Prayogamanjari and Saivagamanibandhana (Study)

by R. Suthashi | 2010 | 31,491 words

This study deals with the iconography found in the Prayogamanjari and Saivagamanibandhana: Sanskrit books dealing Temple-construction and Shilpa-Shastra: the ancient Indian science of of arts and crafts.—The Prayoga-Manjari was written by Ravi of Matharakula in the 10th century AD whereas the Shaivagama-Nibandhana is authored by Murari-Bhatta from ...

Appendix 1 - Fourteenth chapter of the Saivagamanibandhana

Warning! Page nr. 2 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

APPENDIX I saivagamanibandhanam | caturdasah patalah linagalaksanavidhih | | (Some lacunae in certain verses are found in the manuscript of the text. They could not be reconstructed. In some occasions doubtful readings are met with. In such cases one reading is given in bracket in the transcript. These trends, generally seen in the transcript of the whole text are to be met with in the 14th and 15th Patalas presented here as appendix. As the critical edition of the text is not intended, the text is presented here as such.) atha silaparigrahah | linganamatha vaksyami laksanam tantracoditam| silanam samgraham caiva jatidosagunamstatha | | 1 suklapakse'nukule hi sutithau cottarayane | sitamalyambaro mantri sahayaissilpibhih saha | | r

Warning! Page nr. 3 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

172 astrayagam pura krtva sivamistva vidhanatah | sastranyastrena sampujyacarum prasya tato dadhi | | brahmanan bhojayitva ca vastraih sampujya taksakan | mantraraksitasarvangah purnakumbham prapadya ca || dhyatva ca prakrtam tattvam sivatattvamayim mahim | vidyarajnistato dhyayedagrato karassthitah | | aw 4 5 diso virepya castrena punyahajayamangalaih | aisanim vatha kauberim disamaindrimatha vrajet || w atha digyajanam krtva yayadakaramanyatah | divyantariksabhaumani nimittanyupalaksayet || subhesu prasthito yayat na yayadamsubhesu ca | paksamasosito bhutva punah prasthanamacaret || santim krtva yathanyayamevam doso na jayate | nimittani tu nocyante maya vistarabhiruna | | prasiddhamakaram gatva silamanvesayettatah | 7 shi 9 trinetraya ca rudraya bhutanam pataye namah || 10

Warning! Page nr. 4 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

silam darsaya bhutesa prasanno me vrsadhvaja| iti samprarthya devesam sailesvanvesayocchilam || mervadayo'pi dusprapastantresuktamahadrayah | nadyasca vividhastatra vaksyante katicinmaya || vindhyo vedacalassamkhyo malayasca kumarakah | pariyatramahendradya durlabha yadi tesvapi | | silabhumigata grahyastadasasta nadisu va | kaveri sarayu ganga tungabhadra ca gomati || 11 12 13 14 visada candrabhaga ca sindhussonassarasvati | payosni yamuna goda narmada ca saravati | | . 15 punyasca ya bhuvi khyatastatranvi (pi ? ) yadi napyate | punyodyanesu tirthesu ksetre dese manorame | 16 bhumiscaturvidha prokta mahendri varuni tatha | agneyi vayavi caiva tasam vaksyami laksanam || 11 17 yasyascottaratastoyam vrihiksetram tu daksine | pascime ksiravrksascamahendri sa ca tacchila || 18 173

Warning! Page nr. 5 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

puspitadrumasankirna trnagulmalatakula | toyadhya tu sevya ca varuni satisobhana | | 19 varahasyenagrdhradya drsyante yatra santatam | 20 174 toyamantargatam svalpam tamagneyim pracaksate | | pilusca slesmatakakirna kathina sarkaranvita | nistoya mrgatrsnadhya sivasevya ca vayavi || 21 agneyim vayavim hitva silamanye subhe mate | asam nindyam silam vaksye sthanakrtivibhagatah | | 22 valmikavrksasamlagna smasane catvare sthita | paticaityasamipastha ksarasiktantasevita | | 23 suryagnyanilasantapta bahyalidha casivrta | 24 bahuvarna vivarna ca grahajusta sasarpata | | kalpitanyatra sista ca samskrta yena kenacit | bala vrddha ca candali sila varjya prayatnatah || 25 bala sastra saha mrdgi picchila pallava sthira | ahimandukakhanda ca ruksa vrddha tvajyara || 26

Warning! Page nr. 6 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

bahuvarnatinila va dhumra ca sthularomika | hinasvana ca nindyangi ruksa candalikesyate | | 27 sulkini vatha camdali yasyam na ramate manah | evam vidha sila tyajya grahya yatha (?) nigadyate | 28 175 nibidavayavasnigdha virasabda susitada | sugandharasarupadhya yuvatissapi ca tridha | | 29 stripimnapumsakatvena tallaksanamathocyate | visala natibahula chidravanmadhurasvara || 30 rambhadalakrtisstri syat strinameva tu siddhida | gambhiradhvanika gurvi sudrdha visphulingini | | 31 vatasvasthapalasabha puman pumsam tu siddhida | napumsakam jhasa ( ? ) kara sila tasya ca siddhida || 32 siddhaye niyamassiddho murtaye niyamo mahi | kusasailodbhava srestha punyaksetrodbhava ca ya || 33 punyanadyudbhava punya punyalokanisevita | sirtasalilanirdhuta vrksachayaniguhita | | 34

Warning! Page nr. 7 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

nimagna bhuvi ramya syadadityakiranojjhita | vistarayamasampanna suslasnantarjalosita | | 35 176 ekavarna suvarna ca savarna sasyate sila | sveta padmanibha vipre somastatradhidevata || 36 naksatram ca mrgastasyah ksatriyasya tu kathyate | rakta kulastha ( luttha ?) varna ca sakrastasyadhidevata || 37 naksatram smrta jyestha pita ca haritovisah | naksatram phalguni devo bhagosyavasavah kvacit || 38 mudgabha casita sudre devata ca tathasvinau | naksatramasvini tasya jnatavyadesikottamaih | | caturnamapivarnanametamukhyah sila matah | llh 39 alabhe sarvavarnanamasamekatama bhavet || 40 silam sastam samiksyatrasnapayedvarina krtam | gandhairalipya sampujya sivam tasyam yathavidhi || 41 tribijaksurika mrtyujayaissavaranastrakam | pascime'stasatam hutva punah pasupatena tu || 42

Warning! Page nr. 8 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

mantrenabhimrseddevam siladosairvimucyate | astrenastranicabhyarcya parsve nyasya tato nisi || 43 havihsesena samyuktabhutakrurabalim haret | darbhassayasamarudhah silaya pascime guruh | | 44 svapnamanavakam jahva svapedekagramanasah | pasyettadevatarudhamujvalantim silam yadi | | 45 anyadva sobhanam svapne tada grahya tu sa sila | pratah snatvesamaradhya hutva vahnau ca purvavat | | 46 hrdalaya yathanyayam silalanchanamarabhet | asritam tatra yadbhutam tada''mantrya sivajnaya || 47 aghorastrena tadyogam balim datva visarjayate | dhvanirbhanda nibha yatra sulimgacchedane sada | | 48 drsyante taccharastasyastatra cihna prakalpayet | adhobhagamukham tasyah prsthamurdhve ca kalpayet || 49 dhvajam va silpinam kanya yadbruyuradhivasitah | tacchirastaddisam vaktram kalpayedavikalpatah | | 50 177

Warning! Page nr. 9 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

prak pascimasirassastah prak pratyagdvaravesmanoh | alabhe yamyasaumyagra konagriva tu varjita | | 51 178 srikari pascime griva purvagriva jayaprada | santida daksinagriva saumyagriva ca pustida | | 52 udbudhyasveti mantrena lanchayettatra tatra ca | acaryostrena krtvaivam silpibhirgrahayettatah|| 53 lingarthe pumsila grahya pitharthe strisila tatha | napumsakasila cadho ratnanyasaya kirtita | | 54 istapurvavadisana vanau hutva ca mantravit | silarathe samaropya prayatnadanayettatah | | 55 aropite tato linge rathabhango yatha bhavet| vrsasilpivikaro va tada homam harena tu|| 56 silamistva balim datva krtva sobha dhvajadibhih | puram pradaksinikrtya tato lingam pravesayet | | 57 prasadottaradigbhage kanyasadi vibhagatah | pancasaptaikadasabhih karaissanalatratanyaset | | 58

Warning! Page nr. 10 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

acarye daksinam datva silpinascabhipujya ca | yajamananukulena tatolimgam tu karayet || prasadasyanurupam syat lingam lingasya va grham | kanyasadigvibhagena kartavyantu vicaksanaih | | bhedena tatksane tasyam mandaladyudgamo yada | sanadyairupaghrstaya atah suksmani laksayet || 59 60 61 mandalam jalakam sprstam kilakam susih tatha | chidram sandhischadhara ca mahadosa ime smrtah | | 62 udasyakincidanye tu brahmavaisnavabhagayoh | rudrabhage tu sarvopi jayante dosakarinah | | 63 mandale drsyamane tu garbham tatra vinirdiset | tu yadrse mandale yatsyadevam kincidathocyate | | silagarbhah | manjisthe darduro garbhah pite godha site phani | kapile musiko jneyah krkalasam tatharune | | 64 65 sphatikabhe tu nihstrimse jalanile tu maksika | gulavarne tu pasanassabale campake krmih | | 66 179

Warning! Page nr. 11 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kakagrdhrakapotasca mandale nilacitrake | pasahe ca nrpaksisyat kapote grhagolika || valuka ruksavarne tu vicitre vrscikah smrtah | madhuvarne tu khadyotah sabalecaiva citrika | | karkato haritala svarnacitre vicitrika | saphalo raktacitre tu susiram bhasya varnake | | 67 68 69 180 panduvarne bhavenmina kimsuke sakragopaka | kausumbhe satapatasyat datasyanepipilika || 70 sphatikah kakonadake satpadasyamamandale | snigdhe ca kapile kurmah padmabhe raktapamsavah || 71 brahmanam cakrapaninca sulapaninca vaisnavam | ajastya (sta ?)nyena sampisya pasanam tena lepayet | | 72 liptah klinno yadaisasyadekaratrositastatah | sa garbhassa tu boddhavyah phani godha ca vrscikah | | 73 kasiram (pi ) vita coranca goksirena tu vartayet | tu pasane lepitastena bahuvarno yada bhavet | | 74

Warning! Page nr. 12 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tryaikaratrosita tatra kurmassyaddarduro'thava | sulinam prthivim vipram mesiksirena vartayet || pasano lepitastena bahuvarno yada bhavet | krkalaso bhavettatra krsnaminotha darunah || 75 76 ksipram tatpraksipellimgam nadyanaiva vicarayet | jaladam bhayamarambu jatarogaphalatrayam|| 77 stistanyapistairlipte tairyada simisimayate | varnantaram vrajedatra kalakutam na tatsprset || 78 bahyato laksanabhave lepamevam prayojayet | sarvathasodhayedgarbhamanyatha sarvanasanam || visagarbhe bhavedvyadhih dardure saliladbhayam | godhayam mriyate raja gavam pidapi jayate | | 79 80 bhujage janamarisyatkartrgotraksayam tatha | bhayam syattaskaradbhartuh svasa vyadhisca musike || 81 krkalase tu durbhiksam kurmom kustham dhanaksayam | alpayuh salile karta garbhasravasca yositam || 82 181

Warning! Page nr. 13 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

anavrstisca pasane tadvrttirathava bhavet | daridryam grhagodhayam coryavrstyapi saikate || agnerbhayam ca khadyote vrscike rucisadayah | kulire sasyanasah syacitrakayam dhanaksayah | | citrakayam tatha nyasam citravyadhih prajayate | mine tvajavika naso rogassatapade dhruvam || cinta pipilikayam syat kurme coradupadravah | sthanacyutih patamge syat susipre vaso ... | | maksikayam syadindrayove dhanaksayah | lohathe nrpaternaso yajamanasya kamsake | | anavrstisca hemabhe garbhastvanye ca nasadah | tantresu bahudhaproktastaduktau granthagauravam || 83 84 85 86 87 88 hinarekhottamahina hinarekhe dattamottama | sila savarna rekhastu suvarnascati sobhanah | | 89 svetabjabha dvije sasta raktapite nrpe tatha | vaisye syama sita sudre sarvesvindrayudhopama | | 90 182

Warning! Page nr. 14 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

samudrorminabha rekha suvarna sumanorama | sada vrddhikari jneya gobrahmana hitaya va | | nanavarna tu ya rekhah drsyante lingngasamsthitah | 91 rajanam yajamananca hananti tatsthapakam prajah | | 92 vicchinnagra ca ya rekha sa grhe kalikarini | 183 putranasah sakrcchede dvicchede bhartrsamsayah | | 93 tricchede kartrnasah syadbahucchede dhanaksayah | vakrasthulatiruksasca vivarnatikrsasca yah | | 94 sankirnasca tatha rekha yasyonestasila ca sa | urdhvarekha prasastokteh yatha rekha prasasyate | | 95 urdhvasvastikasamkasa girikutanibhah subhah | srivatsasankhacakrabha nandyavartapradaksina || 96 patakakalasachatra dhvajalimga vrsopamah | rathebhavasma (ya ? ) sula ca prasadatrimrgopama | | 97 vajratoranakanyasragdamapuspeksanopama | vastropavitakotira vardhani sapharopama || 98

Warning! Page nr. 15 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

aksamalam gulikurmacamaramsukakesari | ratnabharana govrksasuryacandraditarakah | | pavitra kundikadarsa sastrahamsadayah subhah | akare jayate vrddhirikare satrusamksayah | | 99 100 ukare mrtyunasah syannapumsakamasobhanam | sandhyaksaresu sandhyapsyat kadi mantesu sampadah || 101 visargabinduyuktesyaduccato vayusambhave | repho cagnibhayam vidyadvalau santikapaustikau | | 102 usmaksaresu siddhih syat muktirlakse vyavasthita | kakasyenavrkavyaghra grdhrolukavanarah | | sarpamarjaragomayuscaravugardabha sukarah | 103 pisacasurayaksadi kabandhavikrsakrtih || 104 krurasatvopamascanyastiryagrekhasca varjitah | granthyavartasirasandhi kiladya bahudha pare || 105 prthagdosasca nocyante varnadesapramanatah | pujamse vamato dadyussanmasabhyantare phalam || 106 184

Warning! Page nr. 16 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

daksine tu tribhirmasaih prsthato vatsarantare | sadyoge murdhni va tasmatparoksyassarva yatnatah || vr ( pr ) nu sirasi lingasya sadyah pranaharam bhavet | anyatrapi tu dosaya tasmattatparivarjayet || chidravartasiragranthi garbhamandalasamyutam | chinnasphatikaruksanca vaktram hinadhikam laghu | | 107 108 109 185 mrdusabdam krsam sthulam sakalanca vivarnakam | mulaparsvadi hinanca limgam sarvatra nesyate | | 110 sthulagram pranabhayadam yajamanasya va guroh | vyadhigoksayadam mulaparsvahinanca varjayet || 111 lingalaksanam | ligam tu dvividham suddham samkirnamiti laksyate | suddham chidradi rahitam varnasampadyutam subham || sankirnamubhayakaram siradyuktam subhasubham | garbhavartasiragranthi vivaraih pesalairiha || sthapitani tu dosaya lingani guruyajvanam | 112 113 avarte kilake granthe manimauktikavajravat | | 114

Warning! Page nr. 17 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

suvarnarupyavarnena garbham tenakhilam subham | banalingam tu sarvesam bhuktimuktikaram nrnam || 115 bhagatrayapariksyabhivyaso natra vidhiyate | saritpravahasamstham ca lingam banasamakrtih | | 116 yadanyattacca boddhavyam lingam sarvasukhavaham | prasadapindakadinam niyamo nesyate tayoh | | 117 svayambhuvananca devanamesa eva vidhirgatah | suvarnaratnajananca naikantanniyamah smrtah | | 118 sailadinam tu linganam bhavedavasyako vidhih | ekadi navahastanam lingamekaikahastatah || 119 kanistham madhyadam jyestham trikam trikamavasthitam | ekadipancahastanam manusanam vidhiyate | | 120 satsaptahastam daityanam devanam tu navastakam | dvikarantam ca pancadi vipradinam kramat smrtam || 121 ekahastam yallingam pratilomajamucyate | antaranyapi lingani kvaciduktanyanekadha | | 122 186

Warning! Page nr. 18 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

anulomam vibhagena nocyante'tratigauravat | tathanyani ca devani yonyastakavibhagatah | | 187 123 kamyabhedena coktani disalimgasrikani ca | trinyuttamani viprasya madhya madhyam taduttamam || 124 madhyadhamam bhavedrajno nice dve vaisyasudrayoh | pratilomajalimgantu nasastamadhamadhamam || 125 hastamanamidam khyatam garbhamanamathocyate | garbhordhenadhamam garbhe pancadha bhajite punah | | 126 tribhijyestham bhavenmadhyam navahaste tu pancabhih | dvarani tridvibhagadinyekaikasya kramadviduh | | 127 dhvajasthamrsabhasthanca sastam gehanurupatah | anyayastham tu yallingam dvaram va grhameva va | | 128 yuktamapyakhilairanyairlaksanam nasakarakam | trikordhvadhogatam manam punarbhanktva tribhistribhih | | 129 kanyasadi prabhedena lingani nava kalpayet | garbhatribhagam pitham syallingam pitham tribhagikam | | 130

Warning! Page nr. 19 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

samanyoktam tu lingasya vaksye kincidvisesatah | ayamam tu tridha krtva mulamadhyagratah kramat | | || 131 turyastasrastasravrttani bhupithavyomagani tu | trairasikam tato lingam brahmavisnusivatmakam || 132 188 tatrapi sodasasram syadvatrimsasranca vartulam | vyomadharakrtam dhara linganca vihitam kvacit | | 133 dirghasya dirghavistaram madhyamasya tu madhyamam | hrasvasya hrasvavistaram lingam karmani yojayet | | 134 navamsadvitayenapi sodasamse ca pancabhih | svavadena ca lingasya vistaro vihitah kvacit || 135 caturasrascaturasrasya bhujan bhanktva tu saptadha | trinmadhye parsvato dvau dvau krtva sutrani patayet || 136 astasram jayate spastamanyatha va prakalpayet| tenaiva bahusutrena karnasutre dhrtena tu || 137 karmasutrasya yacchesam tena konesu lanchayet | tatra sutram nidhayaivam konanimne krte bhavet || 138

Warning! Page nr. 20 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

athava konasutrardham bahusutre vidharayet | bahusutrasya yacchesam tatra cihnani karayet | | rudrabhagastrtiyonyassodasasrassa purvavat | dvatrimsadastrakah pascadvartayedvartulam yatha || | 139 140 utsedhamane lingasya caturvimsatibhajite | saptastanavabhagastu kramenordhvam vivardhitam || 141 vardhamanamiti jneyam sarvasampatsamrddhidam | utsedham dasadha bhanktva mulamadhyam tribhistribhih | | 142 caturbhagayutam cordhvam kuryadevam sivadhikam | lingam tridhavibhaktam syatparinahasamayutam | | 143 samamsamiti vijneyam naitatsuksmataram bhavet | agre mule ca madhye ca pramanam sarvatah samam || 144 taddhi sarvasamam nama bahudhanyadhanavaham| caturvimsati bhaktasya vistarostabhiramsakaih | | 145 yavapancakasamyuktaih saptabhih pancabhistatha | kevalaih pancabhiscaivam vistaro brahmanadisu || 146 189

Warning! Page nr. 21 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kramatsarvasamam lingam samamsam vardhamanakam| sivadhikanca vijneyamekahaste tvayam vidhih | | 147 caturvimsati bhagam tu punarbhanktvastadhamsakaih | yavasthane ca samyuktaih kalpayeddvikaradikam || 148 astardhardhanavamsasya dvabhyamuttamavistarah | tribhirmadhyodhamordhvamsa bhaktya bhakte trikadvayaih | | 149 ( astadhardhanavamsasya dvabhyamuttamavistarah | ) viskambhatrigunastamsamtadastamsaisca samyutaih | | 150 trigunassaikavimso va parinahotra kirtitah | trapuchatrabalendu karkatandanibham sirah | | 151 caturdha vardhayellinge vipradinamkramena tu| sarvam sarvasya va kuryadesam bhedastu naikadha || 152 puse phalanispattischatram rajyapradam matam | khandendunayuso vrddhih kukkutande bahuvrajah || 153 vistaramastadha bhanktva dvabhyam vaivartayecchirah | bhaktva dvadasaya dvabhyam balendusadrsam punah | | 154 190

Warning! Page nr. 22 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

punarbhaktvaikadasaya kurya tribhirvai kukkutandakam | vibhajya saptadasadha pujadirghena vartayet || 155 191 dvabhyam tripusamekena chatravacca ( nca ) dasamsatah | ekavimsatidha bhanktva dvabhyam balendusannibham || 156 vibhajyaikonavimsatya tribhiranyaisca vartayet | bhanktvastadha caturdhantyau krtvaikaikamsa vartanat || 157 chatrakarani catvari vipradinam bhavanti ca | tridha bhakte tu balendurantyamsadvayavartanat || 158 kukkutandam caturdha ca bhanktvamsadvayavartanat | kvacidanyatra ca proktasirovartanamanyatha | | 159 sadbhagamudayam krtva lingngasya ca siro gatam | dvau bhagavardhabhagau ca parsvayorubhayossamam || 160 vartayata kramenaivam trapusa krtikam smrtam | chatrakarani catvari sruyantestavibhagatah | | tesam tathantimau bhagavardhardham tu parityajet | esa chatrakrtirjneya prasasta sarvakarmasu || 161 162

Warning! Page nr. 23 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ekemekam parityajyantimau dvau ca vartayet | balacandropamam hyetallingasya tu sirah smrtam || 163 192 satcaturbhagamudayamantimau dvau ca vartayet | kukkutandakasamkasam lingasyaivam siro bhavet | | 164 ayamatascaturdhonam tribhago nardhanahakam| sarvadam santidam proktam paustikanca sukhavaham || 165 unam nahacatuskam syaddhanadhanyadi hanidam | rastra ksobhau rujadhikye nabhayam tena karayet | | 166 amgulenadhikam grahyam subhadam kolakena va | sobhanaya sthitam lingamanyatha tu na cesyate || 167 hine muladi bhagesu vyadhi goksayasamsthitam | adho hine ca durbhiksam ksobhasyanmadhyahinake || 168 vaktre tu ksiyate rastramurdhvahine mrtirbhavet | urdhvahinamapujyam syadanavrstistu madhyatah | | adhordirghe mrti rajna mayaduste ksayo bhavet | krse dravyasya nasah syanmule mrtyuh prajayate || 169 170

Warning! Page nr. 24 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atyucce tu kalocchedo hrasve vyadhisca kirtitah | sthulagre mriyate karta sthulakasthulamastake || 171 visame kalaham vidyatparsvahine dhanaksayam | cipite ca bhavetpida durbhiksanca sakotare | | 172 sakalke maranam bhartussphutam te dharmanasanam | desabhedacca rogadi dahe caiva kulaksayam || 173 chidre kutumbanasasyadbhinne tu mriyate svayam| asubham jayate nimne saksate ca dhanaksayah | | 174 atisaro gudava (gha )rte bhavedgranthavadhasthite | mastake tu siroroga udarecodaramayah | | 175 pujabhagam punassthulam mulamuravamadhyamam | malagramadhyatastulyam samavrttam tu nahatah | | paustikam sthulamulam tu sukham mukhamadhyame | yasassantikaram vrttam sarvakamikamucyate || dhanyam pipilikamadhyam yamamadhyam tathaiva ca | prsthonnato gavam labhasstrinam vamonnate tatha || 176 177 178 193

Warning! Page nr. 25 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

daksine dhanalabhassyanmastake bhogasampadah | vrttamule tu saubhagyam sthulamule tvarogada | | 179 194 apanam brhatkuksau nidhirajasamodare | hanivrddhi tu sarvatra yavena dviyavena va | | 180 kalpayedyavata lingam drsyate samanoramam | evam prakalpya lingantu sanadi parikarsayet || balarajvadibhirbaddhva snigdham syannirvranam tatha | evamuddesatah proktam samanyam lingalaksanam || 181 182 dravyabhedam tu vaksyami yathoktam nandikesvarah | iti saivagamanibandhane lingalaksanapatalah caturdasah | |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: