Amarakoshodghatana of Kshirasvamin (study)

by A. Yamuna Devi | 2012 | 77,297 words | ISBN-13: 9788193658048

This page relates ‘Synonyms of Flora (Vanaushadhi-varga)’ of the study on the Amarakoshodghatana of Kshirasvamin (in English) which represents a commentary on the Amarakosha of Amarasimha. These ancient texts belong the Kosha or “lexicography” category of Sanskrit literature which deals with the analysis and meaning of technical words from a variety of subjects, such as cosmology, anatomy, medicine, hygiene. The Amarakosa itself is one of the earliest of such text, dating from the 6th century A.D., while the Amarakoshodghatana is the earliest known commentary on that work.

Appendix III - Synonyms of Flora (Vanauṣadhi-varga)

The Vanauṣadhi varga of the Amarakośa describes more than two hundred flora and its synonyms. Adding to the synonyms Kṣīrasvāmin quotes from medical texts like Dhanvantari Nighaṇṭu (DN), Abhidhānadravyāvalī (AD) and works of Candra, Chandranandana and Indu.

These additional synonyms as given by Kṣīrasvāmin are presented below.

S.No Amarakośa Kṣīrasvāmin’s Additions
1 bodhi-pippalī (v.20) keśavāvāsa, calapatra, pavitrakaḥ, maṅgalyaḥ, śyāmalaḥ, bodhisatvaḥ, gajāśanaḥ (DN-V.23)
2 kapittha (v.21) phalasugandhakaḥ, ākṣasyado, cirapākī, kapipriyaḥ (DN - II.102)
3 udumbaraḥ (-) kṣīravṛkṣa, sadāphalaḥ, āpuṣpaphalasambaddhaḥ, śvetavalkalaḥ, hemadugdha, yajñāṅgī (DN -V.86), INDU - sucakṣuḥ, kṛmiphalaḥ, kāñcanaḥ
4 kovidāraḥ (-) kudāraḥ, kuṇḍalī, phulī, tāmrapuṣpaḥ, cāmarikaḥ, mahāyamala pattrakaḥ(DN -I.196)
5 saptaparṇaḥ (-) śaktiparṇaḥ, triparṇaḥ, suparṇakaḥ, saptaccadaḥ, gulpapuṣpaḥ, śālmaliparṇakaḥ, bṛhatvakkaḥ, bṛhacchadaḥ, yugmapatraḥ, saptapatraḥ (DN - III.80)
6 āragvadhaḥ karṇikāraḥ, pramahaḥ, ārogyaśimbī, upaghātaka—(DN -I.221) dīrghaphalaḥ, vyāghātaḥ, karṇī, karṇīvān, śambākaḥ, śveta(DN -I.219)
7 jambīra gambhīraḥ, vaktraśodhī, śecanaḥ, dantaharṣaṇaḥ - (DN - V.14)
8 vakaṇaḥ śvetapuṣpaḥ, setudrumaḥ, sādhuvṛkṣaḥ, tamālaḥ, mārutāpahaḥ - (DN -V.119)
9 punnāgaḥ puṣpaka, raktakesaraḥ, padmakesaraḥ - (Indu)
10 pāribhadraḥ niyamanaḥ, netā, picumandaḥ, sutiktakaḥ, limbaḥ, sarvatobhadraḥ, prabhadraḥ, pāribhadraḥ - (DN -I.29)
11 tiniśaḥ, vañjulaḥ (II.4.v.26) rathasādhakaḥ, āraṇyaḥ [where vañjulaḥ denotes vetasaḥ, syandanaḥ, āśoruḥ]
12 pītana or kapītanaḥ  (v.27) āmlavātakaḥ, śṛṅgī, kapiradāvyaḥ, naḍaḥ, kīraḥ, kapipriyaḥ—(DN -V.12)—where kapītanaḥ denotes āmratakaḥ, plakṣaḥ, śirīṣaḥ—(AD - III.31)
13 madhūkaḥ (v.27) madhusravaḥ, rodrapuṣpaḥ, mādhavaḥ - (DN -V.45)
14 madhūlakaḥ (v.28) gaurikaḥ, śītaphalaḥ, dārī, - (DN -V.48), jalajaḥ, dīrghapatrakaḥ, hrasvapuṣpaḥ, phalasvāduḥ - (DN - V.21)
15 ākṣoṭa (v.29) karparāla, phalasnehaḥ, guhāśāyaḥ, kīreṣṭaḥ, svadumajja, mṛducchadaḥ- (DN -V.60)
16 āṅkoṭaḥ (v.29) āṅkolaḥ, recī, dīrghakīlakaḥ, pītasāraḥ, tāmraphalaḥ, gandhapuṣpaḥ, - (DN -I.258)
17 palāśaḥ (v.29) yajñiyaḥ, raktapuṣpakaḥ, kṣāraśreṣṭhaḥ, brahmavṛkṣaḥ, samiddharaḥ -  (Candra)
18 vetasaḥ (v.29) namraḥ, dīrghapatrakaḥ, niculaḥ - (DN -V.116)
19 parivyādha or nādeyī  (v.30) gandhapatraḥ, jalaukaḥ, sabhṛtaḥ, suśītaḥ, ghanapuṣpakaḥ, jalajātaḥ, toyakāmaḥ - (DN -V.116), -nādeyī also denotes tarkārī, jalavetasī, bhūmijambū - (AD -III.47)
20 sobhāñjanaḥ or mocakaḥ śvetamarīcaṃ, mukhabhañjaḥ, ātitīkṣṇakaḥ, ghanapallavaḥ, muraṅgī, daṃśanakṣamaḥ, sutīkṣṇaḥ, where mocakaḥ denotes kadalī, śālmalī, saubhāñjanaḥ- (AD -III.15)
21 āriṣṭaḥ (v.31) sumaṅgalyaḥ, kṛṣṇabījaḥ, ārthasādhanaḥ, rakṣābījaḥ, śītaphenaḥ, garmapātanaḥ - (Candra)
22 bilvaḥ (v.32) śalāṭuḥ, hṛdyagandhaḥ, sadāphalaḥ, tryāhaḥ, kaṅkaṭaḥ, pūtimārutaḥ (DN -I.106)
23 nyagrodha (v.32) raktaphalaḥ, śṛṅgī, kundajaḥ, dhruvaḥ, kṣīrī, vaiśravaṇāvāsaḥ, vanaspatiḥ (DN -V.76)
24 gālava (v.33ab) rodhra, śabarakaḥ, cillakaḥ, tilvakaḥ, taraḥ, kālahīnaḥ, cillī (DN -II.175)
25 āmraḥ (v.33cd) saceṣṭaḥ, madirāsakhaḥ, parapuṣṭamahotsavaḥ(DN - V.1)
26 kumbha (v.34) kālaniryāsaḥ, jaṭāyuḥ, naktañcaraḥ, śivaḥ, durgaḥ, mahiṣākṣaḥ, phalaṅkaṣaḥ (DN -III.127)
27 śeluḥ (v.35) vasantakusumaḥ, kurburaṭaḥ, śelukaḥ, bhūtavṛkṣakaḥ, picchilaḥ, śāpitaḥ, āsatbīja, kutsitaḥ, lekhavāṭaḥ, bahuvāra (Indu)
28 rājādanaḥ (v.35) kharaskandhaḥ, bahuvalkalaḥ, āpapaṭaḥ, lastanaḥ, tāpasapriyaḥ it also denotes piyālaḥ, kṣīrikā
29 gambhīrī(v.36) hīrā, kaśmarī, kṛṣṇavṛntikā (DN -I.117)
30 karkandhūḥ, badarī, kuvalaṃ (v.37) snigdhapattrā, rāṣṭravṛddhikarī, kokilaṃ, kulaṃ, kandukaṃ, svāduḥ, kaṭuḥ, siñcatikā, guḍaḥ, ghuṇṭā, - (DN -V.96) kuvalaṃ, nīlābjaṃ, badaraṃ - (AD -II.91)
31 svādukaṇṭakaḥ (v.37- 38) pṛthuphalaḥ, gopakaṇṭhaḥ, kākapādaḥ, kaṅkarī(DN - V.43)
32 airāvataḥ (v.38) tvaksugandhaḥ, mukhapriyaḥ, sudhātakrādivāsanaḥ, airāvatakaḥ (DN -V.20), cambūḥ, surabhipatrā, rājajambū, mahāphalā, kākajambū, meghavarṇā, cediśolyakaḥ-(DN -V.83)
33 tindukaḥ (v.38) nīlasāraḥ, āsimatsaka, kākavarṇaḥ, (DN -V.40)
34 golīḍhaḥ (v.40) mūṣakaḥ, rañjakaḥ, kṣāraśreṣṭhaḥ, golihaḥ (DN - V.132)
35 tilakaḥ (v.40) puruṣaḥ, channapuṣpakaḥ (DN -V.158)
36 śrīparṇikā, kaṭphalaḥ (v.41) somavalkaḥ, mahākumbhī, bhadrā, bhadrāvatī, kumudā, mahākumbhī- (DN -I.73), kaṭphalaṃ, madanaphalaṃ - (AD -II.92)
37 tūdaḥ (v.41) brahmakāṣṭhakam, brahmaniṣṭham, (DN -V.64)
38 nīpaḥ (v.41) paraḥkadambaḥ, prāvṛṣeṇyaḥ, kādambaryaḥ, halipriyaḥ, dhūlikadambaḥ, suvāsaḥ vṛttapuṣpakaḥ (DN - V.105)
39 vīravṛkṣaḥ (v.43) duḥkhaḥ, dahanaḥ, tapanaḥ, āgnikaḥ, vīrataruḥ, bhallī, dhanuḥ - (DN -III.143)
40 gardabhāṇḍaḥ (v.43) śṛṅgī, supārśvaḥ, cārudarśanaḥ, plavakaḥ kamaṇḍalupaṭaḥ, plavaḥ (DN -V.81)
41 tintiḍī (v.44) cukikā, cukrā, sāmlā, śuktā, śuktikā, āśvikā, tintiḍīkaṃ (Candra)
42 pītasāraka (v.44) bījaka, kāmyaḥ, sauriḥ, kṛṣṇalavapiyaḥ, tiṣyapuṣpaḥ, pītasālaḥ, priyasālakaḥ, sugandhinīlaniryāsaḥ, priyakasālaḥ, mahāsarjaḥ |
43 sālaḥ (v.44) sarjakaḥ āśvakarṇaḥ, kaṣāyī, dīrghapatrakaḥ, śūraḥ (DN -V.123)
44 nadīsarjaḥ, indradruḥ (v.45) pārthaḥ, kuṭajo'rjunaḥ, dhanañjayaḥ, śrīphalaḥ, citrayogī, vīraḥ, vīrāntakaḥ, devadāru
45 rājādanaḥ(v.46) rājanyaḥ, kṣīrī, mṛtsūyakaḥ, nṛpaḥ, kapīṣṭaḥ, priyadarśanaḥ (DN -V.91)
46 bhūrjaḥ (v.46) bhṛjaḥ, bahupaṭaḥ, bahutvakkaḥ, mṛducchadaḥ
47 picchilā, śālmaliḥ(v.47) śālmalī, raktapuṣpā, kukka?[0]ṭī, sthirajīvitā, tūlinī, kaṇṭakārī, mocanī (DN -V.127)
48 picchā (v.47) śālmaliveṣṭakaḥ, niryāsaḥ, śālmala, mocasāraḥ, mocarasa, mocaniryāsakaḥ (DN -V.126)
49 rocanaḥ, kūṭaśālmaliḥ (v.47) kuśālmaliḥ, śālmalikaḥ (DN -V.130)
50 cirabilvaḥ, karañjakaḥ (v.48) raktamālaḥ, pūtikaḥ, cirabilvakaḥ
51 ṣaḍgranthaḥ (v.49) udakīryaḥ, hastivāraṇī, āṅgāravallī, śādaḥ, kākaghnī, karabhālikā (DN -V.109) markaṭī, ātmaguptāpāmārgaḥ, vallikarañjaḥ (AD - III.29)
52 rohī (v.49) rocanakaḥ, plīhaghnaḥ, raktapuṣpakaḥ, raktaghnaḥ, rohitaḥ, raktaḥ (Candra)
53 gāyatrī, khadiraḥ (v.50) bālapatraḥ, raktasāraḥ, kaṇṭakī, jihmaśalyaḥ, kṣitikṣamaḥ (DN -I.125) yavāsaḥ (AD -II.64)
54 ārimedaḥ, viṭkhadiraḥ (v.50) parimeda, godhāskandhaḥ, ārimedakaḥ, āhimedaḥ, āhimāraḥ
55 kadaraḥ (v.50) śvetasāraḥ, pathidrumaḥ, somavalkaḥ, khadiraḥ, kaṭphalā, karañjaḥ (AD -II.32)
56 eraṇḍaḥ (v.51) taruṇaḥ, śuklaḥ, citraḥ, āmaṇḍaḥ, dīrghadaṇḍakaḥ, hastikarṇaḥ, vyāghraḥ, vyāghratalaḥ, rubuḥ, hastiparṇaḥ, uttānapatrakaḥ (DN -I.295-96)
57 śamī (v.52) tuṅgā, kleśahantriphalā (DN -V.95)
58 piṇḍītakaḥ, maruvakaḥ (v.53) śalyakaḥ, rākaḥ, piṇḍī, taskaraḥ, karahāṭaḥ, viṣapuṣpakaḥ (DN -I.168) jambhīraḥ, madanaḥ (AD -V.56)
59 devadāru, pāribhadraḥ, pītadāru (v.54) surāhvam, kilimam, snehaviddham, mahādāru, bhadradāru, devakāṣṭhaṃ, bhadrakāṣṭhaṃ, suradāruḥ, indravṛkṣaḥ, āmaradāruḥ (DN -I.76-7)
pāribhadraḥ, koliḥ, pārijāta, (AD -III.36)
dāruharidrā, pūtikāṣṭhaṃ(AD -III.75)
60 pāṭaliḥ (v.55) kumbhikā, tāmrapuṣpā, āmbuvāsinī, vasantadūtī, kālavṛntikā (DN -I.120)
61 priyaṅgu (v.56) priyavallī, kuñjinī, priyā, vṛkṣā, śyāmā, varṇabhedinī (DN -III.16)
62 maṇḍūkaparṇa (v.57) kaṭambharaḥ, mayūrajaṅghaḥ, priyajīvaḥ, pṛthuśimbiḥ, bhālūkaḥ, śallakaḥ, āphalguvṛntakaḥ, jambukaḥ (DN -I.114-5)
63 tiṣyaphalā, āmalakī (v.58) tiṣyaṃ, āmalakaṃ, jātīphalarasaṃ, śivam, dhātrīphalaṃ, śrīphalaṃ (DN.I.215)
64 bibhītakaḥ (v.58) vasantokṣaḥ, saṃtvartakaḥ, karṣaḥ, āhāryaḥ, āhāryaḥ, bahuvīryaḥ, tumulaḥ (DN -I.322)
65 (v.60) āvyathā, jayā (DN -I.205)
66 karṇikāra (v.61) parivyādha, jalavetasaḥ (AD -II.57)
67 panasa (v.61) mahāsargaḥ
68 niculā (v.61) hijjala
69 kakodumbarikā (v.62) phalgurarājī, phalguvāṭī, phalgunaḥ, phalabhārī, śvitrabheṣajaṃ (DN -V.88)
70 picchilā, āguruśiṃśapā (v.63) mahāśyāmā, kṛṣṇasāraḥ, āguruḥ (DN - V.121) [Kṣīrasvāmin observes that aguru denotes both the incense and the gum śiṃśapa-āgururdhupadravyaṃ śiṃśapāsāraṃ cāhuḥ |?[™]rthe picchilā śālmaliḥ śirāpā ca || (AD -II.19)]
71 śirīṣa (v.63) mṛdupuṣpaḥ, śaṅkhinīphalaḥ, śukataruḥ, śyāmavalkalaḥ, śukapriyaḥ (DN -V.112)
72 cāmpeya, gandhaphalī (v.64) sakumāra, surabhiḥ, śītalaḥ, hemapuṣpaḥ, kāñcanaḥ, ṣaṭpadātithiḥ (DN -V.142), (AD.II.71)
73 kesara (v.64) sīdhugandhaḥ, nadyagandhaḥ, śītalaḥ, śāradaḥ, madhugandhaḥ, gūḍhapuṣpaḥ, śimbī, kesarakaḥ (DN -V.154)
74 āśoka, vañjula (v.65) vicitraḥ, karṇapūrakaḥ (DN -V.159)
75 karakaḥ, dāḍimaḥ (v.65) dālimaḥ, sāraḥ, kuṭṭimaḥ, phalaṣāḍavaḥ, svādvamlau, raktabījaḥ, śukavallabhaḥ (DN - II.51)
76 cāmpeya (v.65) nāgakiñjalkaḥ, kanakaṃ, hema (DN -V.48)
77 jayā, (v.66) āgnimathanaḥ, āraṇikaḥ, āraṇiḥ, tapanaḥ, vahnimanthaḥ, keturjayaḥ, pāvakamanthanaḥ,
78 kuṭajaḥ (v.67) kauṭajaḥ, koṭī, mallikāpuṣpaḥ, indravṛkṣaḥ, vṛkṣakaḥ - (DN -II.11)
79 kṛṣṇapākaphalā (v.67) paṇimardakaḥ, karāmlaḥ (DN -V.102)
80 tamālaḥ (v.68) kālaskandhaḥ, tindukaḥ, śyāmakhadiraḥ (AD - III.63)
81 sinduka (v.69) śvetapuṣpaḥ, sinduvārakaḥ, tilapuṣpaḥ, śītasahaḥ, nīlasindukaḥ (DN -IV.81)
82 veṇī (v.69) vṛttakośa, garāgarī, ākhuviṣahā, devatālī, tāḍakaḥ (DN -I.173)
83 mallikā (v.70) madayantī, pramodayantī, madanīyā, gavākṣī, āṣṭapadī (DN -V.134)
84 vanamallikā (v.70) girimallikā, madayantī, pramodayantī, madanīyā, gavākṣī, āṣṭapadī (DN -V.134)
85 śephālikā (v.71) suvahā, yamaka, nīlamañjarī, (DN -IV.81), suvahā, rāsnā, gandhanākulī (AD -III.50)
86 śvetasurasā (v.71) bālapuṣpā, puṇyagandhā, guṇojjvalā, ācāramoṭā, śikhaṇḍī, śvetayūthikā (DN - V.148)
87 hemapuṣpikā (v.72) suvarṇapuṣpā, hariṇī, pītakā, pītayūthikā, bimbī, duḥsparśā, (AD -III.38)
88 ātimuktaḥ(v.72) suvasantaḥ, vanāśrayaḥ, kāmukaḥ, maṇḍakaḥ, bhramarotsavaḥ (DN -V.153)
89 sumanā (v.73) manojñā, rājaputrī, priyamvadā, hṛdyagandhā, cetikā, tailabhāginī (DN -V.137)
90 sahā (v.74) kuryakaḥ, vallī, ālikulapriyā(Candranandana) mudgaparṇī, balā, taraṇī (AD -III.72)
91 āmlānaḥ (v.74) āvimlānaḥ, āparimlānaḥ, āmlānakaḥ, raktapuṣpaḥ, pītapuṣpaḥ, (DN -I.278)
92 bāṇā (v.75) sahacaraḥ, saireyaḥ, sahācaraḥ, odanapākī (DN -I.278)
93 pratihāsa (v.77) śatakuntaḥ, āśvarohakaḥ, raktapuṣpaḥ, laguḍaḥ, caṇḍātakaḥ, gulmakaḥ, pracaṇḍaḥ, karavīrakaḥ (DN - IV.1-2)
94 karīraḥ (v.77) gūḍhapatram, śākapatram, mṛduphalam, thīkṣṇasāram, tīkṣṇakaṇṭakam, (DN -V.99)
95 unmattaḥ(v.78) dharttūrakaḥ, dhūrttaḥ, devitā, śaṭhaḥ, unmattakaḥ, madanakastūrī, calatalaḥ (DN -IV.7)
96 phalapūraḥ (v.79) kesarī, bījapūrakaḥ, bījakaḥ, kesarāmlaḥ, pūrakaḥ (DN -V.22), rucakam, sauvarcalam, mātuluṅgam, śilā, candanapeṣaṇī, grīvābharaṇakam, (AD -IV.2)
97 samīraṇaḥ (v.79-80) karapatraḥ, phaṇī, marutakaḥ, marut, maricakaḥ (DNIV. 52)
98 parṇāsaḥ (v.80) vakuṇṭhaḥ, kṣudrapatraḥ, ṣaṭpatraḥ, kuṭeraḥ, bilvagandhakaḥ(DN -IV.54)
99 udumbaraḥ (v.80) dahanaḥ, vyālaḥ, pāṭhīnaḥ, dāruṇaḥ, āgnikaḥ, jyotiṣkaḥ, vallarī, pālī, kuṭaḥ, śikhī (DN - II.80)
100 ārkaḥ (v.81) sūryāhvayaḥ, puṣpī, viṭchūraḥ, jambhalaḥ, kṣīraparṇaḥ, bhāskaraḥ, raviḥ, rājārkaḥ, vyarkaḥ, gaṇarūpakaḥ (DN -IV.13-6)
101 śivamallī (v.82) mahāpāśupataḥ, suvrataḥ, śivamallīkā - (DN - IV.19)
102 vandā (v.83) vṛndākaḥ, śekharī, kāmavṛkṣakaḥ, naṭaruhā, kāminī, āṅghriparohaṇī - (DN.IV.97) jīvantikā, guḍūcī, vṛkṣaruhā śākaviśeṣaḥ (AD.III.37)
103 vatsādanī (v.83) āmṛtavallī, chinnā, chinnodbhavā, āmṛtalatā, varā, sevoktā, kuṇḍalī, cakralakṣaṇā, jīvantī, madhuparṇī, tantrikā, devanirmitā - (DN -I.13) viśalyā, lāṅgalī, dantī guḍūcī - (AD -III.57)
104 mūrvī, (v.84) pṛthutvak, svādurasā, snigdhaparṇī - (DN.I.13), snigdhacchadā, rasavāhinī, madhumadī, muraṅgī, dvijamekhalā, ālolanī, yogavahā - (Indu I.229)
105 pāṭhā or rasā (v.85) āmbaṣṭhakī, pāpacelikā, vṛkatikā, vanetiktā, pāpikā, stāpakī, vṛkī - (DN -I.70)where rasā denotes rāsnā, sallakī, pāṭhā -(AD - III.44)
106 kaṭuḥ (v.86) kaṭukā, matsyaśakulā, rohiṇī, caṇḍakahā, rāsnā, kaṭhukarohiṇī, tiktā, āriṣṭā, tiktakarohiṇī- (DN - 37-8) kaṭaṃbharā, kaṭvaṅgaḥ, kaṭukī - (AD - II.80)
107 ātmaguptā (v.87) svayaṃguptā, durālambā, jaṅgaliḥ, durabhigrahā, āvyaṅgā, vṛṣabhī, guptā, śūkaśimbikā, kapiromaphalā - (Indu)
108 citrā (v.88) mūṣikāhvayā, caṇḍā, putraśreṇī, ākhuparṇikā- (DN -I.229), upacitrā, dantī, pṛśniparṇī - (AD -II.60)
109 āpāmārgaḥ (II.4.89) śikharī, pratyakpuṣpī, ādhaḥśayyā, durgrahaḥ, markaṭī, durabhigrahaḥ, patrapuṣpī, śikharaḥ, kūṭaḥ, markaṭapippalī, dhāmārgava, kośātakī - (DN - I.260-61)
110 hañjikā (II.4.90) gardabhaśākaḥ, hañjī, varcaḥ, varvarakaḥ, - (DN -I.68), brāhmī, spṛkkā bhārgī, - (AD - II.27), brāhmaṇī - (Indu)
111 mañjiṣṭhā (II.4.91) kālameṣī, āruṇā, mañjukā, raktayaṣṭiḥ - (DN. I.17)
112 yāsaḥ (II.4.92) yavāsakaḥ, bālapatraḥ, vikaṇṭakaḥ, cīramūlaḥ, dīrghamūlaḥ, marūdbhavaḥ, durālambhā, tāmramūlī, dhanvayavāsakaḥ - (DN -I.22)
113 pṛśniparṇī (II.4.93) śṛgālavinnā, āṅghribalāparṇī, kroṣṭhukapṛcchikā- (DN -I.90)
114 nidigdhikā or pracodanī (II.4.94) kaṇṭakārī, kaṇṭakālikā, dhāvanī, duḥpradharṣiṇī- (DN - I.95)
115 bṛhatī (II.4.94) siṃhyanākrantā, vārtakī, rāṣṭrikā, viśadā, sthūlabhaṇṭākī, mahatī, mahoṭikā - (DN - I.93)
116 nīlī (II.4.95) nīlikāḥ, grāmyā, tūṇī, viśodhanī, śrīphalikā, melā, sāravāhī - (DN.I.232), madhupaguḍūcī, kāśmarī - (AD -III.45)
117 āvalgujaḥ  (II.4.96) Where kālameṣīdenotes mañjiṣṭhā, bṛhatī, vākucikā -(AD -III.12)
118 kṛṣṇā (II.4.97) tīkṣṇataṇḍulā, śyāmā (DN -II.73), pippalī, taṇḍulaphalā, vaidehī -(Indu)
119 karipippalī (II.4.97) cavanaṃ, hastipippalī, cavyaṃ (DN -II.76-8)
120 palaṅkaṣā (II.4.99) gokṣuraḥ, bhakṣakaḥ, ṣaḍaṅgaḥ, kṣurakaḥ, gokaṇṭo, kaṇṭī, trikaṭaḥ, trikaḥ, trikaṇṭakaḥ, kaṇṭaphalaḥ, śvadaṃṣṭra, vyādaṃṣṭrakaḥ - (DN.I.102-3) where palaṅkaṣā denotes lākṣā, gokṣura, gugguluḥ - (AD.III.51)
121 viśvā (II.4.100) śuklakandā, bhaṅgurā, śyāmakandā - (DN.I.10)
122 kṣīrāvī (II.4.100) dvitīyā, kṣīrakākolī, kṣīraśuklā, payasvinī, payasyā, kṣīramadhurā, vīrā, kṣīrāvikārikā - (DN.I.102-3)
123 śatamūlī (II.4.101) sahasramūlī, sahasrāvarī, śatavīryā, śatapadī, pīvarī, taṅginī, sahasravīryā, bahupatrikā (DN.I.291)
124 āheruḥ (II.4.102) haridrā, pītikā, piṇḍā, rajanī, rañjanī, niśā, gaurī, varṇavatī, pītā, haritā, varavarṇinī - (DN.I.54)
125 vacā (II.4.103) jaṭilā, ugrā, lomaśā, śvetavacā, madhye ṣaḍgranthā
126 vaidyamātṛ  (II.4.103) siṃhaparṇī, vāsaḥ, siṃhikā, siṃhamukhī, bhiṣaṅmātā - (DN.I.23)
127 āsphoṭā (II.4.104) āśvakṣurā, śvetapuṣpā, śvetā, girikarṇikā, kaṭabhī, śvetasārā, śvetākhyā - (DN.IV.84), sārivā, girikarṇikā -(AD.II.33)
128 ikṣugandhā (II.4.105) ikṣuraḥ, kāsaḥ, kokakṣu, vāsekṣukaḥ - (DN.IV.122)
129 śāleyaḥ (II.4.105) miśreyā, talapatrī, tālaparṇī, śālīnaḥ- (DN.II.4)
130 sīḍaṇḍaḥ (II.4.106) sudhā, mahāvṛkṣaḥ, nistriṃśapatrakaḥ, gaṇḍīrā, va?[¿]kaṇṭakaḥ- (DN.I.235)
131 vellam (II.4.106) jantuhantrī, kṛmihā, keśalā, mṛgagāminī - (DN.II.11)
132 balā (II.4.107) bhadraudanī, hṛdyā - (Candranandana)
133 ghaṇṭāravā  (II.4.107) bṛhatpuṣpī, śaṇaghaṇṭakaḥ - (DN.I.200)
134 mṛdvīkā (II.4.108) cāruphalā, kṛṣṇā, piyālā, kālameṣikā, guḍā - (DN.V.56)
135 śyāmā (II.4.109) trivṛn, mālavikā, masūravidalā, suṣeṇī, kālameṣī, kākākṣī, kūṭara, bṛṃhiṇī, āmbhasī, vecanī, kaṇṭhavikṣobhaṇī - (DN.I.243-5)
136 madhukam (II.4.110) madhuyaṣṭī, yaṣṭī, madhusravā, yaṣṭīmadhu, - (DN.I.142)
137 vidārī (v.110) vidārikā, svādukandā, śṛgālikā, ṛṣyagandhā, ṛṣyavallī - (DN.I.145), ikṣugandhā, kokilākṣakaḥ - (AD.III.78)
138 lāṅgalī (v.111) jalapippalī, śāradī, matsyādanī, matsyagandhī - (DN.IV.64)
139 kharāśvā (v.112) ājamodā, vastamodā, dīpyaka, vallī, mocā, hastimayūrakaḥ - (DN.II.98)
140 gopī (v.112) phaṇijihvā, āsphoṭā, candanā
141 yogyam (v.113) vṛddhīḥ, sukham, rathāṅgam, maṅgalam, vasu, ṛddhipuṣṭā, yugam, sarvajanapriyā - (DN.I.145)
142 kadalī (v.114) sukumārā, bhānuphalā, kārṣṇī, rasaḥ, niḥsārā,, hastiviṣā - (DN.IV.75)
143 nākulī (v.115) sarpagandhī, bhogīgandhikā, sarpasugandhā, mahāsugandhā, sarpākṣī, viṣamardanī - (DN.IV.103-5)
144 vidārigandhā (v.116) śālaparṇī, saumyā, triparṇī, ātiguhā, dīrghamūlā, pātanī- (DN.I.87-8)
145 śṛṅgī (v.117) dhūrvaha, vīraḥ, mātṛkaḥ, vṛṣabhaḥ, vitānī, kakud, indrākṣaḥ, bandhuraḥ, gopatiḥ - (DN.I.125)
146 gaṅgerukī (v.117) kharagandhanikā, viśvadevā, āriṣṭā, hrasvā, gavedhukā - (DN.I.284)
147 dhāmārgavaḥ  (v.118) kośaphalaḥ, rājakośātakī, phalā, karkoṭakī, pītapuṣpā - (DN.I.189)
148 lāṅgalikī (v.119) kālikā, phālinī, viśalyā, garbhapātanī, āgnimukhī, saurī, dīptā, ānantendrapuṣpī - (DN.IV.9)
149 kākāṅgī (v.119) kākanāsā, dhvāṅkṣanāsā, kākatuṇḍaphalā - (DN.IV.38)
150 godhāpadī (v.119) haṃsapadī
151 musalī (v.119) tālaptrī - (AD.II.52)
152 ājaśṛṅgī (v.120) śṛṅgī, karkaṭaśṛṅgī, kuraṅgī, karkaṭā, kulīraśṛṅgī, vakrā, mahāpyeṣā, natāṅgī - (DN.I.85)
153 hareṇū (v.121) rājaputrī, bhasmagarbhā, pāṇḍuphalā, bhasmagandhā, hareṇukā - (DN.III.51)
154 pālaṅkī (v.122) kundurukaḥ, viḍaṅkṣī, tīkṣṇagandhaḥ, pālindaḥ, bhīṣaṇaḥ, balī - (DN.III.131)
155 bālam (v.122) vālakam, vāri, toyam, jalam, va?[¿]m, udīcyam, piṅgam, āvapanam, kacam - (DN.I.47)
156 kālānusārī (v.123) jīrṇam, sthaviram, śilādardru, śilāpuṣpam, śilābhavam - (DN.III.73) śītaśivam, saindhavam (AD.II.18)
157 tālaparṇī (v.123) gandhavatī, gandhāhyā, gandhamālinī, śrutagandhā, kuṭī- (DN.III.67)
158 gajabhakṣyā (v.124) śallakī, hrādā, susravā, āśvamūtrī, maheraṇā - (DN.III.135)
159 āgnijvālā (v.125) dhātukī, tāmrapuṣpī, kuñjarā, madyapāvanī, parvatīyā, vahnipuṣpā, śaddhitā - (DN.VI.90)
160 pṛthvīkā (v.125) pattrelā, bṛhadelā, tridivā, tridivodbhavā, sthūlailā, tvaksugandhā, candrakanyakā - (DN.II.46)
161 upakuñcikā (v.126) sūkṣmailā, drāviḍī, bahulā, elā, kapotavarṇā, candrabālā, niṣkuṭiḥ- (DN.II.44)
162 vyādhiḥ (v.126) kuṣṭhaḥ, rogaḥ, gadaḥ, rujā, vānīrajam, rāmam, kauvīram, pāribhāvyakam - (DN.III.49)
163 śaṅkhinī (v.127) caṇḍā, dhanaharī, caurī, corapuṣpā, taskarī, niśācarī, granthikā - (Candranandana)
164 vitunnakaḥ (v.127) uttamā, tamalantu, pulākinī, āmalakī - (DN.III.84)
165 prapauṇḍarīkam (v.128) cakṣuṣyam, puṇḍarīyakam - (DN.III.92)
166 tunnaḥ (v.128) tunnakaḥ, āpītaḥ, tuṇikaḥkacchakaḥ, nandakaḥ - (DN.III.18)
167 rākṣasī (v.128) corakaḥ, śaṅkitaḥ, kṣemakaḥ, ripuḥ, gaṇahāsaḥ, kohanakaḥ, kitavaḥ, phalakorakaḥ - (DN.III.71)
168 vyāḍāyudham (v.129) nalikā, kapotacaraṇā, śuṣirā, śūnyā, nirmathyā, nartakī, naṭī- (DN.III.43)
169 hanuḥ (v.130) kararuhaḥ, śilpī, karajaḥ, śaphaḥ, kośī, nāgahanuḥ, sahaḥ - (DN.III.58)
170 āḍhakī (v.131) saurāṣṭrī, mṛtāsaṅgaḥ, kāmī, ājitā, tuvarī, stutya, mṛtya, mṛtālakam - (DN.III.105)
171 kuṭannaṭam (v.132) vanyam, sitapuṣpam, jīrṇabudhnakam - (DN.III.55)
172 granthiparṇam (v.133) sthauṇeyakam, vahnicūḍam, śukaguccham, śukacchadam, vikacam, śukabarham, haritam, śīrṇalomakam - (DN.III.69)
173 marunmālā (v.133) mālā, paṅkamuṣṭiḥ, latāguruḥ, devaputrī, śītā, paṅkajamuṣṭikā, sragmārutā, nirmālyā (Indra), sragbrāhmaṇī (DN.III.62)
174 tapasvinī (v.134) kṛṣṇajayā, hiṃsrā, naladā, piśitā, meṣī, kravyādā - (DN.III.45)
175 tvakpatram (v.135) tvacam, varāṅgam, tvak, cocam, śakalam - (DN.II.50)
176 karcurakaḥ (v.135) gandhamūlaḥ, kālyaḥ, vedhamukhyaḥ, durlabhaḥ, citsaṃmatā, kaṭī - (DN.III.94)
177 taṇḍulīyaḥ (v.136) taṇḍulīyakaḥ, svaṭālā, taṇḍurelakaḥ, bhaṇḍīraḥ, taṇḍulībījaḥ, meghanādaḥ - (DN.IV.116)
178 ṛkṣagandhā (v.137) juṅgakaḥ, jīrṇābālakaḥ, āntaḥkoṭakapuṣpā, ājāṅgī, chagalāṇḍī - (DN.IV.127)
179 paṭuparṇī (v.138) kṣīriṇī, kāñcanakṣīrī, karśinī, tiktadugdhā, hemadugdhā - (DN.I.240)
180 hāpucchī (v.139) kṛṣṇavṛntā, ārdramāṣā, siṃhavṛntā, māṣa, māṣā, āśvapucchikā - (DN.I.136)
181 tuṇḍikerī (v.139) bimbī, tuṇḍī, tuṇḍikeraphalā, oṣṭha?[œ]pamaphalā, gohlā, tuṇḍikā - (DN.I.102), biṃbaṃ, karpāsī (AD.II.73)
182 babarā (v.140) ājagandhā, vastragandhā, āgandhikā, pītamayūrakaḥ - (DN.II.100)
183 elāparṇī (v.140) rasyā, śreyasī, rasanī, rasā, sugandhamūlā, virasā, yuktaphalā - (DN.I.270), suvahā, rāsnā, śephālikā, nākulī (AD.III.50)
184 cāṅgerī (v.141) kṣudrāmblīkā loṇikā- (DN.V.36), āmbaṣṭhā pāṭhāmocikā, cukrikāmblikā, bhaṇḍākī (AD.III.41)
185 sahasravedhī (v.141) āmblaḥ, bhīmaḥ, rasāmla, āmblitavetasaḥ, raktasravaḥ, vetasāmblaḥ, śatavedhī, vedhakaḥ- (DN.III.96), āmblavetasaḥ, hiṅgulatā, kastūrī (III.33)
186 namaskārī (v.142) raktapāṭhī, śamīpattrā, āñjalikārikā, gaṇḍakālī, rāsnā, khadirakā - (DN.IV.109)
187 jīvantī (v.142) jīvāvivanā, vardhanī, maṅgalyanāmadheya,, śākaśreṣṭhā, yaśaskarī - (DN.I.140)
188 kūrcaśīrṣaḥ (v.143) śṛṅgakaḥ, sarjaḥ, dīrghāyuḥ, kūrcaśīrṣakaḥ, madhuraḥ, svāduḥ, prāṇādaḥ, cirajīvī - (DN.I.123)
189 kirātatiktaḥ (v.143) haimakāṇḍatiktaḥ, kirātakaḥ, kairātaḥ, rāmasnekaḥ - (DN.I.33)
190 saptalā (v.143) sārā, bindulā, āmalā, baṭuphenā, carmakasā, phenā, dīptā, sanālikā - (DN.I.238)
191 vāyasolī (v.144) kākolī, madhurā, śuklā, kṣīrī, dhvāṅkṣolikā, kāyastha, svādumāṃsī, kālikā, (DN.I.132), svādurasā, pṛthvīkā, śatāvarī (AD.III.69)
192 makūlakaḥ (v.144) dantī, śīvrā, upacitrā, viśalyā, dhuṇapriyā - (DN.I.253) pratyakśreṇī, dravantī (AD.II.60)
193 ājamodā (v.145) brahmakuśā, kharāśvā, locamarkaṭaḥ, vallīmodā, vastamodā, hastimayūrakaḥ
194 pauṣkara (v.146) puṣkaramūlam, puṣkarajaṭā, dhīraḥ, padmavarṇakam
195 āvyathā (v.146) padmāvatī, gandhamūlā, lakṣmī, śreṣṭhā, supuṣkarā- (DN.IV.91)
196 kāmpilyakaḥ recanī, recakaḥ, rañjanaḥ, lohitāṅgaḥ, karkaśaḥ, raktacūrṇakaḥ - (DN.III.138), karañjaḥ, paṭolakaḥ (Indu)
197 prapunnāḍaḥ (v.147) cakramardaḥ, cakrī, ekarataḥ, dadruharaḥ, meṣākṣa - (Indra)
198 palāṇḍuḥī (v.148) bhavaneṣṭaḥ, mukundaḥ, mukhadūṣakaḥ - (DN.IV.71)
199 mahauṣadham (v.148) rasonaḥ, mlecchakandaḥ, mahākandaḥ, rasākhyaḥ, dīrghapatrakaḥ - (DN.IV.66)
200 punarnavā (v.149) viśākhaḥ, kiṭallaḥ, śilāṭakaḥ, vṛścīvaḥ, kṣudravra?[!]ṣābhū, dīrghapattraḥ,
201 vitunnam (v.149) śitisāraḥ, sūtaputraḥ - (DN.I.155)
202 pārāvatāṅghriḥ (v.150) suvarṇalatā, jyotiṣkā, āgnibhāsā, lava?[{]tkā, durdinā - (DN.I.267), kākajaṅghā, jyotiṣmatī (II.52)
203 vārṣikam (v.151) kṛtatrāṇā, trāyamāṇikā, balabhadrā, baladevā, girisānujam - (DN.I.254)
204 mārkavaḥ (v.152) bhṛṅgarajaḥ, bhṛṅgaḥ, āṅgārakaḥ, ekarajaḥ, bhṛṅgāraḥ, keśarañjanaḥ - (DN.IV.11)
205 kākamācī (v.152) dhvāṅkṣamācī, kākasāhā, bahupuṣpā - (DN.IV.21)
206 śatapuṣpā (v.152) ghoṣāṣāḍhakā, mādhavī, śaphā, śatāhā - (DN.II.1)
207 saraṇā (v.153) prasāraṇī, prasarā, saraṇī, sāraṇī, cāruparṇī, bhadraparṇī, prasārikā - (DN.I.289)
208 janī (v.154) jatukārā, jatukārī, jananī, saṅkarṣā - (DN.IV.88)
209 śaṭī (v.154) ṣaṭī, pṛthupalāśikā, sugandhamūlā, gandhālī, suvratā, vadhū - (DN.I.61)
210 kulakam (v.155) tiktaḥ, paṭukaḥ, karkaśaśchadī, rājīphalaḥ, pāṇḍuphalaḥ, rājimānamṛtāphalā - (DN.I.49)
211 kūṣmāṇḍakaḥ (v.156) kaṭukālābunī, lambā, piṇḍaphalā, kṣatriyadhanaḥ, tiktabījaḥ, mahāphalaḥ - (DN.I.170)
212 citrā (v.157) aindrī, drākṣā, indrervāruvṛṣādanī, gavādanī, kṣudraphalā, vṛṣabhākṣī, gavākṣī - (DN.I.248)
213 indravāruṇī (v.157) mahāphalā, ātmarakṣā, citraphalā, tuvasī, trapuṣī - (DN.I.250)
214 dūrvā (v.158) nīladūrvā, śaṣpam, śādvalam, haritā, śataparvā, śatavallī, āsitālatā - (DN.IV.143)
215 golomī (v.159) śvetadūrvā, śvetagarbhā - (DN.IV.144)
216 gaṇḍālī (v.159) gaṇḍadūrvā, tīvrā, matsyākṣika, vāhlināḍī, kalāpaśca, vāruṇī - (DN.IV.145)
217 kuruvinda (v.160) mustam, āmbudharaḥ, meghaḥ, ghanaḥ, rājakaśerukaḥ, bhadramustaḥ, varāhaḥ, ābdaḥ, gāṅgeyaḥ, kuruvindakaḥ - (DN.I.40)
218 naḍaḥ (v.163) nalaḥ, naṭaḥ, gamanaḥ, ānantakaḥ, śaraḥ- (DN.IV.141)
219 balavajā (v.163) karkaṭak, vaṃś, kāntāraḥ, veṇuniḥ, sṛtaḥ, pauṇḍrakaḥ, rasālaḥ, sukumārakaḥ - (DN.IV.120)
220 vīraṇam (v.164) samagandhikam, raṇapriyam, vīrataram, vīram, vīraṇamūlikā - (DN.III.11)
221 ābayam (v.165) sunālam, layam, laghu, iṣṭakāpathakam, śīghram, dīrghamūlam, jalāśayam - (DN.III.86)
222 katṛṇam (v.166) śakaliḥ, bhūribhūtikam, tatam, dhyānakam, bhūmakam, pauram, mudgalam, devajādhakam - (DN.I.80)
223 chatrā (v.167) rauhiṇaḥ, bhūtiḥ, bhūmikaḥ, kuṭumbakaḥ, mālātṛṇāḥ, āticchatrakaḥ
Like what you read? Consider supporting this website: