Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Hanuman-Nataka, Act 6 (Summary)’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

Hanuman-Nāṭaka, Act 6 (Summary)

In the 6th Act, there is a description of discussion of Rāma with Hanumat and his companions and Hanumat’s departure to Laṅkā to give message of Rāma to Sītā.[1] Therein Sītā and Hanumat had a conversation.[2] Hanumat said to Sītā that Rāma was in sorrow without her. Rāvaṇa attacked Hanumat, but Hanumat was not hurt.[3] Laṅkā came to be burnt down by the fire of Hanumat’s tail.[4] Then Hanumat came back to Rāma with Sītā’s message.[5] Thus the 6th Act ends with the discussion of Rāma and Hanumat about Sītā. This Act is known as Hanumadvijaya.

Footnotes and references:

[1]:

atha daśarathasūnorājñayā vāyuputro rajanicarapurīmālokya bhūtvā dvidaṃśaḥ/
akalitaparimāṇo mātrayā satrapastāṃ kṣipati janakajāgre śiṃśapāgrāvatīrṇaḥ// ibid., VI. 13

[2]:

mātarjānaki ko bhavāniha mṛgaḥ kenātra saṃpreśitastvaddautyena raghūttamena kimidaṃ haste’sti tanmudrikā
dattā tena tavaiva taṃ nijakarādālabhya cāliṅgya ca premṇāśrūṇi sasarja samyagudabhūd gātreṣu romodgamaḥ// ibid., VI.14

[3]:

īṣatsajjanamaitrīva nābhidyata kapestanuḥ/
nihatā candrahāsena rāvaṇenātiraṅhasā// ibid., VI.23

[4]:

vahnirbabhau vānarapucchajanmā sa dāhya laṅkāṃ khamivotpatiṣṇuḥ/
rāmādbhayaṃ prāpya kila pratāpaḥ palāyamāno daśakandharasya// ibid., VI. 25

[5]:

(a) manaḥśilāyāstilakaṃ smara gaṇḍasthale tvayā saṃmṛṣṭaṃ jānakīvakṣaḥsparśātkāṇīkṛtaṃ khagam// ibid., VI. 39
(b) āñjaneyaḥ -kārśyaṃ cetpratipatkalā himanidheḥ sthūlātha cetpāṇḍimā nīlā eva mṛnālikā yadi ghanā bāspāḥ kiyānvāridhiḥ/
saṅtāpo yadi śītalo hutavahastasyāḥ kiyadvarṇyate rāma tvatsmṛtimātrameva hṛdaye lāvanyaśeṣaṃ vapuḥ// ibid., VI. 40

Like what you read? Consider supporting this website: