Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 47

kathamityucyate-

pañca viparyayabhedā bhavanti

tamo moho mahāmohastāmisro'ndhatāmisra iti / tatrāśreyasi pravṛttasya pratyayāvare śreyo'bhimāne ādyo viparyayastama ityabhidhīyate / bhautikeṣvākāreṣu śiraḥpāṇyādiṣvātmagraho yo'yaṃ vyūḍhoraskaḥ sitadaśanastāmrākṣaḥ pralambabāhuḥ so'hamiti / tathā śravaṇasparśanarasanaghrāṇavacanādānaviharaṇotsargānandasaṃkalpābhimānādhyavasāyalakṣaṇāsu karaṇavṛttiṣvahaṃ śrotā draṣṭā cetyevamādirādyakālapravṛtto grahaḥ sarvasmādavaro moha ityucyate / kathaṃ punarayamavaraḥ ityucyate pūrvaṃ śarīrendriyavyatiriktamupalabdhumicchansaukṣmyāttattadanadhigame bhūtākāramabhūtaṃ pramāṇaṃ paraparikalpitaṃ vānumanyeta, svayaṃ parikalpayediti na mārgād dūrāpagatametat / ayaṃ tu pratyakṣādigatotpattisthitivināśeṣvanekarūpakeṣu kāryakaraṇeṣvahamiti abhimanyate, tasmātpūrvasyādavaraḥ / bāhye tu viṣaye mamedamityabhiniveśaḥ pūrvasmādavara ityucyate / pūrvaḥ śarīriṇo'pratyakṣatvātkaraṇavṛttyaviśeṣād vātmavṛtteḥ kāryakaraṇe kuryādātmabuddhimiti śakyametad bhinnanimittākāradeśasvabhāvaprayojanānugrahopaghātotpattisthitivināśāṃśca mātṛpitṛputrabhrātṛputradāragohirāyavasanācchādanādīnayamakasmādātmatvena paśyati, tasmātpūrvasmādavaraḥ / krodhaścaturtho viparyayaḥ pūrvasmādavaraḥ tāmisra ityabhidhīyate / kathaṃ punarayaṃ pūrvasmādavara iti ? ucyate- pūrvo'bhiniveśapratiṣedhamabhyanujānāti / yadāsya bāhyadravyaviyoge kaścitkuśalasaṃsṛṣṭa evaṃ bravīti saṃsārasya ___ buddhāvavasthāpya vimṛśyatāṃ yāvadayaṃ kālo yadi kaścitpriyeṇāviyuktapūrvaḥ / tasmādāgamāpāyiṣu bāhyeṣu dravyeṣu viduṣā nābhiniveśaḥ kārya iti, tadā pratyāha satyamevametaditi / sannikṛṣṭastu viyogakāla iti na buddhiravasthāpayituṃ śakyate / krodhāviṣṭastu svavikalpitagrāhaviparītabuddhiraśakyo daṇḍenāpinivartayitum / tasmātpūrvasmādavaraḥ / maraṇaviṣādaḥ pañcamo viparyayaḥ pūrvasmādavaro'ndhatāmistra ityabhidhīyate / kathaṃ punarayaṃ pūrvasmādavara ityucyate- pūrvo'bhiniveśātpratiṣidhyamānaḥ pratīkāramantato jihvākṣinirīkṣato (?) nāpi tāvadārabhate / na tu brahmādau stambaparyante saṃsāre svanimittaniyatatamapātasya vināśasya kenacitpratīkāraḥ kṛtaḥ / tasmādaparihāryaṃ maraṇamanuśocatpūrvasmādavara iti / ete pañca viparyayabhedā bhavanti /

aśaktiśca karaṇavaikalyāt /

aṣṭāviṃśatibhedā

bhavatītyanuvartate / tatra bāhyakaraṇavaikalyaṃ saha manasaikādaśaprakāram / saptadaśavidhaṃ buddhivaikalyam / ete'śaktibhedāḥ /

tuṣṭirnavadhāṣṭadhā siddhiḥ // ISk_47 //

evaṃ caturvidhasya pratyayasargasya guṇavaiṣamyavimardena pañcāśadbhedā bhavanti // 47 //

Like what you read? Consider supporting this website: