Atithi or Guest Reception (study)

by Sarika. P. | 2022 | 41,363 words

This page relates ‘References to Hospitality in Abhijnanashakuntala’ of the study on Atithi-Saparya—The ancient Indian practice of hospitality or “guest reception” which, in the Indian context, is an exalted practice tracable to the Vedic period. The spirit of Vedic guest-reception (atithi-saparya) is reflected in modern tourism in India, although it has deviated from the original concept. Technically, the Sanskrit term Atithi can be defined as one who arrives from a far place with hunger and thirst during the time of the Vaishvadeva rite—a ceremony that includes offering cooked food to all Gods.

Part 7 - References to Hospitality in Abhijñānaśākuntala

In Abhijñānaśākuntala, When King Duṣyanta arrives at the hermitage of Kaṇva, Vaikhānasa asked Duṣyanta to go Kaṇva’s hermitage and receive hospitality.[1] When Kaṇva goes to Somatīrtha he appoints Śakuntalā for receiving atithis in his absence.[2] When Duṣyanta comes to Kaṇvas hermitage, Anasūya asks Śakuntalā to bring fruits and arghya for atithi-saparyā.[3] Hearing this, King Duṣyanta says that their sweet words pleased him very much.[4]

The importance of atithi-saparyā can be found in the fourth act of Abhijñānaśākuntala. Here sage Durvāsa came to Kaṇvāśrama. Śakuntalā who was in the hermitage, thinking of Duṣyanta, thus she did not receive her atithi, Sage Durvāsas properly. Sage Durvāsas became angry and cursed Śakuntalā by saying: “āḥ atithiparibhāvini[5] as she had forgotten to receive her atithi in a respectful manner. In Mahābhārata, the curse of Durvāsas is not seen. N.K.Sundareswaran points out that this episode has resemblance to the story of Sahasrānīka in Kathāsaritsāgara.[6] Sahasrānīka went to abode of Indra to help him in a war. Sahasrānīka was a bachelor. Knowing his willingness for marriage, Indra proposes Mṛgāvati to marry Sahasrānīka. On hearing this Sahasrānīka with his charioteer Mātali went down in haste. On their way back Tilottama tries to stop them for a moment to say something. Sahasrānīka did not hear it, he was fully engulfed in thought of his meeting Mṛgāvati, hence he did not stop there. Tilottama then cursed him by saying that he and the one whom he has thinking of would have to face a separation for 14 years.

When Mātali goes to Duṣyanta’s palace, Duṣyanta receives Mātali in a respectful manner.[7] In the seventh act of Abhijñānaśākuntala, Duṣyanta says about the hospitality of Devendra. Devendra gives seat and mandāra garland for him.[8]

Footnotes and references:

[1]:

vaikhānasaḥ -rājan! samidāharaṇāya prasthitā vayam | eṣaḥ khalu kaṇvasya kulapateranumālinītīramāśramo dṛśyate | na cedanyakāryātipātaḥ praviśya pratigṛhyatāmātitheyaḥ satkāraḥ | Abhijñānaśākuntala, act-1

[2]:

vaikhānasaḥ -idānīmeva duhitaraṃ śakuntalāmatithisatkārāya niyujya daivamasyāḥ pratikūlaṃ śamayituṃ somatīrthaṃ gataḥ | ibid., act-1

[3]:

anasūyā -idānīmatithiviśeṣalābhena | halā śakuntale gacchoṭajama | phalamiśramarghamupahara | idaṃ pādodakaṃ bhaviṣyati |

[4]:

rājā -bhavatīnāṃ sūnṛtayaiva girā kṛtamātithyam |

[5]:

āḥ atithiparibhāvinī! vicintayantī yamananyamānasā tapodhanaṃ vetsi na māmupasthitam smariṣyati tvāṃ na sa bodhito'pi san kathāṃ pramattaḥ prathamaṃ kṛtāmiva ibid., act-4.1

[6]:

Aṭayāḷaṅṅaḷ uṛaviṭaṅṅaḷ, Kālidāsante sāhityalokaṃ putiya kāḻccakaḷ, N.K.Sundareswaran, p.186

[7]:

rājā (sasaṃbhramamastramupasaṃharan) aye mātaliḥ |
svāgataṃ mahendrasāratheḥ | Abhijñānaśākuntala
, act-6

[8]:

rājā -mātale, anuṣṭhitanideśo'pi maghavataḥ satkriyāviśeṣādanupayuktamivātmānaṃ samarthaye |
…………………………………..
rājā-mātale, mā maivam |
sa khalu manorathānāmapyabhūmirvisarjanāvasarasatkāraḥ |
mama hi divaukasāṃ samakṣamardhāsanopaveśitasya

antargataprārthanamantikasthaṃ jayantamudvīkṣya kṛtasmitena |
āmṛṣṭavakṣoharicandanāṅkā mandāramālā hariṇā pinaddhā ||
ibid., act-7.2

Like what you read? Consider supporting this website: