Amarakoshodghatana of Kshirasvamin (study)

by A. Yamuna Devi | 2012 | 77,297 words | ISBN-13: 9788193658048

This page relates ‘Economics (4): Measures, Weights and Coinage’ of the study on the Amarakoshodghatana of Kshirasvamin (in English) which represents a commentary on the Amarakosha of Amarasimha. These ancient texts belong the Kosha or “lexicography” category of Sanskrit literature which deals with the analysis and meaning of technical words from a variety of subjects, such as cosmology, anatomy, medicine, hygiene. The Amarakosa itself is one of the earliest of such text, dating from the 6th century A.D., while the Amarakoshodghatana is the earliest known commentary on that work.

Economics (4): Measures, Weights and Coinage

The term ‘measures’ plays an important role in trade. All the aspects of measures dealt with in trade and commerce are enlisted in Amarakośa such as–numerals[1], measures of length, weight, volume and currency are presented below:

(a) Three kinds of measures:

Māna (II. 9. 85; p. 219) –Measure: Amarakośa mentions yautava, druvaya and pāyya as kinds of measures. Kṣīrasvāmin explains that tulā etc., was measure of weight (unmāna), while aṅgulyādi was lineal measure (pramāṇa) and prastha and others are measure of volume (sarvatomāna or parimāṇa).

He justifies his explanation citing from an unknown source:

tatra tulādyunmānaṃ āṅgulyādi pramāṇaṃ prasthadi parimāṇaṃ yadāhuḥ—
ūrdhvaṃ mānaṃ
khilonmānaṃ parimāṇaṃ tu sarvataḥ |
āyāmastu pramāṇaṃ syātsaṃkhyā bhinnā
tu sarvataḥ |

Kṣīrasvāmin remarks in the context that Gauḍa was mistaken in identifying pautava with tulā and the rest; druvaya with prastha and others; and pāyya with hasta and so on–

pautavaṃ tulādi druvayaṃ prasthadi pāyyaṃ hastādīti gauḍo bhrāntaḥ |

Arthaśāstra denotes the superintendent of weights and measures as pautavādhyakṣa from which one can infer that pautava was the term for measure of currency which is also yautava as in Amarakośa

Thus it is inferred that yautava is measure of currency, druvaya-cubic and gravitational measure and pāyya–lineal measure.

(b) Measures of length:

Amarakośa mentions the measures of length in the Bhūmi varga and Kṣīrasvāmin gives some important notes on them.

Name of measure Its ratio as in Amarakośa Additional notes of Kṣīrasvāmin Kṣīrasvāmin's comments
Gavyūti (II. 1. 19; p. 73) 2 krośas  
Nalvaḥ (II. 1. 19; p. 73) 400 kiṣkus 100 hastas; hasta = kiṣku kiṣkurhastasteṣāṃ catuḥśatī nalvamiti mālā |
kātyastu
nalvaṃ hastaśatamāha
Yojanam (III. 5. 30; p. 353)   4 krośas yojanaṃ catuḥkrośī |


(c) Measures of weight mentioned in Amarakośa (II. 9. 86-7; p. 219):

Upakrama (II. 7. 13; p. 165)–Deliberate commencement: Amarakośa defines Upakrama as deliberate commencement.

Illustrating the word Kṣīrasvāmin records the view of Kātya that the measures of weights were deliberately commenced from the Nanda period–

upajñāya—
ārambhaṇamupakramaḥ yatkātyaḥ yasmātpravṛtta ārambhaḥ sa upakramaḥ nandasyopakramaḥ-nandopakramāṇi mānāni |

The details of measures of weight given by Amarakośa and Kṣīrasvāmin are presented in the table with comparison from two other mathematical texts–Sadratnāmalā and Bhākṣāli.

Kṣīrasvāmin's comments are as follows–

tathā dvekṛṣṇale rūpyamāṣa ityapi darśanāt |
āsmin kāle ādya ityeke yadāhuḥ māṣakaṃ sapta kṛṣṇalāḥ |
ākṣe ṣoḍaṣamāṣake māne dvau vartete yatsmṛtiḥ—
pañca kṛṣṇalako māṣaste
suvarṇastu ṣoḍaṣa |
kurudeśe prasiddho visto hemapalaṃ yanmālā—
palena hi
suvarṇasya kuruvistaḥ |

Name of measure Amarakośa Kṣīrasvāmin Sadratnāmalā Bhākṣāli
guñja 5 ādyamāṣaka Guñja = raktika 2 yavas  
Akṣa or karṣa 16 guñja   16 māṣas  
pala 4 karṣa   4 karṣa  
suvarṇa bista 1 gold akṣa      
kurubista 1 gold pala      
Tulā 100 palas   100 palas  
Bhāra[2] 20 tulās 2000 palas   2000 palas
Ācita 10 bhāras 20000 palas,
śākaṭa = bhāra and ācita
(āta eva śākaṭākhyopyāci ta iti punarācitaśabdena dyotayate)
   
1 māṣaka   10 grains /
7 kṛṣṇalas /
5 kṛṣṇalaka
5 guñjas  
Kākinī
(III. 5. 9; p. 346)
  ¼ māṣaka or ¼ paṇa;
kākiṇī nāma māṣakacaturthabhāgaḥ paṇacaturthabhāga ityeke |
   
rūpyamāṣa   2 kṛṣṇala    
suvarṇa   16 māṣas    


(d) Measures of Money:

Amarakośa mentions only kārṣika and paṇa kinds of coinage. Kṣīrasvāmin defines them as followskārṣāpaṇa and kārṣika are silver karṣas while the copper karṣa is paṇa. and approximately they are equal to 80 śvetakaskarṣasaṃbandhinā paṇyate vyavahriyate'nena rūpyarūpakeṇa kārṣāpaṇaḥ | karṣaḥ pramāṇamasya kārṣikaḥ | tāmramayaṃ karṣapramāṇaṃ tu rūpyaṃ paṇaḥ | tanmūlyaṃ copacārādaśītiḥśvetakāḥ |

(e) Measures of capacities/volume (II. 9. 88-9; p. 220):

Amarakośa mentions only the names of the measures of capacities such as–āḍhaka, droṇa, khārī, vāha, nikuñca, kuḍaba and prastha. Kṣīrasvāmin gives their ratios and remarks that this ratio is for measuring dry substances while the same measure are doubled for liquids.

also he adds that these measures also vary from place to place–

parimāṇa viśeṣā ete yadāhuḥ-
palaṃ praku
ñcakaṃ muṣṭiḥ kuḍavastaccatuṣṭayam |
catvāraḥ kuḍavāḥ prasthaścatuḥprasthamathāḍhakam |
āṣṭāḍhako bhaved droṇo dvidroṇaḥ śūrpa ucyate |
sārdhaśūrpo
bhavetkhārī dviśūrpā goṇyudāhṛtā |
tāmevabhāraṃ jānīyādvāhobhāra
catuṣṭayam |
śuṣkameyetvidaṃ mānaṃ dviguṇaṃ taddraveṣu tu |
tatra
deśabhedātsaṃkhyānyathātvaṃ tathā kvaciccaturāḍhako bhaved droṇaḥ ṣoḍaśa droṇā khārī viṃśatidroṇaḥ kumbhaḥ daśakumbho vāhaḥ |

The ratio of measure of volume is compared with other texts as presented below:

Name of measure Kṣīrasvāmin Mallinātha Kauṭilya Caraka Bhākshāli[3]
1 pala Prakuñcaka muṣṭi
(a handful)
Nikuñca = 1 /
4 māna
     
1 kuḍaba 4 palas 4 palas      
1 prastha 4 kuḍabas 4 mānas
(kuḍabas)
4 kuḍabas   4 kuḍabas
1 āḍhaka 4 prasthas 4 prasthas 4 prasthas   16 kuḍabas of liquid or 4 prasthas of liquid or grain
1 droṇa 8 āḍhakas /
4 āḍhakas
4 āḍhakas 4 āḍhakas   4 āḍhakas of grain
1 śūrpa 2 droṇas     2 droṇas  
1 khārī śūrpa /
16 droṇas
½ droṇa /
2 goṇī /
2 vāha /
8 śūrpas
16 droṇas 4 droṇas 720 prasṛtis of grain
1 kumbha 20 droṇas   20 droṇas    
1 goṇī or bhāra 2 śūrpas 2 kumbha 2000 palas 1 khārī  
1 vāha 4 bhāras /
10 kumbha
½ āḍhaka /
2 śūrpas /
4 śūrpas
10 kumbha    

Footnotes and references:

[1]:

Numerals–saṅkhyā is dicussed under section on “Education” in Chapter IV.

[2]:

The weight bearable by a man.

[3]:

Bhākshāli manuscript considers these as measures of weight, p. 121.

Like what you read? Consider supporting this website: