Kohala in the Sanskrit textual tradition (Study)

by Padma Sugavanam | 2011 | 95,782 words

This page relates ‘Kohala and Nritya (5): The concept of Calaka’ of the thesis dealing with Kohala’s contribution to the Sanskrit textual tradition of ancient Indian performing arts. The study focuses specifically on music (Gita), dance (Nritya), and drama (Natya). Although Kohala’s original works have not been found, numerous references to him across Lakshana-Granthas (treatises) and works by modern scholars indicate his significance.

Kohala and Nṛtya (5): The concept of Cālaka

1 Cālakas in Saṅgītameru

ते षोडश भुजा रेखां शोभामनतिक्रम्यापरित्यज्य यदि भूरिभङ्गिभृतः सन्तो रेच्यन्ते चेत्, बहुविधैः प्रकारैश्चलनात्मकैरित्यर्थः । पृथग्भूताः क्रियन्ते चेत्तदा लक्ष्यज्ञैश्चालका इति कीर्तिताः । तेषां चालनाश्रयत्वाच्चालकसंज्ञा वेदितव्या । तेषां लक्ष्यप्रसिद्धत्वात्ते तत एवावगन्तव्या इत्यत्र ग्रन्थकारेण नाक्ताः ।तेषां केषांचित्स्वरूपपरिज्ञानाय कोहलोक्तानि लक्षणानि लिख्यन्ते । यथा शार्दूलमुनिना पृष्ठः कोहल उवाच—

te ṣoḍaśa bhujā rekhāṃ śobhāmanatikramyāparityajya yadi bhūribhaṅgibhṛtaḥ santo recyante cet, bahuvidhaiḥ prakāraiścalanātmakairityarthaḥ | pṛthagbhūtāḥ kriyante cettadā lakṣyajñaiścālakā iti kīrtitāḥ | teṣāṃ cālanāśrayatvāccālakasaṃjñā veditavyā | teṣāṃ lakṣyaprasiddhatvātte tata evāvagantavyā ityatra granthakāreṇa nāktāḥ |teṣāṃ keṣāṃcitsvarūpaparijñānāya kohaloktāni lakṣaṇāni likhyante | yathā śārdūlamuninā pṛṣṭhaḥ kohala uvāca

चालकानां स्वरूपं वै समाहितमनाः शृणु ।
तत्र क्रिया मनोहारी वाद्ये चालनमुच्यते ॥
अनेन रहितं नृत्तं निष्प्रणतनुवद्ध्रुवम् ।
विश्लिष्टवर्तितं पूर्वं वेपथुवेयञ्जकं तथा ॥
अपविद्धं ततः पश्चाल्लहरीचक्रसुन्दरम् ।
वर्तनास्वस्तिकं चैव संमुखीनरथाङ्गजम् ॥
पुरोदण्डभ्रमाख्यं च त्रिभङ्गीवर्णसारकम् ।
डोलं नीराजनं चैव स्वस्तिकाश्लेषचालनम् ॥
मीथः सवीक्ष्यबाह्यं च वामदक्षविलासितम् ।
मौल्रेचितकं चैव वर्तनाभरणं ततः ॥
आदिकूर्मावताराख्यमंसवर्तनकं तता ।
मणिबन्धासिकर्षाख्यं कलविङ्कविनादितम् ॥
चतुष्पत्राब्जसंज्ञं च मण्डलाग्राभिदं तथा ।
वालव्यजनचालाख्यं तधा वीरुधबन्धनम् ॥
विशृङ्गाटकबन्धाख्यं पश्चात्कुण्डलिचारकम् ।
मुरुजाडम्बरं पश्चाद्वारदामविलासकम् ॥
धनुराकर्षणं चैव साधारणमतः परम् ।
समप्रकोष्ठवलनं तथा देवोपहारकम् ॥
तिर्यग्गतस्वस्तिकाग्रं मणिबन्धगतागतम् ।
अलातचक्रकाख्यं च व्यस्तोत्प्लुतनिवर्तकम् ॥
तथोरभ्रकसंबाधं तिर्यक्ताण्डवचालनम् ।
धनुर्वल्लीविनामाख्यं तार्क्ष्यपक्षविलासितम् ॥
कररेचकरत्नाख्यं शरसंधाननामकम् ।
मण्डलाभरणं चैवमंसपर्यायविर्गतम् ॥
अष्टबन्धविहारं च कर्णयुग्मप्रकीर्णकम् ।
पर्यायगजदन्ताख्यं रथनेमिसमाह्ववयम् ॥
स्यात्स्वस्तिकत्रिकोणं लतावेष्टितकं तथा ।
नवरत्नमुखं चेति पञ्चाशदैव चालकाः ॥

cālakānāṃ svarūpaṃ vai samāhitamanāḥ śṛṇu |
tatra kriyā manohārī vādye cālanamucyate ||
anena rahitaṃ nṛttaṃ niṣpraṇatanuvaddhruvam |
viśliṣṭavartitaṃ pūrvaṃ vepathuveyañjakaṃ tathā ||
apaviddhaṃ tataḥ paścāllaharīcakrasundaram |
vartanāsvastikaṃ caiva saṃmukhīnarathāṅgajam ||
purodaṇḍabhramākhyaṃ ca tribhaṅgīvarṇasārakam |
ḍolaṃ nīrājanaṃ caiva svastikāśleṣacālanam ||
mīthaḥ savīkṣyabāhyaṃ ca vāmadakṣavilāsitam |
maulrecitakaṃ caiva vartanābharaṇaṃ tataḥ ||
ādikūrmāvatārākhyamaṃsavartanakaṃ tatā |
maṇibandhāsikarṣākhyaṃ kalaviṅkavināditam ||
catuṣpatrābjasaṃjñaṃ ca maṇḍalāgrābhidaṃ tathā |
vālavyajanacālākhyaṃ tadhā vīrudhabandhanam ||
viśṛṅgāṭakabandhākhyaṃ paścātkuṇḍalicārakam |
murujāḍambaraṃ paścādvāradāmavilāsakam ||
dhanurākarṣaṇaṃ caiva sādhāraṇamataḥ param |

samaprakoṣṭhavalanaṃ tathā devopahārakam ||
tiryaggatasvastikāgraṃ maṇibandhagatāgatam |
alātacakrakākhyaṃ ca vyastotplutanivartakam ||
tathorabhrakasaṃbādhaṃ tiryaktāṇḍavacālanam |
dhanurvallīvināmākhyaṃ tārkṣyapakṣavilāsitam ||
kararecakaratnākhyaṃ śarasaṃdhānanāmakam |
maṇḍalābharaṇaṃ caivamaṃsaparyāyavirgatam ||
aṣṭabandhavihāraṃ ca karṇayugmaprakīrṇakam |
paryāyagajadantākhyaṃ rathanemisamāhvavayam ||
syātsvastikatrikoṇaṃ latāveṣṭitakaṃ tathā |
navaratnamukhaṃ ceti pañcāśadaiva cālakāḥ ||

एतेषामेव मुख्यत्वं मुनेर्नृत्तकलासु वै
किं त्वमी केचनान्वर्था नामगम्यास्तु केचन ॥
केचित्प्रायोगिकास्तद्वदपरे सांप्रदायिकाः ।
अन्येऽपि बहवः पूर्वं प्रयुक्ता भट्टतण्डुना ॥
अन्योन्यव्यतिहारेण तिलतण्डुलवर्तना ।
नृत्तमङ्गलशास्त्रे तु शतं सन्त्येव चालकाः ॥
नारदेनापि मुनिना तथा सप्तशतं मुने ।
देशीनृत्तसमुद्राख्ये कीर्तिताश्चालकाश्च वै ॥
सहस्रं चालकास्स्वन्ये ताण्डवे शंभुनोदितः ।
अतोऽनन्तत्वमेतेषां तत्तच्छास्त्रविकल्पनात् ॥
किं तु लोके प्रयोक्तृणां कालतोऽल्पधियामिह ।
तेषु तेषु विशेषेण कररेचकराशिषु ॥
सारसारतरास्त्वेते वेधसा भव्यचेतसा ।
दध्नो घतमिवोदीर्णाः सुबोधाय च चालकाः ॥

eteṣāmeva mukhyatvaṃ munernṛttakalāsu vai
kiṃ tvamī kecanānvarthā nāmagamyāstu kecana ||

kecitprāyogikāstadvadapare sāṃpradāyikāḥ |
anye'pi bahavaḥ pūrvaṃ prayuktā bhaṭṭataṇḍunā ||
anyonyavyatihāreṇa tilataṇḍulavartanā |
nṛttamaṅgalaśāstre tu śataṃ santyeva cālakāḥ ||
nāradenāpi muninā tathā saptaśataṃ mune |
deśīnṛttasamudrākhye kīrtitāścālakāśca vai ||

sahasraṃ cālakāssvanye tāṇḍave śaṃbhunoditaḥ |
ato'nantatvameteṣāṃ tattacchāstravikalpanāt ||
kiṃ tu loke prayoktṛṇāṃ kālato'lpadhiyāmiha |
teṣu teṣu viśeṣeṇa kararecakarāśiṣu ||
sārasāratarāstvete vedhasā bhavyacetasā |
dadhno ghatamivodīrṇāḥ subodhāya ca cālakāḥ ||

प्राप्तयोः स्वस्तिकत्वं प्राक्तिर्यगेको विलोलितः ।
पार्श्वयोर्मौलिपर्यन्तमूर्ध्वं चाधश्च चालनम् ॥
अन्यस्तु भजते यत्र तत्तु विश्लिष्टवर्तितम् ।
इति विश्लिष्टवर्तितम् (१)

prāptayoḥ svastikatvaṃ prāktiryageko vilolitaḥ |
pārśvayormauliparyantamūrdhvaṃ cādhaśca cālanam ||
anyastu bhajate yatra tattu viśliṣṭavartitam |
iti viśliṣṭavartitam
(1)

नाभिक्षेत्रसमीपस्थे तिर्यग्लुठति चैकके ।
स्वस्यापरवागवलनं रसवृत्तिसमुज्जवलम् ॥
करयोर्यत्तु तत्प्रोक्तं वेपथुव्यञ्जकं पुनः ।
इति वेपथुव्यञ्जकम् (२)

nābhikṣetrasamīpasthe tiryagluṭhati caikake |
svasyāparavāgavalanaṃ rasavṛttisamujjavalam ||
karayoryattu tatproktaṃ vepathuvyañjakaṃ punaḥ |
iti vepathuvyañjakam (2)

वामदक्षिणभागेन नाभिकण्ठप्रदेशयोः ।
लुठने मण्डलेनैव त्वपविद्धमिति स्मृतम् ॥
इत्यपवृद्धम् (३)

vāmadakṣiṇabhāgena nābhikaṇṭhapradeśayoḥ |
luṭhane maṇḍalenaiva tvapaviddhamiti smṛtam ||
ityapavṛddham (3)

नाभिक्षेत्रसमीपस्थे तिर्यग्लुठति चैकके ।
अपरं तु पराचीनामान्दोलितककर्मणा ॥
नीत्वा वामांसपर्यन्तं बहिरेव प्रसार्य च ।
अमुमन्तः समाक्षिप्य मूर्ध्नि सव्यापसव्ययोः ॥
विलोड्य पार्श्वयोर्मन्दं विलासेन तु यद्भवेत् ।
प्रकीर्तितं तु तद्धीरैर्लहरीचक्रसुन्दरम् ॥
इति लहरीचक्रसुन्दरम् (४)

nābhikṣetrasamīpasthe tiryagluṭhati caikake |
aparaṃ tu parācīnāmāndolitakakarmaṇā ||
nītvā vāmāṃsaparyantaṃ bahireva prasārya ca |
amumantaḥ samākṣipya mūrdhni savyāpasavyayoḥ ||
viloḍya pārśvayormandaṃ vilāsena tu yadbhavet |
prakīrtitaṃ tu taddhīrairlaharīcakrasundaram ||
iti laharīcakrasundaram (4)

एकस्य पार्श्वचलने विद्युद्दामविडम्बिनः ।
आनुगुण्येन हस्तेन योगो विच्युतिपूर्वकः ॥
पौनः पुन्येन यस्मात्तु वर्तनास्वस्तिकं मतम् ।
अथवा तुम्बिखण्डाब्जवर्तनाभिस्तु तद्भवेत् ॥
इति वर्तनास्वस्तिकम् (५)

ekasya pārśvacalane vidyuddāmaviḍambinaḥ |
ānuguṇyena hastena yogo vicyutipūrvakaḥ ||
paunaḥ punyena yasmāttu vartanāsvastikaṃ matam |
athavā tumbikhaṇḍābjavartanābhistu tadbhavet ||
iti vartanāsvastikam (5)

अन्योन्याभिमुखे स्यातां त्र्यश्रं चलितरेचितौ ।
पार्श्वगावन्तरावृत्त्या द्विगुणौ तीक्ष्णकूर्परम् ॥
पूर्ववद्वलितौ यत्र करौ सौन्दर्यशालिनौ ।
संमुखीनरथाङ्गं तन्निर्दिष्टं तपतां वर ॥
इति संमुखीनरथाङ्गम् (६)

anyonyābhimukhe syātāṃ tryaśraṃ calitarecitau |
pārśvagāvantarāvṛttyā dviguṇau tīkṣṇakūrparam ||
pūrvavadvalitau yatra karau saundaryaśālinau |
saṃmukhīnarathāṅgaṃ tannirdiṣṭaṃ tapatāṃ vara ||
iti saṃmukhīnarathāṅgam (6)

कृत्वैकं मुष्टिरूपेण तिर्यङ्मुखतयापि च ।
तस्यैव बहिरन्तश्च लुठितोऽन्यस्य लीलया ॥
पुरो निःसारणं पाण्योः पर्यायेण च यत्र तु ।
पुरोदण्डभ्रमं तत्तु निर्दिष्टं पूर्वसूरिभिः ॥
इति पुरोदण्डभ्रमम् (७)

kṛtvaikaṃ muṣṭirūpeṇa tiryaṅmukhatayāpi ca |
tasyaiva bahirantaśca luṭhito'nyasya līlayā ||
puro niḥsāraṇaṃ pāṇyoḥ paryāyeṇa ca yatra tu |
purodaṇḍabhramaṃ tattu nirdiṣṭaṃ pūrvasūribhiḥ ||
iti purodaṇḍabhramam (7)

पूर्वपीर्श्वेन विदिशि तिर्यक्चेन्मण्डलात्मना ।
या क्रिया जायते पाण्योः पर्यायाद्युगपच्च वा ॥
त्रिभङ्गीवर्णसरकं चालनं चेति सा स्मृता ।
इति त्रिभङ्गीवर्णसरकम् (८)

pūrvapīrśvena vidiśi tiryakcenmaṇḍalātmanā |
yā kriyā jāyate pāṇyoḥ paryāyādyugapacca vā ||
tribhaṅgīvarṇasarakaṃ cālanaṃ ceti sā smṛtā |
iti tribhaṅgīvarṇasarakam (8)

ऊर्ध्वाधोवदनं त्र्यश्रं लुठतो यब्र लीलया ।
पर्यायेण करौ सौम्यं डोलं तत्परिकीर्तितम् ॥
इति डोलम् (९)

ūrdhvādhovadanaṃ tryaśraṃ luṭhato yabra līlayā |
paryāyeṇa karau saumyaṃ ḍolaṃ tatparikīrtitam ||
iti ḍolam (9)

प्रापितौ स्वस्तिकतामेव बहिरेव च निःसृतौ ।
अन्तस्तिर्यक्चक्रभावाच्छीर्षे सव्यापसव्ययोः ॥
लुठतो यत्र युगपत्करौ नीराजितं तु तत् ।
इति नीराजितम् (१०)

prāpitau svastikatāmeva bahireva ca niḥsṛtau |
antastiryakcakrabhāvācchīrṣe savyāpasavyayoḥ ||
luṭhato yatra yugapatkarau nīrājitaṃ tu tat |
iti nīrājitam (10)

करयोः स्वस्तिकाश्लेषसारिणोरंस देशतः ।
वलनं यत्र निर्दिष्टं स्वस्तिकाश्लेषचालनम् ॥
इति स्वस्तिकाश्लेषचालनम् (११)

karayoḥ svastikāśleṣasāriṇoraṃsa deśataḥ |
valanaṃ yatra nirdiṣṭaṃ svastikāśleṣacālanam ||
iti svastikāśleṣacālanam (11)

एको हस्तः परस्यांसपर्यन्तं सरलोन्नतः ।
निवृत्तश्चेत्स्वपार्श्वे स्यात्पर्यायाद्दत्तमण्डलम् ॥
मिथःसमीक्ष्य बाह्यं तद्गदितं नामतो बुधैः ।
इति मिथःसमीक्ष्यबाह्यम् (१२)

eko hastaḥ parasyāṃsaparyantaṃ saralonnataḥ |
nivṛttaścetsvapārśve syātparyāyāddattamaṇḍalam ||
mithaḥsamīkṣya bāhyaṃ tadgaditaṃ nāmato budhaiḥ |
iti mithaḥsamīkṣyabāhyam (12)

सव्यापसव्ययोस्तिर्यग्लुठनं स्वस्तिकात्मना ।
करयोर्यत्र विद्यते निर्दिष्टं तच्च तण्डुना ॥
वामदक्षतिरश्चीनं तच्चाप्यन्वर्थसंज्ञि तत् ।
इति वामदक्षविलासितम् (१३)

savyāpasavyayostiryagluṭhanaṃ svastikātmanā |
karayoryatra vidyate nirdiṣṭaṃ tacca taṇḍunā ||
vāmadakṣatiraścīnaṃ taccāpyanvarthasaṃjñi tat |
iti vāmadakṣavilāsitam (13)

कटीक्षेत्रगतश्चैकः स्याच्चेदन्यः पुरोगतः ।
अथ तौ केशपर्यन्तं लुठतो यत्र लीलया ॥
मौलिरेचितकं प्रोक्तं तज्ज्ञैर्नयनसुन्दरम् ।
इति मौलिरेचितकम् (१४)

kaṭīkṣetragataścaikaḥ syāccedanyaḥ purogataḥ |
atha tau keśaparyantaṃ luṭhato yatra līlayā ||
maulirecitakaṃ proktaṃ tajjñairnayanasundaram |
iti maulirecitakam (14)

कर्णभागगतश्चैकः परश्चेद्वर्तितो भवेत् ॥
उत्सारितोद्वेष्टितकैर्वर्तनाभरणं तु तत् ॥
इति वर्तनाभरणम् (१५)

karṇabhāgagataścaikaḥ paraścedvartito bhavet ||
utsāritodveṣṭitakairvartanābharaṇaṃ tu tat ||
iti vartanābharaṇam (15)

वामदक्षिणकावर्तौ मूर्ध्नो वा युगपत्क्रमात् ॥
ऊर्ध्वाधोमण्डलाकारभ्रान्तौ स्वस्तिकगौ पुनः ।
वर्तनास्वस्तिकौ पार्श्वद्वये मण्डलघूर्णितौ ॥
अभिमण्डलसंपूर्णौ यदा तु लुठतः करौ ।
आदिकूर्मावतारं तद्रेचकज्ञाः प्रचक्षते ॥
इत्यदिकूर्मावतारम् (१६)

vāmadakṣiṇakāvartau mūrdhno vā yugapatkramāt ||
ūrdhvādhomaṇḍalākārabhrāntau svastikagau punaḥ |
vartanāsvastikau pārśvadvaye maṇḍalaghūrṇitau ||
abhimaṇḍalasaṃpūrṇau yadā tu luṭhataḥ karau |
ādikūrmāvatāraṃ tadrecakajñāḥ pracakṣate ||
ityadikūrmāvatāram (16)

मणिबन्धप्रकोष्ठांसवर्तनावलितोद्धृतैः ।
सा च किञ्चिन्नतशिरः क्षेत्रोपरिविलोडनैः ॥
परागधोमुखत्वेन लुठितैर्वा पुरो भुवि ।
वलितैरार्जवादन्यैः पाण्योः सव्यापसव्ययोः ॥
पार्वयोर्यौगपद्येन नम्रभावात्क्रमेण वा ।
भूयते यत्र लुठितमंसवर्तनकं विदुः ॥
इत्यंसवर्तनकम् (१७)

maṇibandhaprakoṣṭhāṃsavartanāvalitoddhṛtaiḥ |
sā ca kiñcinnataśiraḥ kṣetropariviloḍanaiḥ ||
parāgadhomukhatvena luṭhitairvā puro bhuvi |
valitairārjavādanyaiḥ pāṇyoḥ savyāpasavyayoḥ ||
pārvayoryaugapadyena namrabhāvātkrameṇa vā |
bhūyate yatra luṭhitamaṃsavartanakaṃ viduḥ ||
ityaṃsavartanakam (17)

द्विगुणोदञ्चनेनैव क्रमादंसात्तु लोडितौ ।
पर्यायेण च कृत्वाथ कर्पूरस्वस्तिकात्मना ॥
विलोड्य तत्रैव बहिः करं मुष्टिस्वरूपतः ।
अन्तर्निवेश्य त्वरया लुठनात् त्र्यश्रभावतः ॥
वलमाने तदन्यस्मिन् क्रमशः पार्श्वयोर्द्वयोः ।
तस्यैव च समुत्क्षेपः क्रियते यत्र लीलया ॥
मणिबन्धासिकर्षाख्यं तद्विदः प्रतिजानते ।
इति मणिबन्धासिकर्षम् (१८)

dviguṇodañcanenaiva kramādaṃsāttu loḍitau |
paryāyeṇa ca kṛtvātha karpūrasvastikātmanā ||
viloḍya tatraiva bahiḥ karaṃ muṣṭisvarūpataḥ |
antarniveśya tvarayā luṭhanāt tryaśrabhāvataḥ ||
valamāne tadanyasmin kramaśaḥ pārśvayordvayoḥ |
tasyaiva ca samutkṣepaḥ kriyate yatra līlayā ||
maṇibandhāsikarṣākhyaṃ tadvidaḥ pratijānate |
iti maṇibandhāsikarṣam (18)

शिरः क्षेत्रोपरिष्टात्तु मध्यादाकाशकस्य वा ।
विलोड्य मण्डलभ्रान्त्या पर्यायेण च पार्श्वयोः ॥
करयोः कल्पते यत्र पतनोत्पतनात्मिका ।
क्रियासमभिहारेण क्रिया च द्रुतमानतः ॥
कलविङ्कविनोदाख्यं चालनं तत्प्रचक्षते ।
इति कलविङ्गविनोदम् (१९)

śiraḥ kṣetropariṣṭāttu madhyādākāśakasya vā |
viloḍya maṇḍalabhrāntyā paryāyeṇa ca pārśvayoḥ ||
karayoḥ kalpate yatra patanotpatanātmikā |
kriyāsamabhihāreṇa kriyā ca drutamānataḥ ||
kalaviṅkavinodākhyaṃ cālanaṃ tatpracakṣate |
iti kalaviṅgavinodam (19)

पूर्वमूर्ध्वं प्रलुठितस्ततो मण्डलवर्तितः ।
तत्पश्चाच्चतुराशासु करो यत्र विलासतः ॥
लुठमाने तदन्यस्मिन्नाभिक्षेत्रसमीपगे ।
पर्यायाद्वर्तते रम्यं चतुष्पत्राब्जमीरितम् ॥
इति चतुष्पत्राब्जम् (२०)

pūrvamūrdhvaṃ praluṭhitastato maṇḍalavartitaḥ |
tatpaścāccaturāśāsu karo yatra vilāsataḥ ||
luṭhamāne tadanyasminnābhikṣetrasamīpage |
paryāyādvartate ramyaṃ catuṣpatrābjamīritam ||
iti catuṣpatrābjam (20)

मुष्टिरूपस्तु लुठितस्तदूर्ध्वं चार्जवात्पुनः ।
गतागतः पार्श्वयोश्च तत्पश्चादग्रतो गतः ॥
चलमाने तदेतस्मिन् पूर्वोक्तस्थनगामिनि ।
पर्यायेण करो यत्र मण्डलाग्राभिधं तु तत् ॥
इति मण्डलाग्रम् (२१)

muṣṭirūpastu luṭhitastadūrdhvaṃ cārjavātpunaḥ |
gatāgataḥ pārśvayośca tatpaścādagrato gataḥ ||
calamāne tadetasmin pūrvoktasthanagāmini |
paryāyeṇa karo yatra maṇḍalāgrābhidhaṃ tu tat ||
iti maṇḍalāgram (21)

उत्प्रकोष्ठं च पर्यायादंसपर्यन्तकान्तरे ।
लुठितौ च तथाधस्ताद्गामिनौ च प्रभावतः ॥
भवतो यत्र तु करौ वालव्यजनचालनम् ।
इति वालव्यजनचालनम् (२२)

utprakoṣṭhaṃ ca paryāyādaṃsaparyantakāntare |
luṭhitau ca tathādhastādgāminau ca prabhāvataḥ ||
bhavato yatra tu karau vālavyajanacālanam |
iti vālavyajanacālanam (22)

यत्र त्रिकोणमर्यादामनुसृत्य प्रलोड्यते ॥
पुरस्तात्पार्श्वयोश्चैव करो मण्डलचारतः ।
तद्वीरुधबन्दाख्यमुद्दिष्टं भट्टतण्डुना ॥
इति वीरुधबन्धनम् (२३)

yatra trikoṇamaryādāmanusṛtya praloḍyate ||
purastātpārśvayoścaiva karo maṇḍalacārataḥ |
tadvīrudhabandākhyamuddiṣṭaṃ bhaṭṭataṇḍunā ||
iti vīrudhabandhanam (23)

प्रतिलोमानुलोमाभ्यामस्यैव खलु या क्रया ।
विशृङ्गाटकबन्धाख्यं मतङ्गस्तदुवाच ह ॥
इति विशृङ्गाचकबन्धनम् (२४)

pratilomānulomābhyāmasyaiva khalu yā krayā |
viśṛṅgāṭakabandhākhyaṃ mataṅgastaduvāca ha ||
iti viśṛṅgācakabandhanam (24)

वामदक्षिणयोर्यत्र करस्थस्य विलोडनम् ।
कुर्वन् गतागतं दिक्षु त्र्यश्रं वा वर्तते पुनः ॥
तद्वै कुण्डलिचाराख्यं प्रणीतं प्राच्यसूरिभिः ।
इति कुण्डलिचारकम् (२५)

vāmadakṣiṇayoryatra karasthasya viloḍanam |
kurvan gatāgataṃ dikṣu tryaśraṃ vā vartate punaḥ ||
tadvai kuṇḍalicārākhyaṃ praṇītaṃ prācyasūribhiḥ |
iti kuṇḍalicārakam (25)

आपादिकगतश्चाथ तत्रैवाबद्धमण्डलः ॥
सव्यापसव्ययोश्चैव पार्श्वयोर्वर्तनक्रिया ।
दक्षिणो यत्र हस्तस्तु ततो वामांसमुद्यतः ॥
वेगाद्विदिशि गत्वात्र लुठति सव्यपार्श्वगः ।
तदन्यस्मिन् विलुठितो यत्र नाभिसमीपगः ॥
मुरुजाडम्बरं नाम निर्णीतं यामिनां वर ।
इति मुरुजाडम्बरम् (२६)

āpādikagataścātha tatraivābaddhamaṇḍalaḥ ||
savyāpasavyayoścaiva pārśvayorvartanakriyā |
dakṣiṇo yatra hastastu tato vāmāṃsamudyataḥ ||
vegādvidiśi gatvātra luṭhati savyapārśvagaḥ |
tadanyasmin viluṭhito yatra nābhisamīpagaḥ ||
murujāḍambaraṃ nāma nirṇītaṃ yāmināṃ vara |
iti murujāḍambaram (26)

अंसान्तरक्षेत्रगतौ बाहू चेत्पार्श्वयोर्द्वयोः ॥

aṃsāntarakṣetragatau bāhū cetpārśvayordvayoḥ ||

patetāṃ yugapadyatra dvāradāmavilāsakam |
iti dvāradāmavilāsakam (27)

बद्धस्वस्तिकयोः पार्श्वे तिर्यग्वेगात्प्रसर्पतोः ॥
एको निवृत्य सहसा यदि कर्णावतंसकः ।
धनुराकर्षणाख्यं तन्निर्णीतं भट्टतण्डुना ॥
इति धनुराकर्षणम् (२८)

baddhasvastikayoḥ pārśve tiryagvegātprasarpatoḥ ||
eko nivṛtya sahasā yadi karṇāvataṃsakaḥ |
dhanurākarṣaṇākhyaṃ tannirṇītaṃ bhaṭṭataṇḍunā ||
iti dhanurākarṣaṇam (28)

कटीक्षेत्रगतौ चाथ तिर्यग्द्विगुणचालितौ ।
अन्तरामण्डलभ्रान्तिकारिणौ बहिरेव वा ॥
युगपच्च करौ यत्र तच्च साधारणं स्मृतम् ।
इति साधारणम् (२९)

kaṭīkṣetragatau cātha tiryagdviguṇacālitau |
antarāmaṇḍalabhrāntikāriṇau bahireva vā ||
yugapacca karau yatra tacca sādhāraṇaṃ smṛtam |
iti sādhāraṇam (29)

समप्रकोष्ठवलनमन्वर्थमिह कीर्तितम् ॥
अथवाविद्धकेन स्यादपविद्धेन वा च तत् ।
इति समपर्कोष्ठवलनम् (३०)

samaprakoṣṭhavalanamanvarthamiha kīrtitam ||
athavāviddhakena syādapaviddhena vā ca tat |
iti samaparkoṣṭhavalanam (30)

अरालपरावृत्त्या पार्श्वयोरपि च द्वयोः ॥
लुठितः प्रसृतस्याग्रे सदलत्वमुञ्चतः ।
कूर्परक्षेत्रमासाद्य लुठत्यन्योऽपि यत्र तु ॥
देवोपहारकं नाम तत्त्वविद्भिर्निरूपितम् ।
इति देवोपहारकम् (३१)

arālaparāvṛttyā pārśvayorapi ca dvayoḥ ||
luṭhitaḥ prasṛtasyāgre sadalatvamuñcataḥ |
kūrparakṣetramāsādya luṭhatyanyo'pi yatra tu ||
devopahārakaṃ nāma tattvavidbhirnirūpitam |
iti devopahārakam (31)

प्रथमं पार्श्वयोरेव प्रसृतयौ द्विगुणौ ततः ॥
अन्योन्याभिमुखौ चैव पश्चात्स्वस्तिकबन्धनौ ।
प्रधावतः पुरोदेशं यत्र हस्तौ विलासतः ॥
तिर्यग्गतस्वस्तिकाग्रं तदुद्दिष्टं सुमन्तुना ।
इति तिर्यग्गतस्वस्तिकाग्रम् (३२)

prathamaṃ pārśvayoreva prasṛtayau dviguṇau tataḥ ||
anyonyābhimukhau caiva paścātsvastikabandhanau |
pradhāvataḥ purodeśaṃ yatra hastau vilāsataḥ ||
tiryaggatasvastikāgraṃ taduddiṣṭaṃ sumantunā |
iti tiryaggatasvastikāgram (32)

कस्यचिन्मणिबन्धे तु लुठितोऽन्यस्ततः करः ॥
बहिर्मण्डलगः स्थित्वा तथान्तर्मण्डलैरपि ।
यत्र प्रवर्तते तत्तु मणिबन्धगतागतम् ॥
इति मणिबन्धगतागतम् (३३)

kasyacinmaṇibandhe tu luṭhito'nyastataḥ karaḥ ||
bahirmaṇḍalagaḥ sthitvā tathāntarmaṇḍalairapi |
yatra pravartate tattu maṇibandhagatāgatam ||
iti maṇibandhagatāgatam (33)

अन्तर्बहिश्चक्रचरः कश्चिद्धस्तः पराङ्मुखः ।
अपरौऽलातचक्रस्य कुरुते च विडम्बनम् ॥
अलातचक्रकाख्यं तत्तद्विदः परिचक्षते ।
इत्यलातचक्रकम् (३४)

antarbahiścakracaraḥ kaściddhastaḥ parāṅmukhaḥ |
aparau'lātacakrasya kurute ca viḍambanam ||

alātacakrakākhyaṃ tattadvidaḥ paricakṣate |
ityalātacakrakam (34)

पूर्वं पार्श्वमुखावेव निर्गतौ तत्र वेगतः ॥
तीक्ष्णकूर्परावेव द्विगुणत्वावलम्बिनौ ।
समश्लिष्टावूर्ध्ववदनौ भूतलाभिमुखौ ततः ॥
यत्र स्यातां करौ तत्तु व्यस्तोत्प्लुतनिवर्तकम् ।
इति व्यस्तोत्प्लुतानिवर्तकम् (३५)

pūrvaṃ pārśvamukhāveva nirgatau tatra vegataḥ ||
tīkṣṇakūrparāveva dviguṇatvāvalambinau |
samaśliṣṭāvūrdhvavadanau bhūtalābhimukhau tataḥ ||
yatra syātāṃ karau tattu vyastotplutanivartakam |
iti vyastotplutānivartakam (35)

प्रथमं स्वस्तिकं भूयो बहिरेव विनिर्गतौ ॥
वेगान्निवृत्तावन्योन्यं सांमुख्यं भजतः करौ ।
यत्रोरभ्रकसंबाध तदुक्तं तपतां वर ॥
इत्युरभ्रसंबाधम् (३६)

prathamaṃ svastikaṃ bhūyo bahireva vinirgatau ||
vegānnivṛttāvanyonyaṃ sāṃmukhyaṃ bhajataḥ karau |
yatrorabhrakasaṃbādha taduktaṃ tapatāṃ vara ||
ityurabhrasaṃbādham (36)

तिर्यगूर्ध्वं प्रतमतः कृत्वैकं नाभिदेशगम् ।
तिर्यक्पार्श्वान्तरायातं करमन्यं प्रकल्प्य च ॥
या क्रिया जायते सा तु तिर्यक्ताण्डवचालनम् ।
इति तिर्यक्ताण्डवचालनम् (३७)

tiryagūrdhvaṃ pratamataḥ kṛtvaikaṃ nābhideśagam |
tiryakpārśvāntarāyātaṃ karamanyaṃ prakalpya ca ||
yā kriyā jāyate sā tu tiryaktāṇḍavacālanam |
iti tiryaktāṇḍavacālanam (37)

ऊर्ध्वाधोवदनौ कृत्वा पर्यायेण विलासितः ॥
तत्रैव मण्डलाकारभ्रान्तौ कृत्वा तु पूर्ववत् ।
शिरः क्षेत्रे च कट्यां च पार्श्वयोर्गतिपूर्वकम् ॥
यत्र स्यातां करौ तत्तु धनुर्वल्लीविनामकम् ।
इति धनुर्वल्लीविनामकम् (३८)

ūrdhvādhovadanau kṛtvā paryāyeṇa vilāsitaḥ ||
tatraiva maṇḍalākārabhrāntau kṛtvā tu pūrvavat |
śiraḥ kṣetre ca kaṭyāṃ ca pārśvayorgatipūrvakam ||
yatra syātāṃ karau tattu dhanurvallīvināmakam |
iti dhanurvallīvināmakam (38)

वर्तनास्वन्तिकं कृत्वा युगपत्पार्श्वयोर्द्वयोः ॥
यदि स्यातां करौ प्राहुस्तार्क्ष्यपक्षविलासकम् ।
इति तार्क्ष्यपक्षविलासकम् (३९)

vartanāsvantikaṃ kṛtvā yugapatpārśvayordvayoḥ ||
yadi syātāṃ karau prāhustārkṣyapakṣavilāsakam |
iti tārkṣyapakṣavilāsakam (39)

प्रथमं पार्श्वयोर्गत्वा प्रसार्य च विदिश्यनु ॥
निबद्धस्वन्तिकौ तत्र तटीमौलिगतौ मिथः ।
वालव्यजनचालाख्यक्रियां पूर्ववदाश्रितौ ॥
वर्तनास्वस्तिकं बद्ध्वा भूतलाभिमुखौ ततः ।
समुत्थितौ मण्डलतः स्वस्तिकौ पतितावधः ॥
कृत्वैकं भ्रामितं चांसे तदन्यं रथचक्रवत् ।
भ्रामयित्वा विलासेन तदान्दोलितकर्मणा ॥
सरलात्सारितोद्वेष्टात्प्रसारितकनम्रकैः ।
एकैकलुठितौ स्वैरमंसान्ते मण्डलोर्ध्वगौ ॥
विश्रमाभिमुखौ चैव पर्यायेण तु यत्र वै ।
पतितोत्पतितौ बाहुर्मूर्ध्नः कट्यवसानकम् ॥
ततः स्वस्तिकबन्धेन कमनीयोषु केषुचित् ।
अरं तत्र प्रदेशेषु वामदक्षिणघूर्णितौ ॥
अन्तर्बहिश्चक्रभावं सविलासमथाश्रितौ ।
कर्पूरस्वस्तिकेनैव पराचीनप्रलोलितौ ॥
अथवा सरलत्वेन केवलं द्रुतमानतः ।
वामदक्षिणयोः पश्चात् त्रिकपर्यन्तलोलितः ॥
एकैकं स्वस्तिकं चाथ नयनानन्ददायकौ ।
ऊर्ध्वाधोवदनौ त्र्यश्रकरौ यत्र गतौ मुने ॥
कररेचकरत्नाख्यं लक्षितं तत्पुरारिणा ।
इदं तु कमनीयं वै यत्र यत्र प्रयुज्यते ॥
यक्षा विद्याधाधराः सिद्धाः पद्मभूश्च महर्षयः ।
तत्र तत्र प्रदेशेषु प्रीतास्तिष्ठन्त्यपेक्षिताः ॥
इन्द्रादिदेवाः प्रीताः स्युः प्रीणाति परमेश्वरः ।
ग्रन्थविस्तरभीतेन कथ्यते नास्य विस्तरः ॥
इति कररेचकरत्नम् (४०)

prathamaṃ pārśvayorgatvā prasārya ca vidiśyanu ||
nibaddhasvantikau tatra taṭīmauligatau mithaḥ |
vālavyajanacālākhyakriyāṃ pūrvavadāśritau ||
vartanāsvastikaṃ baddhvā bhūtalābhimukhau tataḥ |
samutthitau maṇḍalataḥ svastikau patitāvadhaḥ ||
kṛtvaikaṃ bhrāmitaṃ cāṃse tadanyaṃ rathacakravat |

bhrāmayitvā vilāsena tadāndolitakarmaṇā ||
saralātsāritodveṣṭātprasāritakanamrakaiḥ |
ekaikaluṭhitau svairamaṃsānte maṇḍalordhvagau ||
viśramābhimukhau caiva paryāyeṇa tu yatra vai |
patitotpatitau bāhurmūrdhnaḥ kaṭyavasānakam ||
tataḥ svastikabandhena kamanīyoṣu keṣucit |
araṃ tatra pradeśeṣu vāmadakṣiṇaghūrṇitau ||
antarbahiścakrabhāvaṃ savilāsamathāśritau |
karpūrasvastikenaiva parācīnapralolitau ||
athavā saralatvena kevalaṃ drutamānataḥ |
vāmadakṣiṇayoḥ paścāt trikaparyantalolitaḥ ||
ekaikaṃ svastikaṃ cātha nayanānandadāyakau |
ūrdhvādhovadanau tryaśrakarau yatra gatau mune ||
kararecakaratnākhyaṃ lakṣitaṃ tatpurāriṇā |
idaṃ tu kamanīyaṃ vai yatra yatra prayujyate ||
yakṣā vidyādhādharāḥ siddhāḥ padmabhūśca maharṣayaḥ |
tatra tatra pradeśeṣu prītāstiṣṭhantyapekṣitāḥ ||
indrādidevāḥ prītāḥ syuḥ prīṇāti parameśvaraḥ |
granthavistarabhītena kathyate nāsya vistaraḥ ||
iti kararecakaratnam (40)

एकस्मिंस्तु पराचीने लुठमाने विलासतः ।
अन्यो हस्तः शिरःक्षेत्रपर्यन्तं चेद्गतागतः ॥
पुनस्तन्मुख अव स्याच्छरसंधाननामकम् ।
इति शरसंधानम् (४१)

ekasmiṃstu parācīne luṭhamāne vilāsataḥ |
anyo hastaḥ śiraḥkṣetraparyantaṃ cedgatāgataḥ ||
punastanmukha ava syāccharasaṃdhānanāmakam |
iti śarasaṃdhānam (41)

अभ्यन्तरापवेधेन चक्रकभ्रान्तिपूर्वकम् ॥
अनुप्रलोड्य डोलावद्या क्रिया पार्श्वयोर्द्वयोः ।
प्रातिलोम्येन वा स्यात्तु मण्डलाभरणं तु तत् ॥
इति मण्डलाभरणम् (४२)

abhyantarāpavedhena cakrakabhrāntipūrvakam ||
anupraloḍya ḍolāvadyā kriyā pārśvayordvayoḥ |
prātilomyena vā syāttu maṇḍalābharaṇaṃ tu tat ||
iti maṇḍalābharaṇam (42)

आदौ तु स्वस्तिकं बद्ध्वा कलासावपरेऽपि च ।
निष्क्रान्तावंसदेशात्तु पर्यायेण कटीं प्रति ॥
स्यातां चेद्यत्र हस्तौ तदंसपर्यायनिर्गतम् ।
इत्यंसपर्यायनिर्गतम् (४३)

ādau tu svastikaṃ baddhvā kalāsāvapare'pi ca |
niṣkrāntāvaṃsadeśāttu paryāyeṇa kaṭīṃ prati ||
syātāṃ cedyatra hastau tadaṃsaparyāyanirgatam |
ityaṃsaparyāyanirgatam (43)

वामदक्षिणपाश्चात्यपुरोभागेषु सर्वतः ॥
स्वस्तिकान्मण्डलाग्राह्यादुपगत्क्रमशोऽथवा ।
अष्टासु दिक्षु स्यातां चेत्करौ विलुठितौ ततः ॥
अष्टबन्धविहाराख्यं निरणायि मनीषिभिः ।
इत्यष्टबन्धविहारम् (४४)

vāmadakṣiṇapāścātyapurobhāgeṣu sarvataḥ ||
svastikānmaṇḍalāgrāhyādupagatkramaśo'thavā |
aṣṭāsu dikṣu syātāṃ cetkarau viluṭhitau tataḥ ||
aṣṭabandhavihārākhyaṃ niraṇāyi manīṣibhiḥ |
ityaṣṭabandhavihāram (44)

पर्यायतुष्टौ लुठितौ तिर्यक्कर्णसमीपतः ॥
पार्श्वे स्वस्मिन्नुरःक्षेत्रपर्यन्तं हि यदा करौ ।
सुमन्तुना तदुद्दिष्टं कर्णयुग्मप्रकीर्णकम् ॥
इति कर्णयुग्मप्रकीर्णकम् (४५)

paryāyatuṣṭau luṭhitau tiryakkarṇasamīpataḥ ||
pārśve svasminnuraḥkṣetraparyantaṃ hi yadā karau |
sumantunā taduddiṣṭaṃ karṇayugmaprakīrṇakam ||

iti karṇayugmaprakīrṇakam (45)

तिर्यग्लुठति चैकस्मिन्नपरश्चेत्प्रसारितः ।
क्रमेण यत्र तत्प्रोक्तं पर्यायगजदन्तकम् ॥
इति पर्यायगजदन्तकम् (४६)

tiryagluṭhati caikasminnaparaścetprasāritaḥ |
krameṇa yatra tatproktaṃ paryāyagajadantakam ||
iti paryāyagajadantakam (46)

आदौ मध्येऽवसाने च स्वस्तिकाकारधारिणौ ।
रथचक्राकृती तिर्यग्युगपत्क्रमशोऽथवा ॥
लुठितौ चेत्करौ तत्तु रथनेमिसमाह्ववयम् ।
इति रथनेमि (४७)

ādau madhye'vasāne ca svastikākāradhāriṇau |
rathacakrākṛtī tiryagyugapatkramaśo'thavā ||
luṭhitau cetkarau tattu rathanemisamāhvavayam |
iti rathanemi (47)

प्रथमं स्वस्तिकी भूत्वा कुञ्चितावूर्ध्वगौ पुनः ॥
तथा वामांसपर्यन्तं पर्यायाच्चेद्गतौ करौ ।
तत्स्वस्तिकत्रिकोणाख्यं क्षेमराजेन लक्षितम् ॥
इति स्वस्तिकत्रिकोणम् (४८)

prathamaṃ svastikī bhūtvā kuñcitāvūrdhvagau punaḥ ||
tathā vāmāṃsaparyantaṃ paryāyāccedgatau karau |
tatsvastikatrikoṇākhyaṃ kṣemarājena lakṣitam ||
iti svastikatrikoṇam (48)

अन्तर्बहिश्चेद्वलितावूर्ध्वप्रोद्वेष्टितौ करौ ।
पर्यायात्पार्श्वयोस्तिर्यगेकस्मिन् लुठितोऽपरः ॥
स्याच्चेत्करस्तदुर्द्दिष्टं लतावेष्टितकाभिधम् ।
इति लतावेष्टितकम् (४९)

antarbahiścedvalitāvūrdhvaprodveṣṭitau karau |
paryāyātpārśvayostiryagekasmin luṭhito'paraḥ ||
syāccetkarastadurddiṣṭaṃ latāveṣṭitakābhidham |
iti latāveṣṭitakam (49)

विशिष्टवर्तिताद्यैश्च नवभिर्दशभिश्च वा ॥
उक्तैः संकरसंसृष्टिरूपेण परिकल्पितैः ।
आधम्भिल्लसमुत्क्षिप्तैस्ततः स्वस्तिकबन्धनैः ॥
अपराङ्गपराबृत्तौ भूतलाभिमुखौ ततः ।
मण्डलौ तिरश्चीनौ साविद्धावपविद्धकौ ॥
युगपत्क्रमशो वाथ तत्कालार्हक्रियोचितौ ।
आन्दोलितक्रयायुक्तौ भवेतां यत्र वै करौ ॥
नवरत्नमुखं तत्र प्राह लौहित्यभट्टकः ।
इति नवरत्नमुखम् (५०)

viśiṣṭavartitādyaiśca navabhirdaśabhiśca vā ||
uktaiḥ saṃkarasaṃsṛṣṭirūpeṇa parikalpitaiḥ |
ādhambhillasamutkṣiptaistataḥ svastikabandhanaiḥ ||
aparāṅgaparābṛttau bhūtalābhimukhau tataḥ |
maṇḍalau tiraścīnau sāviddhāvapaviddhakau ||

yugapatkramaśo vātha tatkālārhakriyocitau |
āndolitakrayāyuktau bhavetāṃ yatra vai karau ||
navaratnamukhaṃ tatra prāha lauhityabhaṭṭakaḥ |
iti navaratnamukham (50)

इतीदं तपतांश्रेष्ठ यदादिष्टं स्वयंभुवा ॥
लक्षणं चालकानां वै प्रत्यपादि मयाधुना ।
एते सौभाग्यविजयप्रस्तारामरभूरुहः ॥
देवानां भूसुराणां च पार्थिवानां प्रियंकराः ।
अनन्तमङ्गलग्राह्यलीलाविभ्रममण्डनाः ॥
नृत्तलक्ष्यविशेषेण प्राणसर्वस्वमेव च ।
यथार्हं ते प्रयुक्ताः स्युः कीर्तिमङ्गलदायकाः ॥
बहुनात्र किमुक्तेन संध्याकालेषु सर्वदा ।
नानानृत्तकलोल्लासशालिनोऽपि महेशितुः ॥
अलपद्मकसंज्ञास्ते संकीर्णा नेह लक्षिताः ।
अत्यन्तवल्लभाश्चैव सिद्धानां नाकिनामपि ॥
अतो वियुक्ता युक्ताश्च हस्ता नृत्ताश्रयाः परे ।
प्रसङ्गानुप्रसङ्गेन कोहलेन मयादिशत् ॥
यथालक्षणमाख्याता मुनिशार्दूल तत्त्वतः ।

itīdaṃ tapatāṃśreṣṭha yadādiṣṭaṃ svayaṃbhuvā ||
lakṣaṇaṃ cālakānāṃ vai pratyapādi mayādhunā |
ete saubhāgyavijayaprastārāmarabhūruhaḥ ||
devānāṃ bhūsurāṇāṃ ca pārthivānāṃ priyaṃkarāḥ |
anantamaṅgalagrāhyalīlāvibhramamaṇḍanāḥ ||
nṛttalakṣyaviśeṣeṇa prāṇasarvasvameva ca |
yathārhaṃ te prayuktāḥ syuḥ kīrtimaṅgaladāyakāḥ ||
bahunātra kimuktena saṃdhyākāleṣu sarvadā |
nānānṛttakalollāsaśālino'pi maheśituḥ ||
alapadmakasaṃjñāste saṃkīrṇā neha lakṣitāḥ |
atyantavallabhāścaiva siddhānāṃ nākināmapi ||
ato viyuktā yuktāśca hastā nṛttāśrayāḥ pare |
prasaṅgānuprasaṅgena kohalena mayādiśat ||
yathālakṣaṇamākhyātā muniśārdūla tattvataḥ |

इति कोहलशार्दूलसंवादे संगीतमेरौ युक्तायुक्तनृत्तहस्ताश्रयचालकभेदप्रभेदलक्षणं नाम द्वितीयमाह्विनकं समाप्तम् ॥ ३४९-३४९ ॥

iti kohalaśārdūlasaṃvāde saṃgītamerau yuktāyuktanṛttahastāśrayacālakabhedaprabhedalakṣaṇaṃ nāma dvitīyamāhvinakaṃ samāptam || 349-349 ||

—(Kalānidhi, Commentary on 7.349, Vol. IV, pp.110-125)

Cālakas refer to a variety of hand-movements. 

The definition of the term cālaka is found in the Saṅgītaratnākara.

ते रेखामनतिक्रम्य भूरिभङ्गिभृतो भुजाः ॥ ७.३४९ ॥
रेच्यन्ते यदि लक्ष्यज्ञैश्चालकाः कीर्तितास्तदा ॥ ७.३५०अब् ॥

te rekhāmanatikramya bhūribhaṅgibhṛto bhujāḥ || 7.349 ||
recyante yadi lakṣyajñaiścālakāḥ kīrtitāstadā ||
7.350ab || 

—Saṅgistaratnākara of Śārṅgadeva: 1953: Vol. IV: p.110

References to cālakas are not found in the pre-Ratnākara treatises. Kallinātha is perhaps the first to present such an elaborate treatment of these hand gestures called cālakas

He gives the vyutpatti of the word cālaka

चलनाश्रयत्वात् चालक सम्ज्ञा

calanāśrayatvāt cālaka samjñā

(Due to their nature of being in motion they are called cālakas). 

Kallinātha also reasons that due to their tremendous popularity in lakṣya, Śārṅgadeva perhaps did not deem it necessary to include an exposition of this subject in his workSaṅgītaratnākara. But in order to understand a little bit about the lakṣaṇas of these cālakas, he proceeds to give the definitions of Kohala.

Kohala classifies the different varieties of cālakas viz.

  1. anvartha
  2. nāmagamya,
  3. prāyogika and
  4. sāmpradāyika

Kohala says that there are several other varieties also which have been described by authorities like Bhaṭṭa Taṇḍu. He says that there are a hundred types of cālakas in the auspicious art of nṛtta. Nārada speaks of seven hundred cālakas, and in a work called Deśīnṛttasamudra, Śambhu (Lord Śiva) teaches Taṇḍu a thousand different varieties of cālakas. Kohala says that though there are infinite number of cālakas, the ones that are actively being used in lakṣya alone are being described by him. He proceeds to describe fifty cālakas beginning with viśliṣṭavartita upto navaratnamukha

The cālakas mentioned by Kohala are as follows:

  1. viśliṣṭavartita;
  2. vepathuvyañjaka;
  3. apaviddha;
  4. laharīcakrasundara;
  5. vartanāsvastika;
  6. sammukhīnarathāṅga;
  7. purodaṇḍabhrama;
  8. tribhaṅgīvarṇasaraka;
  9. ḍola;
  10. nīrājita;
  11. svastikāśeṣacālana;
  12. mithaḥsamīkṣyabāhya;
  13. vāmadakṣavilāsita;
  14. maulirecitaka;
  15. vartanābharaṇa;
  16. ādikūrmāvatāra;
  17. aṃsavartanaka;
  18. maṇibandhāsikarṣa;
  19. kalaviṅgavinoda;
  20. catuṣpatrābja;
  21. maṇḍalāgra;
  22. vālavyajanacālana;
  23. vīrudhabandhana;
  24. viśṛṅgāṭakabandhana;
  25. kuṇḍalicāraka;
  26. murujāḍambara;
  27. dvāradāmavilāsaka;
  28. dhanurākarṣaṇa;
  29. sādhāraṇa;
  30. samaprakoṣṭhavalana;
  31. devopahāraka;
  32. tiryaggatasvastikāgra;
  33. maṇibandhagatāgata;
  34. alātacakraka;
  35. vyastotplutānivartaka;
  36. urabhrasambādha;
  37. tiryaktāṇḍavacālana;
  38. dhanurvallīvināmaka;
  39. tārkṣyapakṣavilāsaka;
  40. kararecakaratna;
  41. śarasandhāna;
  42. maṇḍalābharaṇa;
  43. aṃsaparyāyanirgata;
  44. aṣṭabandhavihāra;
  45. karṇayugmaprakīrṇaka;
  46. paryāyagajadantaka;
  47. rathanemi;
  48. svastikatrikoṇa;
  49. latāveṣṭitaka;
  50. navaratnamukha.

After giving a detailed explanation for each of these fifty cālakas, Kohala says that he has just related the details about cālakas as mentioned by Lord Śiva and follows that with the benefits of performing these cālakas (kīrti, maṅgala etc.). He says that these should be used in all types of nṛtta and should be performed in the evening time. Kohala adds that the saṅkīrṇa varieties (such as alapadmaka) have not been discussed by him and that he has explained the yukta (double-handed?) and viyukta (single-handed?) nṛttahastas to the sage Śārdūla

It is interesting to note that the verses on cālakas bear mention to several authorities (mythological and otherwise) on nāṭya such as Bhaṭṭa Taṇḍu, Nārada, Śambhu/ Purāri (Śiva), Sumantu, Kṣemarāja, Kīrtidhara and Lauhityabhaṭṭa. The names of Kṣemarāja and Lauhityabhaṭṭa in this quotation are noteworthy because they, according to R. Sathyanarayana are much later authors. This would push the date of the work Saṅgītameru much later than the date of Nāṭyaśāstra. This aspect is dealt with in chapter 3.

Kohala is perhaps the first to deal with the subject of cālakas in such detail. Later authors such as Aśokamalla, Vema and others do describe cālakas, but most of it seems to be merely a paraphrased version of Kohala’s verses. Mandakranta Bose has provided a translation for each of these cālakas in her book titled -‘The Dance Vocabulary of Classical India’.

2 List of Cālakas

समस्तव्यस्तभावेन रेखया यदि रेचितः ॥
ते चालका इति प्रोक्ता बहुधा नृत्तवेदिभिः ।
एतेषाञ्चालकानान्तु कोहलस्यानुसारतः ॥
प्रदर्शनार्थं केषाञ्चित् ब(व)क्ष्यते लक्ष्यसाम्प्रतम् ।
अथोद्देशः विश्लिष्टवर्तितं पूर्वं वेपथव्यञ्जकन्ततः ॥
अपविद्धश्च लहरीचक्रसुन्दरसंज्ञितः ।
संमुखीनरथाङ्गश्च वर्तना स्वस्तिकन्ततः ॥
पुरोदण्डभ्रमणकं त्रिभङ्गीवर्णसारकम् ।
नीराजिताख्यो डोलञ्च स्वस्तिकाश्लेषसंज्ञितः ॥
मिथासंवीक्षाबाह्यञ्च वामदक्षिणलासितम् ।
मौलिरेचितसंज्ञश्च वर्तनाभरणं तथा ॥
आदिकूर्मावतारश्च ततश्चांसविवर्तनम् ।
कलविङ्गद्विनोदश्च मणिबन्धसिकर्षणम् ॥
चतुर्द्दलारविन्दञ्च मण्डलाग्रन्ततैव च ।
वालव्यञ्जनचालश्च तथा विरूढुबन्धनम् ॥
विशृङ्गाडकबन्धश्च मुरजाडम्बरन्तथा ।
वैकुण्ठकविलासश्च हारदामविलासकम् ॥
धनुराकर्षणञ्चैव ततस्साधारणाह्ववयम् ।
समप्रकोष्ठवलनं तथा दैवोपहारकः ॥
तिर्यगस्वस्तिकाग्रस्तं मणिबन्धगतागतम् ।
अलातचक्रसंज्ञश्च प्यरतोत्प्लुतनिवृत्तकम् ॥
तथैवेरभ्रसंपातस्तिर्यक् ताण्डवचालनम् ।
तार्क्ष्यपक्षहलासश्च धनुर्वल्लीविनामकम् ।
कररेचितरक्तञ्च शरसंधानसंज्ञितः ॥
मण्डलाभरणं पश्[?]तादंसपर्यायनिर्गतम् ।
अष्टबिन्दुविहारश्च कर्णयुग्मप्रकीर्णकम् ॥
पर्यायजगदन्ताश्च रथनेमिसमाह्ववयम् ।
स्वस्तिकाद्यत्रिकोणञ्च लतावेष्टितनामकम् ॥
नवरत्नमुरवञ्चेति पञ्चाशच्चालका मदाः (ताः) ।
नृत्तप्राधान्यमेतेषां कोहलो मुनिरब्रवीत् ॥
नृत्तन्नशोभते क्वापि चालकैस्तु विना कृतम् ।

samastavyastabhāvena rekhayā yadi recitaḥ ||
te cālakā iti proktā bahudhā nṛttavedibhiḥ |
eteṣāñcālakānāntu kohalasyānusārataḥ ||
pradarśanārthaṃ keṣāñcit ba
(va)kṣyate lakṣyasāmpratam |
athoddeśaḥ viśliṣṭavartitaṃ pūrvaṃ vepathavyañjakantataḥ ||
apaviddhaśca laharīcakrasundarasaṃjñitaḥ |
saṃmukhīnarathāṅgaśca vartanā svastikantataḥ ||
purodaṇḍabhramaṇakaṃ tribhaṅgīvarṇasārakam |
nīrājitākhyo ḍolañca svastikāśleṣasaṃjñitaḥ ||
mithāsaṃvīkṣābāhyañca vāmadakṣiṇalāsitam |
maulirecitasaṃjñaśca vartanābharaṇaṃ tathā ||

ādikūrmāvatāraśca tataścāṃsavivartanam |
kalaviṅgadvinodaśca maṇibandhasikarṣaṇam ||
caturddalāravindañca maṇḍalāgrantataiva ca |
vālavyañjanacālaśca tathā virūḍhubandhanam ||
viśṛṅgāḍakabandhaśca murajāḍambarantathā |
vaikuṇṭhakavilāsaśca hāradāmavilāsakam ||
dhanurākarṣaṇañcaiva tatassādhāraṇāhvavayam |
samaprakoṣṭhavalanaṃ tathā daivopahārakaḥ ||
tiryagasvastikāgrastaṃ maṇibandhagatāgatam |
alātacakrasaṃjñaśca pyaratotplutanivṛttakam ||
tathaiverabhrasaṃpātastiryak tāṇḍavacālanam |
tārkṣyapakṣahalāsaśca dhanurvallīvināmakam |
kararecitaraktañca śarasaṃdhānasaṃjñitaḥ ||
maṇḍalābharaṇaṃ paś[?]tādaṃsaparyāyanirgatam |
aṣṭabinduvihāraśca karṇayugmaprakīrṇakam ||
paryāyajagadantāśca rathanemisamāhvavayam |
svastikādyatrikoṇañca latāveṣṭitanāmakam ||
navaratnamuravañceti pañcāśaccālakā madāḥ
(tāḥ) |
nṛttaprādhānyameteṣāṃ kohalo munirabravīt ||
nṛttannaśobhate kvāpi cālakaistu vinā kṛtam |
 

—(Saṅgītacintāmaṇi, Manuscript, ORI-SVU, Acc. No. 7501, Fol.67-85) 

The above excerpt has been taken from the manuscript of the work Saṅgītacintāmaṇi preserved in the ORI-SVU (Acc. No. 7501). The same readings are also found repeated in another manuscript—ORI-SVU, Acc. No. 7500 in folios 36-47.

Vema presents the above list of the cālakas according to the views of Kohala. The cālakas herein are almost the same as the ones enumerated in Saṅgītameru of Kohala (as shown by Kallinātha-seen earlier). Following this list of the cālakas, Vema has also explained each of these separately following quite the same pattern as seen in Kalānidhi. On a comparison of the cālakas in Saṅgītacintāmaṇi and Saṅgītameru, it can be seen that the names of the cālakas are the same. The verses explaining these cālakas are also mostly just paraphrases of what is found in Kalānidhi. The work Nṛtyādhyāya of Aśokamalla which also contains descriptions of these cālakas presents the same list with a few minor changes in the names (For eg. sabhāsādhāraṇa instead of sādhāraṇa etc.). The verses containing the definitions are also not a perfect match, but the meanings seem to coincide. Aśokamalla does not mention the name Kohala in this context. The Nṛtyaratnakośa in Saṅgītarāja does not have a mention of these cālakas at all.

Vema Bhūpāla has indeed treated this subject of cālakas in great detail in his work Saṅgītacintāmaṇi. It is however interesting to note that these entries are not to be seen in M. R. Kavi’s Bharatakośa, though Kavi has presented numerous entries of Vema throughout this work. In fact, there is no entry at all under the name of cālaka in the Bharatakośa.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: