Cidgaganacandrika (study)
by S. Mahalakshmi | 2017 | 83,507 words
Cidgaganacandrika 90-94 [Shakti’s Pancavaha-tanu (Pancashloka-kulaka)], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena
This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.
Verse 90-94 [Śakti’s Pañcavāha-tanu (Pañcaśloka-kulaka)]
Sanskrit text, Unicode transliteration and English commentary of verse 90-94:
चिच्चमत्करणरूढनिर्भरा त्वं पुरा स्फुरसि सैव खेचरी ।
रूपसंग्रहदर्शितैषणा तेजसा स्वरसवाहिनाऽम्बिके ॥ ९० ॥
देवि नैकविषयोद्यमस्फुटारोहिणी भवसि सैव भूचरी ।
स्पर्शसंग्रहणनित्यसम्मुखी स्वैरितामजहती स्वभावजाम् ॥ ९१ ॥
प्रत्यगात्मनि दृशोऽवकुञ्चना विश्वमन्नमुदरे वितन्वती ।
ग्रस्य संहृतिमुखेन दिक्चरी सैव देवि रसचर्वणोन्मुखी ॥ ९२ ॥
प्राप्तचित्तमुखतोऽधितस्थुषी स्वस्वरूपमनिकेतमञ्जसा ।
रौद्रभावकृतबाह्यजृम्भणा गोचरी त्वमसि गन्धहारिणी ॥ ९३ ॥
ब्रह्मविग्रहकलाधिरोहिणी पञ्चवाहवपुषः कला तव ।
सामरस्यघटितोदया शिवे शश्वदुल्लसति सिद्धमण्डले ॥ ९४ ॥ciccamatkaraṇarūḍhanirbharā tvaṃ purā sphurasi saiva khecarī |
rūpasaṃgrahadarśitaiṣaṇā tejasā svarasavāhinā'mbike || 90 ||
devi naikaviṣayodyamasphuṭārohiṇī bhavasi saiva bhūcarī |
sparśasaṃgrahaṇanityasammukhī svairitāmajahatī svabhāvajām || 91 ||
pratyagātmani dṛśo'vakuñcanā viśvamannamudare vitanvatī |
grasya saṃhṛtimukhena dikcarī saiva devi rasacarvaṇonmukhī || 92 ||
prāptacittamukhato'dhitasthuṣī svasvarūpamaniketamañjasā |
raudrabhāvakṛtabāhyajṛmbhaṇā gocarī tvamasi gandhahāriṇī || 93 ||
brahmavigrahakalādhirohiṇī pañcavāhavapuṣaḥ kalā tava |
sāmarasyaghaṭitodayā śive śaśvadullasati siddhamaṇḍale || 94 ||
Comparative analysis of commentaries and excerpts in English:
[Śakti’s Pañcavāha-tanu (Pañcaśloka-kulaka)]
Khecarī
Adyaspandharūpa-Icchā Śakti shines first as Vāmeśvarī (tvakvṛtti ranupatitā) in the pañcavāha[1] as Pramātṛrūpa. She solidifies her desire in further flow to assume the waves of forms and names. She is then called Khecarī whose form is Antaḥkaraṇa. (rūpagrahaṇa unmukhatve cakṣurvṛttim anupatita).
Bhūcarī
Śakti then moves forward as the one, consuming the objects of cognition relating to Sparśa in quick motion and shines as Tvakvṛttirūpa and is called Bhūcarī. She adorns the form of Svabhāva.
Dikcarī
Śakti further moves with intention of consuming the manifest objects into her stomach as food with her tongue, thus governing the Rasanendriya, obstructs the jñāna of the Pratyaṅgātmā as being Śiva. She creates the Bhāvarūpa in the Ātmā. She acts as the consumer of the manifestation in the form of Saṃhṛti.
Gocarī
Śakti, having become the face, Citta, properly established in the form of Raudri (Ghrāṇavṛttipatita), whose rush outside in the form facility of Smell, Ghrāṇendriya, becomes the Bhāvasvarūpa of Antarātmā as Antaḥkaraṇa Śaktirūpa, and though being one, reflects outwardly as many in accordance with the activities of Ghrāṇaśaktirūpa. This form is called Gocarī.
Vāmeśvarī
Pañcavāhamayaśakti’s first form is Vāmeśvarī (Adyākala). She is the Brahma svarūpa who emerges from Śiva-Śaktisāmarasya as first descent in the process of creation. In the pure internal organs of cognition of the Siddhas[2] she shines always as Brahmamaya without forms and actions related to the external activities of manifestation.
Notes and Sanskrit references:
[1] [Kramaprakāśikā] p55-[Cidgaganacandrikā]-90-94.—
“prathamaspondayaḥ parataracidrūpād devīrūpāt sā vāmeśvarīti, tato ghanībhūtaḥ saḥ (prathamaspandaḥ) kallolatāmāptaḥ karaṇeṣu dvāreṣu patitaḥ khecarīśabdavyapadeśyo dvitīyaḥ, tato'pi sthūlatayā kṛtapādaprasārako viṣayaṃ viṣayaṃ bhajan bhūcarīśabdavyapadeśyo bhavatīti tṛtīyaḥ | tatra ca sthānabhedena viṣayaṃ viṣayamātmasātkṛtya anantarbahīrūpabhāvena madhyamāṃ bhūmimavāptaḥ saṃhārabhakṣiṇīvyapadeśyo dikcarīpadavyapadeśyaśca caturthaḥ | antarbahi sthānasparśena tu lokayātrāṃ pāraynaraudreśvarīti gocarīti ca niṣkalasakalākāra sparśena nirūpyate sa ca pañcamaḥ | mahānayaprakāśe pañcama udaye caturthaṃślokavyākhyāyām”.
[2] Cf. [Kramaprakāśikā] p 58-[Cidgaganacandrikā]-94.—
parāñcikhāni vyatṛṇat svayambhūstasmātparāṅpaśyatināntarātman kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan || kaṭha. 2|4|1) iti|