Amarakoshodghatana of Kshirasvamin (study)

by A. Yamuna Devi | 2012 | 77,297 words | ISBN-13: 9788193658048

This page relates ‘Padacandrika’ of the study on the Amarakoshodghatana of Kshirasvamin (in English) which represents a commentary on the Amarakosha of Amarasimha. These ancient texts belong the Kosha or “lexicography” category of Sanskrit literature which deals with the analysis and meaning of technical words from a variety of subjects, such as cosmology, anatomy, medicine, hygiene. The Amarakosa itself is one of the earliest of such text, dating from the 6th century A.D., while the Amarakoshodghatana is the earliest known commentary on that work.

Appendix II - Padacandrikā

dvādaśādityaścaitrādiṣu tapanti ye |
viṣṇuyamavivasvanto'ṃśumān parjanya ityapi ||
varuṇendradhātṛmitrāḥ pūṣāstvaṣṭā bhagaḥ paraḥ |
kraturdakṣo vasuḥ satyaḥ kālaḥ kāmo dhṛtiḥkuruḥ ||
purūravā mādravāśca viśvedevā daśa smṛtāḥ |
dhruvo dhavaśca somaścaviṣṇuścaivānilo'nalaḥ ||
pratyūṣaśca prabhāsaśca āṣṭaite vasava smṛtāḥ |
prāṇāpānāvudānāśca samāno vyāna ityapi ||
cakṣuḥ śrotraṃ raso ghrāṇaḥ sparśo buddhirmanastathā |
dvādaśaite hi tuṣitā devāḥ svārociṣe'ntare ||
ātmā jñātā damo dāntaḥ śāntirjñānaṃ śamastapaḥ |
kāmaḥ krodho mado moho dvādaśā'bhāsvarā ime ||
vāyuskandhāḥ sapta teṣāmekaikaḥ sapta saptabhiḥ |
āmeghādevāvahādi ruparyuparisaṃsthitāḥ ||
dvau śukla dyotirādityau nando haristapāstathā |
citrajyotiḥ satyajyoti rjyotimān skanda āvahaḥ ||
ṛtajit satyajit senājida mitrāvamitrajit |
bhūrimitrasuṣeṇau cetyabhānoḥ pravaho gaṇaḥ ||
ṛtaḥ satyo dhruvo dhartā vidhartā ca vidhāraṇaḥ |
varuṇaśca tṛtīyo'yamācandrādudvaho gaṇaḥ ||
ghāsvānto naya ugraśca bhīmaḥ kṣemaḥ (pa) śca sāhvayaḥ|
ābhiyugmo'tha cābhedyaścaturthaḥ saṃvaho gaṇaḥ ||
syustādṛgīdṛganyādṛkpratidṛṅmitasammitāḥ |
sambhavaścetyagrahebhyaḥ pañcamo vivaho gaṇaḥ ||
īdṛkṣaḥ puruṣo'nyādṛg yamitā samadṛk tathā |
kṣāmaśca pratidṛkṣaścetyasaptarṣeḥ parāvahaḥ ||
marudindraḥ sarabhasaḥ sāmajño mānuṣo viśaḥ |
devīviṣo'ndhadharmā ca skandaḥ saptama ādhruvāt ||
mahārājikāstu satyasudhanvasavanādayaḥ viṃśatyadhika—śatadvayasaṅkhyātā
granthagauravabhayānna darśitāḥ | sādhyā āpi dvādaśaiva |
mano mantraśca prāṇaśca nayo pāno harastathā |
nārāyaṇo naraścaivaṃ haṃsaścittistathā vibhuḥ |
prabhuśca dvādaśaivaite sādhyā rudrāḥ punastvime |
vahano nairṛtiḥ sarpo mṛgavyādhakapālinau ||
ājairkapādahirbudhnaḥ senānīraparājitaḥ |
mahātejāḥ piṇākī ca kvacidaṅgārakādayaḥ ||
rudrā dhṛtikurusthane kvacittu dhurilocanau |
tathādityaprabhṛtayaḥ kvacitanyādṛśāstvime ||
prayojanavaśāttarpaṇādau purāṇabhedataḥ ||

Like what you read? Consider supporting this website: