Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 48

vistareṇa tu padārthaśatasahasramānantyaṃ lakṣaṇānām /
kathamityucyate yasmāt-

bhedastamaso'ṣṭavidhaḥ

ya ete pañca viparyayabhedā vyākhyātāḥ teṣu tamaso'ṣṭavidho bhedaḥ / katham ? paravijñānamāśritya pravṛttasyāṣṭāsu prakṛtiṣvaparāsu parābhimānagrahāt /

mohasya ca

kim ? aṣṭavidho bheda iti / caśabdātkāryakaraṇasāmarthye'ṣṭavidhe'ṇimādāvahamiti pratyayaḥ /

daśavidho mahāmohaḥ /

mātṛpitṛbhrātṛsvasṛpatnīputraduhitṛgurumitropakārilakṣaṇe daśavidhe kuṭumbe yo'yaṃ mametyabhiniveśaḥ / dṛṣṭānuśravikeṣu śabdādiṣvityapare / sa daśavidho mahāmohaḥ parisaṃkhyāyate /

tāmisro'ṣṭādaśadhā

aṣṭavidhe kāryakaraṇasāmarthye daśavidhe ca kuṭumbe viṣayeṣu yaḥ pratihanyamānasyāveśaḥ /

tathā bhavatyandhatāmisraḥ // ISk_48 //

tatheti sāmānyātideśārthaḥ / andhatāmisro'ṣṭādaśadhaiveti / katham ? asāvapyaṣṭavidhātkāryakaraṇasāmarthyāddaśavidhācca kuṭumbātpratyavasānasya viṣādaḥ /
evamete pañca viparyayabhedāḥ svalakṣaṇato viṣayaviśeṣā lakṣitāḥ / tatrāpi cāṣṭāsu prakṛtiṣu sattvarajastamasāṃ saṃhataviviktapariṇatavyastasamastānāṃ paratvābhimānabhedādekaikā prakṛtiḥ pañcadaśabhedā / ata eva te'ṣṭau pañcadaśa viṃśaṃ śataṃ ca bhavanti / yathā mokṣe pravṛttasya evaṃ dharmakāmeṣvapi / ekaḥ padārtho vistareṇa parisaṃkhyāyamāno'nantabhedaḥ sampadyate / nidarśanamātrametadācāryeṇa kṛtam / evamaśaktyādiṣvapi lakṣaṇāntareṣu yojyam / seyamavidyā pañcaparvā saprapañcā vyākhyātā / tadanantaroddiṣṭānaśaktibhedānvakṣyāmaḥ // 48 //

Like what you read? Consider supporting this website: