मतः ।
ध्याने योगे सद्भिरेष प्राणायामे च युज्यते ॥ ५२१ ॥
यो निःश्वासः प्रवृद्धः सन् सशब्दः स्याद् विनिर्गतः ।
प्रवृद्धनामासौ वायुः क्षयव्याध्यादिसंश्रयः ॥ ५२२ ॥
यो नासया शनैः पीतश्चिरादुल्लसितस्तु सः ।
हृद्यगन्धे च सन्दिग्धे नियुक्तः पूर्वसूरिभिः ॥ ५२३ ॥
क्षिप्तः सकृत् सशबादो यो निरस्तः सोऽभिधीयते ।
स रोगे दुःखसंयुक्ते श्रान्तेऽप्येष नियुज्यते ॥ ५२४ ॥
यो निष्क्रान्तोऽतिदुःखेन स वायुः स्खलिताभिधः ।
दशायामन्तिमायां स व्याधिस्खलितयोरपि ॥ ५२५ ॥
मुखाद् यो निर्गतो दीर्घः सशब्दः प्रसृतस्तु सः ।
प्रसुप्ताभिनये प्रोक्तोऽशोकमल्लेन धीमता ॥ ५२६ ॥
प्रयत्नेन विना यः स्याच्चित्तस्यान्यप्रसक्तितः ।
स विस्मितोऽद्भुते कार्यश्चिन्ताविस्मययोरपि ॥ ५२७ ॥

svabhāvajau yāvucchvāsaniḥśvāsākhyau tu mārutau |
tau svasthau svasvakāryeṣu viniyuktau niyoktṛbhiḥ ||
519 ||
uṣṇāvucchvāsaniḥśvāsau saśabdau vaktranirgatau |
yau tau calau śokacintāsamautsukyeṣu kīrtitau ||
520 ||
ciraṃ nirudhya yo mukto vimuktaḥ so'nilo mataḥ |
dhyāne yoge sadbhireṣa prāṇāyāme ca yujyate ||
521 ||
yo niḥśvāsaḥ pravṛddhaḥ san saśabdaḥ syād vinirgataḥ |
pravṛddhanāmāsau vāyuḥ kṣayavyādhyādisaṃśrayaḥ ||
522 ||
yo nāsayā śanaiḥ pītaścirādullasitastu saḥ |
hṛdyagandhe ca sandigdhe niyuktaḥ pūrvasūribhiḥ ||
523 ||
kṣiptaḥ sakṛt saśabādo yo nirastaḥ so'bhidhīyate |
sa roge duḥkhasaṃyukte śrānte'pyeṣa niyujyate ||
524 ||
yo niṣkrānto'tiduḥkhena sa vāyuḥ skhalitābhidhaḥ |
daśāyāmantimāyāṃ sa vyādhiskhalitayorapi ||
525 ||
mukhād yo nirgato dīrghaḥ saśabdaḥ prasṛtastu saḥ |
prasuptābhinaye prokto
'śokamallena dhīmatā || 526 ||
prayatnena vinā yaḥ syāccittasyānyaprasaktitaḥ |
sa vismito'dbhute kāryaścintāvismayayorapi ||
527 ||

—Aśokamalla viracita Nṛtyādhyāya: 1969: p.164

These explanatory verses appear to be the words of these authors and not direct quotations of Kohala.

Śārṅgadeva also additionally gives another list of ten techniques of breathing according to a different school. These are

समो भ्रान्तो विलीनश्चान्दोलितः कम्पितोऽपरः ।
स्तम्भितोच्छ्वासनिःश्वाससूत्कृतानि च सीत्कृतम् ॥ ७.४७३ ॥
एवं दशविधः प्रोक्तो मारुतः लेक्ष्यज्ञैर्मारुतोऽपरैः ।७.४७४अब् ।

samo bhrānto vilīnaścāndolitaḥ kampito'paraḥ |
stambhitocchvāsaniḥśvāsasūtkṛtāni ca sītkṛtam ||
7.473 ||
evaṃ daśavidhaḥ prokto mārutaḥ lekṣyajñairmāruto'paraiḥ |
7.474ab |[1]

The very same verses are found with minor variances in reading, in Mahārāṇa Kumbha’s Saṅgītarāja too. 

समो भ्रान्तो विलीनश्चान्दोलितः कम्पितः परः ॥
स्तम्भितोच्छ्वासनिःश्वाससूत्कृतानि च सीत्कृतम् ।
एवं दशविधः प्रोक्तो मारुतः कैश्चिदादृतैः ॥

samo bhrānto vilīnaścāndolitaḥ kampitaḥ paraḥ ||
stambhitocchvāsaniḥśvāsasūtkṛtāni ca sītkṛtam |
evaṃ daśavidhaḥ prokto mārutaḥ kaiścidādṛtaiḥ ||
 

—Nṛtyaratnakośa: 1968: Vol. I: pp.94-95

The ten varieties of breathing techniques according to the other school are:

  1. sama
  2. bhrānta
  3. vilīna
  4. āndolita
  5. kampita,
  6. stambhita
  7. ucchvāsa,
  8. niḥśvāsa
  9. sūtkṛta and
  10. sītkṛta

The commentary of Siṃhabhūpāla on the above verses of Saṅgītaratnākara is puzzling. He says—

उच्छ्वासादिभेदेन नवविधो नासास्यभवोऽननिलः । तानाह—स्वस्थौ, चलौ, प्रवृद्धः, निरस्तः, उल्लासितः, विमुक्तः, विस्मितः, स्खलित इति । कोहलमतेन दशविधः । तानाह—समः, भ्रान्तः, विलीनः, आन्दोलितः, कम्पितः, स्तम्भितः, उच्छ्वासः, निःस्वासः, सूत्कृतम्, सीत्कृ तमिति ।{ग्ल्_नोते:३८७९१०:}

ucchvāsādibhedena navavidho nāsāsyabhavo'nanilaḥ | tānāhasvasthau, calau, pravṛddhaḥ, nirastaḥ, ullāsitaḥ, vimuktaḥ, vismitaḥ, skhalita iti | kohalamatena daśavidhaḥ | tānāhasamaḥ, bhrāntaḥ, vilīnaḥ, āndolitaḥ, kampitaḥ, stambhitaḥ, ucchvāsaḥ, niḥsvāsaḥ, sūtkṛtam, sītkṛ tamiti |[2]

Siṃhabhūpāla here is saying that the ten-fold classification of breathing techniques are the opinion of Kohala. As seen above, Saṅgītaratnākara, Saṅgītarāja and Nṛtyādhyāya uniformly attribute the nine-fold classification of breathing techniques to Kohala and the ten-fold classification to another school (apara). It is strange that when Śārṅgadeva has mentioned this fact so clearly, Siṃhabhūpāla, who comments on his verses, chooses to attribute the other set of ten techniques to Kohala instead.

Footnotes and references:

[back to top]

[1]:

Saṅgītaratnākara of Śārṅgadeva: 1953: Vol. IV: p.162

[2]:

Saṅgītaratnākara of Śārṅgadeva: 1953: Vol. IV: p.162

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: