Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 55

atra jarāmaraṇakṛtaṃ duḥkhaṃ prānoti cetanaḥ puruṣaḥ /

jarākṛtaṃ maraṇakṛtaṃ jarāmaraṇakṛtam / tatra jarākṛtaṃ tāvadyathā balītaraṃgitagātratvam, daṇḍamantareṇa caṅkramaṇādiṣvapravṛttiḥ, sarvendriyāṇāṃ viṣayopabhogeṣvasāmarthyam, prabalakāsaśvāsatā, sāsrāvilekṣaṇatā, daśanānāmasthiratvam, varṇavikṛtiḥ, śaithilyamabhivyāhārasaṃgo mandā smṛtirityevamādi /
maraṇakṛtamapi pṛthivyādīnāṃ śarīrabhāvenāvasthitau sahabhāvapratipakṣatā svabhāvabhedavṛttisaṃgrahapanthivyūhāvakāśadānāderupakārasya pracyutiḥ / indriyādhiṣṭhānavikārācchabdasparśarūparasagandhānāṃ satāmagrahaṇamasatāṃ ca grahaṇamabhūtākāraṃ sambhavaviparītaṃ sarvārthānāṃ grahaṇam / tadyathā paurṇamāsyāṃ dakṣiṇataḥ khaṇḍasyendumaṇḍalasya piśācādīnāṃ pāṇḍarasya ca nabhasa ityādi / tathā vātādivaiṣamyātsamupajanitānekaprakāravyādhiḥ prabhraśyamānasakalendriyavṛttiḥ srastāṅgaḥ tāmrapītāsrāvilekṣaṇo bhramadāhaśvāsādiparigamāntarmarmasandhirjalārthaṃ diśo'valokayan sabrahmalokeṣvapi lokeṣu trātāramavindan rāgādyanekakālātpakvenātmagraheṇātmakāryakaraṇopahyimāṇabuddhirmandamandeṣvapi smṛtipralambheṣu dayitajanasyātmanaścānusmarandaśavidhātkuṭumbādyaḥ prabhraśyate so'yamavaśyambhāvī sarvasattvānāṃ prakṛṣṭodvegakārī cāvyutpannaścāparihāryaścāniyatakālaśca mahātmabhiḥ paramarṣyādibhirandhatāmisraśabdenāpadiṣṭo maraṇakṛtaṃ duḥkham / taccedaṃ duḥkhaṃ pradhānamahadahaṃkāratanmātrendriyabhūtaviśeṣalakṣaṇasya tattvaparvaṇaścaitanyāsambhavātpuruṣa eva caitanyaśaktiyogādupalabhyate / tadapi samīkṣyoktamācāryeṇa atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣa iti /
āha, janmakṛtasyopasaṃkhyānam / yathaiva hi jarāmaraṇaṃ cātmanaḥ prakṛṣṭodvegakārakamevaṃ janmāpi / tathā hyayaṃ māturudare jarāyupariveṣṭitaśarīro'medhyaparisnuto vraṇamātrāyāṃ garbhadhānyāṃ yathāsukhasambhavātparipītitagātro māturaśanādibhiḥ pīḍyamāno garbhāvāse duḥkhamanubhūya paścātsaṃvṛtenāsthidvayavivareṇa nissṛto mūtrarudhirakalilaiḥ pariṣiktagātro bāhyena vāyunā karaiśca saṃsparśadasibhiriva tudyamānaḥ svasaṃvedyaṃ duḥkhamātmani vartamānamākhyātumasamarthaḥ svasukhaduḥkhasāmanyātparatra parikalpitasukhaduḥkhabuddhibhirdṛḍhagātrairupacitakleśaiśca yātyamāno janmaduḥkhamanubhavati / tasmāttadapi vaktavyamiti /
ucyate- na, avyāpitavāt / mānuṣatiraścāmeva janmakṛtaṃ duḥkhaṃ bhavati na devānām / katham ? taḍidvilasitavatkṣaṇamātreṇa śarīraprādurbhāvāt / jarāmaraṇakṛtaṃ tu teṣvapi na nivartate / tasmātprādhānyādetadevopadiṣṭaṃ netaraditi /
āha, itaragrahaṇāprasaṃgaḥ, tulyatvāt / na hi devasthāneṣu jarāmaraṇaṃ śrūyate, tasmādavyāpitvāttayorapyagrahaṇaprasaṃgaḥ /
ucyate- na, smṛtivacanāt / jīryate'nayeti jarā kṣaya ityuktaṃ bhavati / sa ca devabhūmāvapi bhavati / kasmāt ? evaṃ hyāha-

rajoviṣaktiraṅgeṣu vaivarṇyaṃ mlānapuṣpatā /
patiṣyatāṃ devalokātprāṇināmupajāyate //

śakrādīnāṃ vyādhiśravaṇāccharīrakṣayaḥ / evaṃ hyāha- "tvāṣṭrīyaṃ sāma bhavati indraṃ kṣāmamapi na sarvabhūtāni prasvāpayituṃ nāśaknuvaṃ stametena sāmnā tvāṣṭrīyeṇāsvāpayaditi /" tathā prajāpatervāyurakṣayīt / dakṣābhiśāpācca somasya kṣayaḥ / tathā "prajāpatirvai somāya rājñe duhitḥradānnakṣatrāṇi, sa rohiṇyāmevāvasat / tānyapekṣyamāṇāni punaragacchan / tasmāt svānanupeyamānā punargacchati / tānyanvāgacchattāni punarayācata / tānyasmai na punaradadāt / sābravītsarveṣveva samāsata vasātha te punardāsyāmīti / sa rohiṇyāmevāvasattasminnanṛte yakṣmo'gṛhṇāt / candramā vai somo rāja yadrājānaṃ yakṣmogṛhṇāttadrājayakṣmasya janma / sa tṛṇamivāśuṣyat / sa prajāpatā anāthata / so'bravītsarveṣveva samāvadvasātha tvāto mokṣyāmīti / tasmāccandramāḥ sarveṣu nakṣatreṣu samāvadvasati / taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīmayā yajante nainaṃ yakṣmodamuñcadityādi /" tasmāddevabhūmāvapi jarākṛtaṃ duḥkhamasti / tathā maraṇakṛtaṃ bhūmyantaragamanāttatrotpannānāṃ yayātirudāharaṇam / yathā gopathabrāhmaṇam- "devānāṃ ha pañcadaśaśatāni āsaṃstāni brahmakilbiṣādakṣīyanta / tatastrayastriṃśadevāsata tadetadṛcāpyuktam / sodaryāṇāṃ pañcadaśānāṃ śatānāṃ trayastriṃśadudaśiṣyanta devāḥ / śeṣāḥ prāsīyanteti /" śvetāraṇye cāntakasya rudreṇa kṛtaṃ duḥkhamastīti / udāharaṇamātrādvā / athavodāharaṇamātrameva duḥkhānām / ādiśabdalopo vaktavyaḥ / jarāmaraṇakṛtamevodāharaṇatvenābhipretam / na punarduḥkhāntaram / kasmāt ? tatrāpi hyādiśabdalopa udāharaṇamātratvāt śaktyā parikalpayitumidamityucyate / na sarvaduḥkhāspadatvāt / sarveṣāṃ hi duḥkhānāmāspadaṃ jarāmaraṇakṛtaṃ sādhāraṇam / katham ? tadbandhumitrāṇāmapyudvegahetutvāt / na tu janmakṛtam, sambandhināṃ praharṣanimittatvāt / yataśca brahmādau stambaparyante jagati jarāmaraṇakṛtaṃ duḥkhaṃ na kaścidativartate /

liṅgasyavinivṛttestasmādduḥkhaṃ samāsena // ISk_55 //

sukhaleśasya tadvyāptatvāt / yāvadidaṃ liṅgaṃ na nivartate tāvadavaśyaṃ duḥkhena bhavitavyam / paryāyeṇa saṃskārasya sāmarthyāllokāntaropapatteḥ / tathā cāha-
sukhaṃ ca duḥkhaṃ ca hi saṃśayaṃ vāreṇāyaṃ sevate tatra tatra /
kathampunarduḥkhena vyāptaṃ sukhamiti cet, ābrahmaṇo'śuddhyātiśayopapatteḥ / tasyāśca duḥkhamūlatvāt / prajāpaterakṣirogaśravaṇāt, indrasya kāmopatāpāt / gautamaparibhāvād rambhāyāścābhiśāpātpāṣāṇabhāvopapatteḥ, nāgānāṃ sarpasatrāyāsāt, vaiśravaṇasya yaskābhiśāpāddhastibhāvopapattiḥ / jaratkāro pitḥṇāṃ ca garte'valambanāt, piśācānāṃ mantrauṣadhimaṅgalaprayogairudvāsanānmānuṣatiraścāṃ pratyakṣata eva prāyeṇa duḥkhāspadatvāt / tasmānnāsti saṃsāre kaścitpradeśo yatra saha liṅgenātmānaṃ duḥkhaṃ nāvāpnuyādityata evaṃ prayatitavyaṃ yena liṅgasyaivātyantocchedaḥ / tato hi sarvaduḥkhānāmatyantopaśamaḥ / samāsagrahaṇaṃ tu sukhamohayoravakāśadānārtham / anyathā saṃsāre tayorabhāva evābhyupagataḥ syāt // 55 //

Like what you read? Consider supporting this website: