Gitartha Samgraha (critical Study)

by Partha Sarathi Sil | 2020 | 34,788 words

This page relates ‘Other Books Mentioned in the Gitarthasangraha’ of the study on Abhinavagupta’s Gitartha Samgraha commentary on the Bhagavad Gita: one of the core texts of Indian Philosophy. The Gitartha Sangraha is written in the light of Kashmir Shaivism and brings to Shaiva metaphysics and Yoga integrated in the Bhagavadgita. This study deals with Abhinava’s vision about the purpose of human existence and the accomplishment of salvation (i.e., self-realisation).

3. Other Books Mentioned in the Gītārthasaṅgraha

bhagavadgītārthasaṅgrahaḥ
granthaḥ
(Books)
uddharaṇam
(quoted texts)
ślokasaṃkhyā
(śloka in GS)
yājñavalkyasmṛti ayaṃ sa paramo dharmo yadyogenātmadarśanam 1.1
  na hi svabhāvo bhāvānāṃ vyāvartetauṣṇyavadraveḥ 1.16.
bṛhadāraṇyakopaniṣad avināśi vā are'yamātmānucchittidharmā (4/5/14) 2.17
kaṭhopaniṣad kṣurasya dhārā viṣamā duratyayā 18.35
mahābhārata kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe
vartate sarvabhāveṣu saukṣmāttu na vibhāvyate ||
2.19
  tapo na kalko'dhyayanaṃ na kalkaḥ svābhāviko vedavidhirna kalkaḥ |
prasahya vittāharaṇaṃ na kalkastānyeva bhāvopahātāni kalkaḥ ||
17.27
pūrvamīmāṃsā ‘puruṣaśca karmārthatvāt
‘karmāṇyapi phalārthatvāt
18.67
ślokavārtika phalāṃśe bhāvanāyāśca pratyayo'nuvidhāyakaḥ 18.3
laghuprakriyā na bhogyaṃ vyatiriktaṃ hi bhoktustvatto vibhāvyate |
eṣa eva hi bhogo yattādātmya bhoktṛbhogyayoḥ ||
4.26
  ūnādhikamavijñātaṃ paurvāparyavivarjitam |
yaccāvadhānarahitaṃ buddherviskhalitaṃ ca yat ||
tatsarvaṃ mama sarveśa bhaktasyārtasya durmateḥ |
kṣantavyaṃ kṛpayā śambho yatastvaṃ karuṇāparaḥ ||
anena stotrayogena tavātmānaṃ nivedaye |
punarniṣkāraṇamahaṃ duḥkhānāṃ naimi pātratām ||
12.11
spandakārikā bhoktaiva bhogyabhāvena sadā sarvatra sasthitaḥ | (2/4) 4.26
  seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī |
bandhayitrī svamārgastha jātā siddhyupapādikā || (spa,ni. 3/16)
9.20
śivopaniṣad /
vijñānabhairava
bhāve'tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet |
tadā tanmayabhāvena vikasatyati bhāvanā || (vi.bhai. 62)
4.28
  ciddharmā sarvadeheṣu viśeṣo nāsti kutracit |
ataśca tanmayaṃ sarvaṃ bhāvayanbhavajijjanaḥ || (vi.bhai.100
)
5.19
  icchāyāmathavā jñāne cittaṃ niveśayet (vi.bhai.) 7.11
yogasūtra yoga eva yogasyopāyaḥ
ṛtambharā tatra prajñā
4.34
  jātideśakālavyavahitānāmapi ānantaryam | (yo.sū. 4/6)
smṛtisaṃskārayorekarūpatvād || (yo.sū. 1/15)
8.7
  tajja saṃskāro'nyasaṃskāra pratibandhī (yo.sū. 1/50) 8.7
yogasūtrabhāṣya ubhayādhīnaścittavṛttinirodhaḥ (yo.da. 1/12) 6.35
paramārthasāra jaḍa iva vicaredavādamatiḥ (pa.sā. 71) 5.24
  tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajandeham |
jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ || (pa.sā. 83)
8.7
devīstotravivaraṇa bhedavādavidāraṇādiprakaraṇe devīstotravivaraṇe ca mayaiva nirṇītaḥ 6.30
anyānyaḥ na kriyārahitaṃ jñānaṃ na jñānarahitā kriyā |
jñānakriyāviniṣpanna ācāryaḥ paśupāśahā
3.5
  svatantraḥ parameśvaraḥ eva sarvakartā nāhaṃ kaścit 3.30
- satyapi svadharme hṛdisthe āgantukāvaraṇakṛto'yaṃ viplavaḥ, na tu tadabhāvakṛtaḥ 3.36
- atirātre ṣoḍaśinaṃ gṛhṇāti 4.11
- akaraṇādeva siddhiḥ 4.15
- sarve'pyete yajñavidaḥ 4.25
- yajñena yajñamayajanta devāḥ 4.25
- dyūtamasiṃhāsanaṃ rājyam 6.2
- dṛḍhaṃ bhūmiguṇādhikyād durgandhyagniguṇodayāt |
jaḍamakbuguṇaudāryāt
7.9
- vyāpinyāṃ śivasattāyāmutkrāntirnāma niṣkalā |
avyāpini śive nāma notkrāntiḥ śivadāyinī
8.14
- utkrame yaiva buddhirbhāvābhāvānuyāyinī |
upasaṃhṛtikāle sā bhāvābhāvānuyāyinī ||
9.20
- vedānveda na veda śāṃbhavapadaṃ dūyeta nirvedavān svargārthī yajamānatāṃ pratijahajjāto yajanyājakaḥ |
sarvāḥ karmarasapravāhaprasarāḥ saṃvitsravantyo'khilāstvāmānandamahāmbudhiṃ vidadhate nāprāpya pūrṇāṃ sthitim ||
9.26
- dvijarājanyapraśaṃsāparametadvākyaṃ na tu stryādiṣvapavargaprāptitatparyeṇa 9.35
- sarva eva hi pramātāra eka īśvaraḥ 10.9
- pādo'sya viśvā bhūtāni tripādasyāmṛta divi 10.41
- āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate |
sa vṛthā nīyate yena sa pramādī narādhamaḥ ||
14.8
- anyonyābhibhavena guṇavṛddhiḥ 14.11
- pradeśo'pi brahmaṇaḥ sārvarūpyamanatikrāntāḥ 15.7
- krodhādau dṛśyamānehi dīkṣito'pi na muktibhāk 15.11
- tadvidāṃ ca smṛtiśīle 17.2
- yasya hastau ca pādau ca manaścaiva susaṃyatam |
vidyā tapaśca śīlaṃ ca sa tīrthaphalamaśnute ||
17.2
guptapādaracita-stotra viśiṣṭakaraṇāsanāsthitisamādhisaṃbhāvanāvibhāvitatayā yadā kamapi bodhamullāsayet |
na sā tava sadoditā svarasavāhinī yā citiryatastritayasaṃnidhau sphuṭamihāpi saṃvedyate ||
yadā tu vigatendhanaḥ svavaśavartitāṃ saṃśrayannakṛtrimasamullasatpulakakampavāṣpānugaḥ |
śarīranirapekṣatāṃ sphuṭamupādadānaścitaḥ |
svayaṃ jhagiti budhyate yugapadeva bodhānalaḥ ||
tadaiva tava devi tadvapurupāśrayairvarjitaṃ maheśamavabudhyate vivaśapāśasaṃkṣobhakam ||
12.8
stavacintāmaṇi nimeṣamapi yadyekaṃ kṣīṇadoṣe kariṣyasi |
padaṃ citte tadā śaṃbho kiṃ na saṃpādayiṣyasi || (sta.ci. 114)
8.14
śivaśaktyavinābhāva-stotra tava ca kācana na stutirambike sakalaśabdamayī kila te tanuḥ |
nikhilamūrtiṣu me bhavadanvayo manasijāsu bahiṣprasarāsu ca ||
iti vicintya śive śamitāśive jagati jātamayatnavaśādidam |
stutijapārcanacintanavarjitā na khalu kācana kālakalāpi me ||
15.19
Like what you read? Consider supporting this website: