Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Hanuman-Nataka, Act 2 (Summary)’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

Hanuman-Nāṭaka, Act 2 (Summary)

The Act-II, deals with the description of love-sports of Rāma and Sītā after marriage.

In this Act, it is found that Rāma and Sītā went to the temple by obeying the order of the gurus.[1] After that Rāma and Sītā were busy in their love-sports. At first Sītā became shy but slowly she also began to respond properly to Rāma.[2] Here is found a long description of their physical love.[3] In this episode there is a hint of Rāma’s near future exile.[4] This Act is named as Rāmajānakīvilāsa.

Footnotes and references:

[1]:

astaṃ jāte mukulanalinībāndhave sindhuputre prācībhāge pramadamudite pakvanāriṅgapiṅge/
rāmaṃ kāmaṃ gurujanagirā mandiraṃ sundaraṃ svaṃ rambhorustaṃ janakatanayā nandayantī jagām// ibid., II.2

[2]:

gāḍaṃ gāḍaṃ kamalamukulaṃ puṇḍarīkākṣavakṣaḥ pīṭhaṃ kāṭhinyamapi kucayorjānakī mānakīrṇā/
pūrṇā kāmaiḥ śithilamanilasyāgamāyācakāra nītaṃ spītaṃ sadayahṛdayaṃ svāmināliṅgya matvā// ibid., II. 11

[3]:

(a) pṛthulajaghanabhāraṃ mandamāndolayantī mṛducaladalakāgrā prasphuratkarṇapūrā /
prakaṭitabhujamūlā darśitastanyalīlā pramadayati patiṃ drāgjānakī vyājanidrā// ibid., II. 17
(b) tadanu janakaputrīvaktramālokya rāmaḥ punarapi punarevāghrāya cumbanna tṛptaḥ/
stanataṭabhujamūloraḥsthalaṃ romarājirmadanasadanamāsīccumbitaṃ pañcabāṇaḥ// ibid., II. 18
(c) nidrālustrīnītambāmbaraharaṇaraṇanmekhalārāvadhāvat kandarpārabdhabāṇavyatikarataralāḥ kāmino yāminīṣu/
tāṭaṅkopāntakāntagrathitamaṇigaṇodgacchadacchaprabhābhirvyaktāṅgāstuṅgakampā jaghanagiridarīmāśrayante śrayante// ibid., II.19
(d) sītāṃ manoharatāṃ giramudgirantī māliṅgya tatra bubhuje paripūrṇakāmaḥ rāmastathā tribhuvane’pi yatha na ko’pi rāmo bhunakti bubhuje na ca bhokṣyatīśaḥ// ibid., II.28

[4]:

āgāmidīrgavirahaściramāvirāsī jjñātvaiva raṅgabhavane’dbutakāmakeliḥ/
śrutvā tayorgiramapujayadotupatnīmudgirṇakarṇasaraṇāṃ caraṇāyudhānām// ibid., II. 30

Like what you read? Consider supporting this website: