Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Hanuman-Nataka, Act 11 (Summary)’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

Hanuman-Nāṭaka, Act 11 (Summary)

In the 11th Act Rāma said to Aṅgada to stay carefully the Vānarasenā because in the next day there took place the Rāma’s battle festival.[1] Aṅgada made everyone careful because the demoness Prabhañjanī came there by the order of Rāvaṇa and in the night the Rākṣaṣī came and saw Rāma and Lakṣmana sleeping there.[2] Aṅgada caught her. Rāvaṇa sent Kumbhakarṇa to fight against Rāma. There took place the fight between Aṅgada, Sugrīva, Nila and Kumbhakarṇa. In this fight Kumbhakarṇa was killed. Here this Act comes to its end. This Act is named as Kumbhakarṇa-vadha.

Footnotes and references:

[1]:

rāmaḥ—(vihasya)—
bho mahāvīrāṅgada yuvarāja vānarabhatānbrūhi.bho bhoḥ sugrīvasainikāḥ rātrau
sāvadhānatayā sthātabyaṃ śvaḥ sūryodaye rāmasya samarotsavo bhaviṣyati. Ibid., XI.,p.175

[2]:

aṅgadastathaiva karoti / kaṭake śayānau rāmalakṣmaṇau
nihantuṃ rāvaṇena prahitā prabhañjanī nāma rākṣaṣī.
utkhātadāruṇasutīkṣṇakṛpāṇikāsau/ vīrāṭaviṣu niśi nirbharataḥ śayānam/
dṛṣṭvā sudarśanagurubhramaṇena guptaṃ
rāmaṃ nihanmi kathamadya varaṃ varākī// ibid., XI. 2

Like what you read? Consider supporting this website: