Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Hanuman-Nataka, Act 13 (Summary)’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

Hanuman-Nāṭaka, Act 13 (Summary)

Rāvaṇa, having heard the news of Meghanāda’s death, became furious and attacked Lakṣmaṇa. Having noticed the condition of Lakṣmaṇa, Rāma said Hanumat to take the physician Suṣena[1] for Lakṣmaṇa’s treatment. Hanumat went to the Druhina mountain to take medicine for Lakṣmaṇa. At that moment there had been a dream of Lakṣmaṇa’s mother Sumitrā.[2] They prayed for peace with the sage Vasiṣṭha. There was a conversation of Bharata and Hanumat. After that Hanumat came back to Rāma with the medicine for Lakṣmaṇa and he got recovered with that.[3] Then Lakṣmaṇa showed his fury over Rāvaṇa.

The Act is named as Lakṣmaṇaśaktibheda.

Footnotes and references:

[1]:

vaidyaṃ suṣeṇamadhunaiva tadānaya tvaṃ laṅkāpateranucaro’pi yato bhiṣaksaḥ/
naivā’nyathā vadati rāmagirā hanūmān paryyaṅkasuptamacireṇa tamānināya// ibid., XIII.17

[2]:

dhyātvā’tmānaṃ praṇamya prabhubhavanisutāvallabhaṃ tasya vākyaṃ nītvā’yodhyāṃ gamiṣyasyakhilakuśalatāmānayiṣyasyapīti/
caṇḍoḍḍīnaṃ cakāra drutamatha jananīlakṣmaṇasyopalabhya svapne vyālaḥ samūlaṃ kavalayati bhujaṃ vāmamuttasthuṣīti// ibid., XIII.21

[3]:

lakṣmaṇa—
ālepito hanumatā girijauṣadhībhi mūrcchāṃ vihāya saśaraṃ dhanurādadānaḥ/
rāmāravindataraṇirdharaṇirdharātmā laṅkāpateḥ kupitakāla ivopatasthou// ibid., XIII.37

Like what you read? Consider supporting this website: