Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 51

āha- prāgapadiṣṭamaṣṭadhā siddhiriti tadidānīmabhidhīyatāmiti / ucyate-

ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /

dānañca siddhayo'ṣṭau

tatroho nāma yadā pratyakṣānumānāgamavyatirekeṇābhipretamarthaṃ vicāraṇābalenaiva pratipadyate, sādyā siddhiḥ tārakamityapadiśyate- tārayati saṃsārārṇavāditi tārakam / yadā tu svayaṃ pratipattau pratihanyamāno gurūpadeśāt pratipadyate dvitīyā siddhiḥ sutāramityapadiśyate / katham ? sukhamanenadyatve'pi bhavasaṅkaṭāt tarantīti / yadā tvanyopadeśādapyasamarthaḥ pratipattumadhyayanena sādhayati tṛtīyā siddhiḥ tārayantamityapadiśyate / tadetat tāraṇakriyāyā adyatve'pi avyāvṛtatvāt mahāviṣayatvāt tārayantamityapadiśyate / ta ete trayaḥ sādhanopāyairābrāhmaṇaḥ prāṇino'bhipretamarthaṃ prāpnuvanti / āha ca- "sākṣātkṛtadharmāṇa ṛṣayo babhūvuḥ, te'parebhyo'sākṣātkṛtadharmebhya upadeśena mantrān samprāhurupadeśāya glāyanto'pare bilmagrahaṇāyemaṃ granthaṃ samāmnāsiṣurvedañca vedāṅgāni ceti" / bilmaṃ bhāsanam- samyak pratibhāsāya viśiṣṭaḥ saṃketa uktaḥ / eṣāṃ tu sādhanopāyānāṃ pratyanīkapratiṣedhāya duḥkhavighātatrayam / duḥkhāni trīṇi- ādhyātmikādīni /
tatra cādhyātmikānāṃ vātādīnāṃ siddhipratyanīkānāmāyurvedakriyānuṣṭhānena vighātaṃ kṛtvā pūrveṣāṃ trayāṇāmanyatamena sādhayati caturthī siddhiḥ pramodamityabhidhīyate / katham ? nivṛttarogā hi prāṇinaḥ pramodanta iti kṛtvā / yadā tvādhibhautikānāṃ mānuṣādinimittānāṃ siddhipratyanīkānāṃ sāmādinā yatidharmānuguṇena vopāyena pūrveṣāṃ trayāṇāmanyatamena sādhayati, pañcamī siddhiḥ pramuditamityabhidhīyate / katham ? anudvigno hi pramudita iti kṛtvā / yadā tu śītādīnyādhidaivikāni dvandvāni siddhipratyanīkāni svadharmānurodhena pratihatya pūrveṣāṃ trayāṇāmanyatamena sādhayati, ṣaṣṭhī siddhirmodanāmamityabhidhīyate / katham ? dvandvānupahatā hi prāṇino modanta iti kṛtvā / suhṛtprāptiḥ- yadā tu kṛśalaṃ saṃspṛṣṭaṃ sanmitramāśritya sandehanivṛttiṃ labhate, ramyakamiti saptamī siddhirapadiśyate / ramyo hi loke sanmitrasamparkaḥ, tasya saṃjñāyāṃ ramyameva ramyakam / dānam- yadā tu daurbhāgyaṃ dānenātītya pūrveṣāṃ trayāṇāmanyatamena sādhayati sāṣṭāmī siddhiḥ sadāpramuditamityabhidhīyate / subhago hi sadāpramudito bhavati, tasmāddaurbhāgyanivṛttiḥ sadāpramuditam / ityevametāḥ siddhayo'ṣṭau vyākhyātāḥ / etāsāṃ saṃśrayeṇābhipretamarthaṃ yataḥ saṃsādhayantītyataḥ pūrvācāryāgataṃ mārgamārurukṣustatpravaṇaḥ syāditi /
āha, kaḥ punaratra heturyena puruṣārthatvāviśeṣe sati guṇānāṃ sarvasiddhinimittaṃ tvanubhavatīti ?
ucyate- yasmāt

siddheḥ pūrvo'ṅkuśastrividhaḥ // ISk_51 //

sādhyapratipattisāmarthyasāmānyamaṅgīkṛtyāha siddheriti / pūrvo viparyayāśaktituṣṭilakṣaṇaḥ aṃkuśa ivāṃkuśaḥ, nivartanasāmānyāt / nityapravṛttasyāpi pradhānātsiddhisrotaso viparyayāśaktituṣṭipratibandhātsarvaprāṇiṣvapravṛttirbhavati / viparyayāttāvatsthāvareṣu / te hi mukhyāḥ srotaso viparyayātmānaḥ / aśaktestiryakṣu / te hi tiryaksrotaso'śaktyātmānaḥ / tuṣṭirdeveṣu / te hyūrdhvasrotasastuṣṭyātmānaḥ / mānuṣāstvarvāksrotasaḥ saṃsiddhyātmānaḥ / tasmātta eva tārakādiṣu pravartante / sattvarajastamasāṃ cāṅgāṅgibhāvaniyamādviparyayāśaktituṣṭibhiḥ pratihanyata iti na sarveṣāṃ sarvadā siddhirbhavati / ata etaduktaṃ siddheḥ pūrvo'ṅkuśāstrividha iti /
yathā ca sidddheḥ viparyayāśaktituṣṭayaḥ pratipakṣāḥ, evaṃ siddhirapi viparyayādīnām / hyutpannā sarvānetānnivartayati / katham ? aviparītajñānaṃ viparyayamatītānāgatavartamāneṣu sannikṛṣṭeṣu viprakṛṣṭeṣu indriyagrāhyeṣvatīndriyeṣu cāpratighātādaśaktiṃ puruṣasya prakṛtivikāravyatiriktasya darśanātsarvāsu bhūmiṣu tuṣṭim / evametāni srotāṃsi prāṇādayaḥ karmayonayaśca vyākhyātāḥ / eteṣāṃ mārge'vasthāpanātparāṃ siddhikaivalyalakṣaṇāmacireṇa prāpnoti / āha ca

yonīnāṃ sapramāṇānāṃ samyaṅmārge niyojanāt /
srotasāṃ ca viśuddhatvānnirāsaṅgamatiścaret // iti //

// 51 //

// iti yuktidīpikāyāṃ navamamāhnikam //

Like what you read? Consider supporting this website: