Amarakoshodghatana of Kshirasvamin (study)

by A. Yamuna Devi | 2012 | 77,297 words | ISBN-13: 9788193658048

This page relates ‘Flora (10): Roots’ of the study on the Amarakoshodghatana of Kshirasvamin (in English) which represents a commentary on the Amarakosha of Amarasimha. These ancient texts belong the Kosha or “lexicography” category of Sanskrit literature which deals with the analysis and meaning of technical words from a variety of subjects, such as cosmology, anatomy, medicine, hygiene. The Amarakosa itself is one of the earliest of such text, dating from the 6th century A.D., while the Amarakoshodghatana is the earliest known commentary on that work.

Flora (10): Roots

(a) Citrā (II. 4. 88; p. 103):

Upacitrā is given as a synonym of citrā. Citing Dhanvantari Nighaṇṭu (I.229) Kṣīrasvāmin observes that in the dvyarthakoṣa (2/60) upacitrā denotes dantī and remarks that Amara has mistaken dantī for dravantī

āha ca—
dravantī śaṃvarī citrā
nyagrodhī mūśikāhvayā |
pratyekaśreṇī vṛṣā caṇḍā putraśreṇyākhuparṇikā |
?[™]rthe
upacitrā dantī pṛśniparṇī ceti dantyāṃ dravantī bhrāntyā granthakadupacitrāmāha |

(b) Viśvā (II. 4. 100; p. 106)[1]

[Aconitum heterophyllum:]

Amarakośa mentions viṣā and mahauṣadha as other synonyms of viśvā.

Kṣīrasvāmin observes that in Dhanvantari nighaṇṭu (I. 10) mahauṣadha is not mentioned as a synonym of viṣā or Viśvā and that in the tryarthakoṣa too mahauṣadha is used to denote viṣam and not viṣā which is mistaken by Amara—

āha ca—
ātiviṣā śuklakandā jñeyā viśvā ca bhaṅgurā |
śyāmakandā prativiṣā
śṛṅgī copaviṣā viṣā tathā |
mahauṣadhaṃ tu viṣaṃ nātiviṣā |
tryarthe tu hi mahauṣadhaṃ
viṣaṃ śuṇṭī laśunaṃ ceti |
viṣā śabdaṃ buddhvā bhrānto'yam |

(c) Puṣkaramūla (II. 4. 146; p. 117):

Amarakośa gives kāśmīra and padmapatra as other synonyms.

Kṣīrasvāmin remarks that Amara has mistaken padmavarṇa for padmaparṇa and thus gives padmapatra

puṣkaramūle trīṇi nāmāni |
padmapatramiti
granthakṛd bhrāntaḥ padmaparṇamiti buddhavān |
kāśmīraṃ puṣkarajaṭā dhīraṃ
tadpadmavarṇakam |

(d) Kṣīrāvī (II. 4. 100; p. 106):

Amarakośa gives kṣīrāvī and dugdhikā as synonyms.

Kṣīrasvāmin quotes from Dhanvantari Nighaṇṭu (I. 134) and observes that the physicians read the text as kṣīrā and vikarikā but the author of Amarakośa reads these words as kṣīrāvī and vikarikā

āha ca—
dvitīyā kṣīrakākolī kṣīraśuklā payasvinī |
payasyā kṣīramadhurā vīrā kṣīrāvikārikā ||

ātra kṣīrāvī vīkāriketi ca granthakṛnmanyate |
kṣīreti vikāriketi tu vaidyāḥ |

Footnotes and references:

[1]:

viśvā viṣā prativiṣā ātiviṣopaviṣāruṇā | śṛṅgī mahauṣadhaṃ |

Like what you read? Consider supporting this website: