Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 50

tāsām

ādhyātmikyaścatasraḥ / prakṛtyupādānakālabhāgyākhyāḥ /

ādhyātmikī iti śarīraśarīriṇorviśeṣamupalipsamānena yoginā yadanātmanyātmabuddhiravasthāpyate khalvādhyātmikī siddhiḥ tuṣṭiḥ santoṣaḥ kṣema ityarthaḥ /
tāsāṃ prakṛtyākhyā / yadā vītāvītaiḥ pradhānamadhigamya tatpūrvakatvaṃ ca mahadādīnāṃ vikārāṇāmānantyācca pradhānātmanaḥ kṛtsnasya mahadādibhāvena vipariṇāmāsambhavādekadeśasyāprakṛtivikārabhūtasya bhoktṛtvamakartṛtvaṃ cādhyavasya saṅgadveṣanivṛttiṃ labhate, sādyā tuṣṭirambha ityabhidhīyate / kasmāt ? amitaṃ hi pradhānatattvaṃ bhāti jagadbījabhūtatvānmahadādibhāvapariṇāmena nyūnasyaikadeśasyātmana evāpūrāt / tadvyatirekeṇa cānyasyaikadeśasyobhayadharmiṇo bhoktṛbhūtasya sadbhāvātsaṃprakṣālane'pi cāpasaṃhṛtam, vaiśvarūpyasyānucchedāt / tathā ca śāstramāha- ambha iti guṇaliṅgasannicayamevādhikurute / guṇāśca sattvarajastamāṃsi / liṅgaṃ ca mahadādi atra sannihitaṃ bhavati / tadidaṃ pradhānamamitaṃ bhātyamitamupalabhyata ityambhaḥ / sa khalvayaṃ yogī pradhānalakṣaṇāṃ bhūmimavajitya tanmahimnā ca tadaśūnyaṃ dṛṣṭvā vyatiriktasya padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe prakṛtau layaṃ gacchati, tataśca punarāvartate / tasyāṃ ca tuṣṭāvanye sapta mahadādikāraṇino'varuddhā draṣṭavyāḥ / tatra yathā prādhānikasya puruṣe nāsti vijñānaṃ evamitareṣāmuttareṣu tattveṣu / mahatkāraṇinaḥ pradhāne'smitākāraṇino mahati, tanmātrakāraṇino'haṃkāre / tadekadeśāścaiṣāṃ bhoktāraḥ pūrvavat / atrāpi ca sattvādīnāṃ saṃhataviviktapariṇatavyastasamastānāṃ bhedādavidyāvacchedānantyamavaseyam /
āha, tuṣṭyavidyayorabhedaḥ lakṣaṇaikatvāt / aṣṭāsu prakṛtiṣvātmabuddhistuṣṭiḥ / tadeva ca tama ityavidyākāṇḍe nirdiṣṭam / tasmātpadārthasaṃkara iti /
ucyate- na, pratyayaviśeṣāt / tamaḥpradhānapuruṣopadeśe sati pratyayanirdidhārayiṣayā tayoḥ pradhānameva jyāyo na puruṣa ityabhiniviśeta / tuṣṭistu kiṃ paramityāśritya pravṛttaḥ pradhānajñānamātre santoṣātpadārthāntaraṃ vijñātumeva nādriyate / kiṃ ca prahāṇaviśeṣāt / nirūḍhamūlo hyanātmani ātmagraho jñānottarakālabhāvanayā prahātavyaḥ / tamobahulatvāttama ityabhidhīyate / pelavastu sattvabahulo darśanapraṇayastuṣṭiḥ / kiṃca tattvābhijayāt / vijitabhūmikasya hi yoginastanmāhātmyavaśīkṛtatvād bhūmyantare pravṛttistuṣṭiḥ / itarasya tvabhiniveśamātramevetyanayorviśeṣaḥ / tasmānna padārthasaṃkara iti vyākhyātā prakṛtyākhyā tuṣṭiḥ /
yadā tu satyapi prakṛtisāmarthye nānapekṣya yathāsvamupādānaṃ bhāvānāmutpattiḥ sambhavati prakṛtyaviśeṣe sarvakālamutpattiprasaṃgāt, prakṛtikṛtyamevedaṃ viśvamityabhyupagacchatastadaviśeṣād goḥ puruṣādutpattiprasaṃgaḥ, puruṣasya mahiṣāt / kiṃ ca jātyabhedaprasaṃgāt / prakṛtikṛtyamidaṃ viśvamityabhyupagacchato jātibhedo na syāt, tadaviśeṣāt / dṛṣṭaṃ tūpādānājjātyanuvidhānaṃ bhāvānām / tasmāttadeva kāraṇatvena parikalpayituṃ nyāyyam / upādānaikadeśa eva ca kāryakāraṇavidhātmā bhoktetyetasmād darśanātsaṅgadveṣanivṛttiṃ labhate, dvitīyā tuṣṭiḥ salilamityabhidhīyate / kathaṃ punaretatsalilam ? satyupādāne vikāro līyata iti / tathā ca kṛtvā śāsramāha "salilaṃ salilamiti vaikārikopanipātamevādhikurute, sati tasmiṃllīyate jagaditi" / sa khalvayaṃ yogī pārthivānavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe pṛthivyādiṣu līyate / tataśca punarāvartate /
yadā ca satyupādānasāmarthye na tāvataiva bhāvānāṃ prādurbhāvaḥ kiṃ tarhi sannihitasādhanānāmapi kālaṃ pratyapekṣā bhavati- kālaviśeṣādbījādaṅkuro jāyate, aṅkurānnālaṃ, nālātkāṇḍam, kāṇḍātprasava ityādi / anyathā tūpādānānāṃ sannidhānamātrātkṣaṇenaivāmīṣāmavasthāviśeṣāṇāmabhivyaktiḥ syāt / kiṃca kālaviparyayeṇotpattiprasaṃgāt / na caitadiṣṭam / kiṃ ca tadanabhidhānāt / dṛśyante ca prāṇināṃ kālānurūpāḥ svābhāvāhāravihāravyavasthāḥ / tasmādasāveva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate, tṛtīyā tuṣṭirogha ityabhidhīyate / kathaṃ punarayaṃ kāla ogha ityucyate ? salilaughavatsarvābhyāvahanāt / tadyathā salilaughastṛṇaṃ kāṣṭhamaśmānaṃ prāṇinaṃ svamūrtisaṃsṛṣṭaṃ sarvamevābhyāvahati, evamayaṃ kālo garbhādbālyaṃ, bālyātkaumāraṃ, kaumārādyauvanaṃ, yauvanātsthāviryam, sthāviryānmaraṇaṃ, tathā bījānmūlaṃ mūlādaṅkuramiti vahati / tathā cāha

yāmeva prathamāṃ rātriṃ garbhe bhavati pūruṣaḥ /
saṃprasthitastāṃ bhavati sa gacchanna nivartate //

tasmādoghasāmānyādoghaḥ kālaḥ / sa khalvayaṃ yogī kālamavajitya padārthāntarābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti manyate / dehabhede ca kālamanupraviśati / tataśca punarāvartate /
yadā tu satyapi kālasāmarthye bhāvānāmutpattiḥ bhāgyānapekṣate / kasmāt ? tatsannidhāne'pyaprādurbhāvāt / satyapi sādhanasāmarthye kālaviśeṣe ca kasyacidutpattirbhavati kasyacinneti / tasmādasti kāraṇāntaraṃ yadapekṣya bhāvānāmutpattiranutpattiśca / kiṃ cābhyutthānānupapattiprasaṃgāt / kālamātrātphalaṃ bhavatītyetadicchataḥ śāstrokteṣu kriyāviśeṣeṣvabhiṣecanavratopavāsāgnihotrādiṣvabhyutthānaṃ na syāt / kasmāt ? ānarthakyāt / asti ca, tasmānna kālanimittā bhāvānāmutpattiḥ / kiṃ ca tadanuvidhānāt / dṛśyante khalvapi prakṛtyupādānakālāviśeṣe'pi bhāgyaviśeṣātphalaviśeṣāḥ / tasmāttatsaṃkāra eva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate / caturthī tuṣṭirvṛṣṭirityabhidhīyate / kathaṃ punarvṛṣṭirityucyate / sarvasattvāpyāyanāt / yathā hi śīrṇānāmapi tṛṇalatādīnāṃ vṛṣṭiṃ prāpya punarāpyāyanaṃ bhavati, evameva sarveṣāṃ prāṇināṃ bhāgyavipariṇāmātpunarāpyāyanaṃ bhavati / tasmādvṛṣṭisāmyād bhāgyākhyā tuṣṭirvṛṣṭirityabhidhīyate / śāstramapyāha- "vṛṣṭirvṛṣṭiriti śriya evopanipātamadhikurute / hi vṛṣṭivatsarvamāpyāyatīti /" sa khalvayaṃ yogī bhāgyānyavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / sa tasyāmeva dehabhede līyate / tataśca punarāvartata iti /
āha, kālabhāgyayorapratipattiḥ, samākhyāparijñānāt / prakṛtyātmakasya tāvadyogino'ṣṭau prakṛtayo viṣaya ityuktaṃ purastāt / upādānātmakasya ca pṛthivyādīni mahābhūtāni / kālabhāgyayostu na tathoktam / tasmādvaktavyaṃ kasya tattvasyaiṣā samākhyeti ?
ucyate- na, uktatvāt / prāgevaitadapadiṣṭaṃ na kālo nāma kaścitpadārtho'sti / kiṃ tarhi kriyāsu kālasaṃjñā / tāśca karaṇavṛttiriti / pratipāditam / na cānyā vṛttirvṛttimataḥ / tasmātkāraṇacaitanyapratijñaḥ kālātmaka iti / bhāgyasaṃjñā tu dharmādharmayoḥ / tau ca buddhidharmāviti prāgapadiṣṭam / tasmādbhāgyavādī buddhicaitanika iti /
āha, na tuṣṭyantaratvāt / prakṛtitvānmahānpūrvaṃ prakṛtyākhyāyāṃ tuṣṭāvavaruddhaḥ / tasyedānīṃ tuṣṭyantaratvena parikalpanaṃ nātisamañjasamiti /
ucyate- mahāṃstarhi pūrvatuṣṭiviṣayabhāvādapakṛṣyata iti / kāryakaraṇavṛttikriyārūpāṃ vṛttimaddyotyāṃ parikalpya tasyāṃ kālatvamayamāha / mahataśca rūpaṃ dharmādikaṃ mahato'rthāntaraṃ bhāgyamiti bhāgyavān / athavā bāhya evāyaṃ kālaḥ karmakāraṇaṃ nirdiśyate / tatra cānye'pi svamatiparikalpitapadārthāntarātmabhāvagrahā eveti sāṅkhyāḥ pravādinaḥ pratikṣiptā boddhavyā iti /
apara āha, prakṛticaitanikaḥ pradhānabhāvāśādyupādānakālabhāgyavādino mahadahaṅkāratanmātravādina iti / tadetadapasiddhatvādayuktam / na hi mahadahaṅkāratanmātralakṣaṇāḥ prakṛtaya upādānakālabhāgyabhāvena prasiddhāḥ / tasmādidamapyayuktam / evametā ādhyātmikyaścatasrastuṣṭayaḥ /

bāhyā viṣayoparamāt pañca ca nava tuṣṭayo'bhihitāḥ // ISk_50 //

caśabdo'vadhāraṇārthaḥ / avyutpannātmavicārasya yogino viṣayadoṣadarśanamātrātsaṃgadoṣanivṛttirbāhyā tuṣṭiḥ / tatra yadārjanadoṣamavagacchati na tāvatsarvasyābhijātirastīti arthināvaśyaṃ viṣayārjane vartitavyam / teṣāmasvābhāvikatvātkvacidevāvasthitirityuktaṃ prāk / kiṃ ca sapratyanīkatvāt / svābhāvikamavasthānaṃ viṣayāṇāmaparikalpyāpi yadā pratigrahādibhirarjanaṃ pratyādriyate tadapyayuktam / kutaḥ ? sapratyanīkatvāt / evamapi nāsti kaścidapratyanīka viṣayopārjanāya iti tadvighāte'vaśyaṃ prayatitavyam / sa ca yadi pratiyatamānaḥ pratyanīkivighātaṃ kuryātparopaghātenātmānugrahānuṣṭhānācchāstravirodhaḥ / yasmādāha-

na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ /
eṣa saṃkṣepato dharmaḥ kāmādanyaḥ pravartate //

punarapyāha-

prāṇināmupaghātena yo'rthaḥ samupajāyate /
so'napekṣaiḥ prahātavyo lokāntaravighātakṛt //
tasmātsaṃghātamātratvātsattvādīnāṃ ghaṭādivat /
ābrahmaṇaḥ parijñāya dehānāmanavasthitim //
satyaṃ sadbhirādīptaṃ tṛṇolkācapalaṃ sukham /
sudṛḍhairna nipātavyaṃ duḥkhairdehāntarodbhavaiḥ //

atha punarayaṃ pratyanīkairvihanyate, tato'sya viṣayābhāvaḥ / sukhārthaṃ ca pravṛttasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate, pañcamī tuṣṭiḥ sutāramityabhidhīyate / kathaṃ punaḥ sutāramityucyate ? sukhamanenopāyena taranti viṣayasaṃkaṭamiti sutāram /
yadā tu yogī pūrvadoṣādhigame'bhijātyā yatnārjitaviṣayatve sati rakṣādoṣamupanyasyati / katham ? bhoktṛbhogyabhāvāvyatirekāt sarvaprāṇisādhāraṇā viṣayāḥ, tasmātteṣāṃ rakṣā vidheyā / tasyāṃ ca pravartamāno yadi paramuparundhyāt tadā pūrvoktadoṣaḥ, athātmānaṃ, viṣayābhāvaḥ / rātrindivaṃ ca tadekāgramanasaḥ sukhārthaṃ pravṛtasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate / ṣaṣṭhī tuṣṭiḥ supāramityabhidhīyate / kathaṃ punaḥ supāramityucyate ? sukhamanena pāraṃ viṣayārṇavasya prayāntīti /
yadā tu sati pūrvadoṣe, sati grāmanagaranigamasanniveśādyupāyānuṣṭhānādvā kṛtaviṣayarakṣo yogī kṣayadoṣamupanyasyati / katham ?

yena dravyeṇa mohādvarantumicchanti dehinaḥ /
tadevaiṣāṃ vināśitvād bhavatyaratikāraṇam //
yatnopāttāḥ suguptāśca viṣayā viṣayaiṣiṇām /
paśyatāmeva naśyanti budbudāḥ salile yathā //
na tadasti jagatyasminbhūtaṃ sthāvarajaṅgamam /
pratyakṣato'numānādvā vināśo yasya nekṣyate //
tasmādvināśiṣvāsaktānāṃ putradāragṛhādiṣu /
mameti buddhiṃ yatnena buddhimānvinivartayet //

iti etasmāddarśanānmādhyasthyaṃ labhate, saptamī tuṣṭiḥ sunetramityucyate /
kathaṃ punaḥ sunetramityucyate ?
sukhamanenātmānaṃ kaivalyāvasthāṃ nayantīti sunetram /
yadā tu satsu pūrvadoṣeṣu prasaṅgadoṣamupanyasyati / katham ? prāptaviṣayāṇāmindriyāṇāṃ tadabhilāṣānnivṛtistatsukham / viṣayajighṛkṣayā ca duḥkham / prāptirapyeṣāmanupaśāntaye tadupabhogakauśalāya ca / yasmādāha-

yadā prabandhādviṣayī viṣayānupasevate /
tadāsyetastvabhiprāyaḥ sutarāṃ saṃpravartate //
ato'pi yena puruṣaḥ śamayed vaḍavānalam /
nendriyāṇyupabhogena viṣayebhyo nivartayet //
tasmādviṣayasamparkamasamarthaṃ nivartane /
indriyāṇāṃ parijñāya nirāsaṅgamatiścaret //

ityetasmād darśanānmādhyasthyaṃ labhate sāṣṭamī tuṣṭiḥ sumārīcamityucyate / kathaṃ sumārīcamityucyate ? arcateḥ pūjārthasya śobhanamarcitaṃ viṣayasaṃganivṛttasya yogino'vasthānaṃ bhavati /
yadā tu pūrvadoṣeṣu hiṃsādoṣamupanyasyati / katham ? anupahatyānyabhūtāni viṣayabhogānupapatteḥ / upabhogo hi nāma manojñābhyavahāraḥ, strīsevā, hayagajanarādibhiryānamityevamādi / tatra manojñābhyavahāracikīrṣuṣā tadaṅgānāṃ go'jāvibalīvardastrīpuruṣādīnāmavaśyamupaghātaḥ kāryaḥ / anupaghāte viṣayānupapattiprasaṃgaḥ / striyamāsevamānenānyāsāṃ strīṇāṃ mātṛpitṛbhrātṛprabhṛtīnāṃ ca, anyathā tadabhāvo hayādīnām / tasmādupabhogārthināvaśyamanyopaghātaḥ kāryo nihitadaṇḍena viṣayopabhogastyājya iti / āha ca

yathā yathā hi viṣayo vṛddhiṃ gṛhṇāti dehinām /
apaghātastadaṅgānāṃ tathaivāsya vivardhate //
tasmādanicchannanyeṣāṃ prāṇināṃ dehapīḍanam /
santoṣeṇaiva varteta tyaktasarvaparicchadaḥ //
satyavācaḥ praśāntasya sarvabhūtānyanicchataḥ /
bhāvāndhakārāntajñānamacireṇa pravartate //

ityetasmāddarśanānmādhyasthyaṃ labhate, navamī tuṣṭiruttamābhayamityapadiśyate / katham ? uttamaṃ hi prāṇināṃ sarvebhyo hiṃsābhayamiti tadapagamāduttamābhayamiti /
āha, arjanarakṣaṇalakṣaṇayorapi tuṣṭyoḥ paropaghātadoṣāḥ, apadiṣṭo'syāmapi ca / tatra kathamanayorviśeṣaḥ pratipattavya iti ?
ucyate na, viṣayabhedāt / tatra yeṣāmarjanarakṣaṇe pratyādriyate viṣayī tadarthinā pratyanīkānāmavaśyamabhighāto'nuṣṭhātavya ityādāvuktam / iha tu yeṣāmevārjanarakṣaṇe tadanupaghātenāśakyo viṣayopabhoga ityetadvivakṣitam / tasmādasaṃkīrṇametadityevamambhaḥprabhṛtayo nava viṣayebhyaḥ saṃgadveṣanivṛttihetavo vyākhyātāḥ / te jñānavirahitānāṃ yogināṃ tuṣṭiśabdavācyatāṃ labhante / jñānināṃ tu vairāgyaparvasaṃjñitā svāsu svāsu tattvabhūmiṣu siddhā eveti // 50 //

Like what you read? Consider supporting this website: