Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 37

āha, kaḥ punaratra heturyena dvāritvāviśeṣe satyahaṃkāramanasī buddhau viṣayādhānaṃ kuruto na punaranayoḥ sākṣātpuruṣeṇa sambandha iti ?
ucyate-

sarva pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /

ahaṃkāramanasorhi, nāsti niścayarūpatā, saṃkalpābhimānamātrarūpatvāt / aniścitaviṣayayā ca karaṇavṛttyā puruṣasya samandho'narthakaḥ syāt / svayaṃ niśceturasya kartṛtvaṃ syāt / tataścāmiśraniścayakāraṇatvādayamapyāmiśrarūpaḥ syāt / sarvaṃ caitaduktottaraṃ niścayarūpā hi buddhiḥ / atastadvṛttyupanipātī viṣayaḥ sannidhānamātrātpuruṣeṇa saṃcetito nāsyaudāsīnyaṃ bādhitumutsahate, no khalvapyānarthakyamanuṣajyate / etaduktaṃ sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiriti /
āha, evamapi śabdādilakṣaṇo viṣayaḥ prakṛtaḥ, sa ca buddhyā sarvaḥ pratipādyate / tatra viṣayāntaramapyasti pradhānapuruṣāntaralakṣaṇam / tathā cāhuḥ / "upabhogasya śabdādyupalabdhirādiḥ guṇapuruṣopalabdhirantaḥ" / tasmāttatpratipattyarthaṃ karaṇāntaraṃ vaktavyamiti /
ucyate- na vaktavyam / kiṃ kāraṇam / yasmāt

saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam // ISk_37 //

yato yasmātkāraṇāt buddhireva hi kāṣṭhāpannena tamasābhibhūtatvāddharmādīnāṃ sattvadharmāṇāṃ prakṛtibhūtānvikārabhūtānparatantrānupakāryānupakārakānacetanānsaṃsargadharmiṇaśca guṇānātmatvenādhyavasya puruṣāyopaharati / sa ca mithyājñānābhyāsavāsanānurañjitaṃ buddhipratyayamanurudhyamāno darśitaviṣayatvāttathaiva pratipadyate / yadā tu dharmādyabhyāsāttamorūpāgame satyuttarottarāṇāṃ sattvadharmāṇamutkarṣastadā vinivṛttamithyāpratyayā vṛttiḥ / na prakṛtivikārabhūtaḥ svatantro'nupakāryo'nupakārakaścetano'saṃsargadharmā ca / tato viparītāśca guṇā iti śuddhādhyavasāyaṃ karoti / puruṣaśca paropahṛtapravṛttitvāttathaiva pratipadyate / tadetad guṇānāṃ puruṣasya cāntaraṃ dvayorapi niścayasvabhāvatvādasmātpūrvoktadharmabhede'pi sati sūkṣmaṃ gambhīraṃ durjñeyam / ataśca sūkṣmaṃ yad buddhimātramavalambya tadaviśiṣṭāyāścetanāśakaktergrāhyagrāhaka_____ // 37 //

Like what you read? Consider supporting this website: