Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 28

samadhigataṃ karaṇaparva / tasyedānīṃ vyastasamastavṛttayo vaktavyāḥ / sati cobhayābhidhāne vyastavṛttireva tāvaducyate, na samastavṛttiḥ / kiṃ kāraṇam ? prakaraṇaśeṣabhūtatvāt / śrotrādīnāṃ hi sadbhāvaprakaraṇamidamanukrāntam / sa caiṣāṃ sadbhāvaḥ śaktiviśeṣopālambhādityuktam / idānīmasau śaktiviśeṣo'smākaṃ vyastavṛttirityucyate / tasmāttadanukramaṇaṃ kariṣyāmaḥ /
āha, yadyevaṃ tasmāducyatāṃ tasya karaṇasya kasminnarthe vṛttiḥ, kiṃ lakṣaṇaṃ veti ?
ucyate- yaduktaṃ tasya kasminnarthe vṛttirityatra brūmaḥ

rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ /

rūpādiṣu śabdasparśarūparasagandheṣu svabhedabhinneṣu pañcānāṃ śrotratvakcakṣurjihvāghrāṇānāṃ śravaṇasparśanadarśanarasanaghrāṇalakṣaṇo vyāpāro vṛttirityucyate / tatra karaṇanirdeśe śrotrendriyasya prākpāṭhāttadviṣayanirdeśātilaṃghane prayojanaṃ nāstīti kṛtvā śabdādiṣu pañcānāmityeva paṭhitavyam / prāktanastu pramādapāṭhaḥ /
yatpunaretaduktaṃ kiṃlakṣaṇeti atra brūmaḥ- ālocanamātramiṣyate / ālocanaṃ grahaṇamityanarthāntaram / mātraśabdo viśeṣanivṛttyarthaḥ / tadyathā bhaikṣamātramasmingrāme labhyata ityukte nānyo viśeṣa iti jñāyate / chandromātramadhīte māṇavaka ityukte nānyadadhīta iti / evamālocanamātramindriyāṇāmiṣyate vṛttirityukte nānyo viśeṣa iti gamyate / tena kiṃ siddhaṃ bhavati ? yaduktamanyairācāryaiḥ sāmānyajñānamindriyāṇāṃ viśeṣajñānaṃ buddheriti tatpratiṣiddhaṃ bhavati /
āha, kaḥ punarasmindarśane doṣo yata etatpratiṣidyata iti ?
ucyate- sāmānyaviśeṣayoritaretarāpekṣatve satyekasminnavirodhādanyataraparikalpanānarthakyam / yadi khalvindriyasya sāmānyajñānaṃ na syāttena viśeṣāpekṣaṃ sāmānyaṃ sāmānyāpekṣaśca viśeṣa iti yatra sāmānyajñānaṃ tatra viśeṣajñānamapi na pratiṣidhyata ityubhayamapīndriyasya syāt / tataścāntaḥkaraṇaparikalpanānarthakyam / viśeṣavato vāntaḥkaraṇasya kaḥ sāmānyena virodha ityubhayasyāpi tatra sambhavādindriyānarthakyam / tasmādapratyayamindriyamiti / indriyasya cetpratyayaḥ syādyathā pratyayavato'ntaḥkaraṇasyāniyataviṣayatvam, evamasyāpi syāt na tu tadasti / tasmādapratyayamindriyamiti / kiṃca kālātivṛttiprasaṃgāt / indriyasya cetpratyayaḥ syādyathā pratyayavato'ntaḥkaraṇasya trikālaviṣayatvamevamasyāpi syāt / na tu tadasti / tasmādapratyayamindriyamiti / kiṃ cānyat smṛtyadarśanāt / indriyasya cetpratyayaḥ syādyathā pratyayavato'ntaḥkaraṇasyādirūpopapattirevamatrāpi syāt / na tu tadasti / tasmādapratyayamindriyaṃ siddhamiti /
ucyate- na kāraṇāntaraprasaṃgāt / yadi pradīpavadindriyaṃ prakāśakaṃ syāttena yathā tatprakāśiteṣu ghaṭādiṣvartheṣu karaṇāntaramārgaṇamevamatrāpi syāt / na caitadiṣṭam / ato na pradīpavadindriyaṃ prakāśakamiti / antaḥkaraṇasadbhāvādayuktamiti cet syānmatam- asti kāraṇāntaraṃ buddhilakṣaṇaṃ yadindriyeṇa pradīpavatprakāśitamarthaṃ gṛhṇāti / tasmātparavādānuvādo'yaṃ kriyate, na pratiṣedha iti / tacca naivam / kasmāt ? pradīpendriyayoranyatarānupādānaprasaṃgāt / indriyamapi prakāśakam, pradīpo'pi / tatrānyatarasyānupādānaṃ prasaktam / kasmāt ? na hyekārthakāriṇo yugapatkaraṇe sāmarthyamastīti / kiṃ cānyat / antaḥkaraṇahāneḥ / indriyeṇa pradīpavatprakāśitānbāhyānarthānsākṣādantaḥkaraṇaṃ gṛhṇātīti vadato'ntaḥkaraṇameva hīyate / tasmādayuktamantaḥkaraṇasya sāmarthyam / puruṣasyeti cenna karaṇānarthakyaprasaṃgāt / sākṣādviṣayagrahaṇasamarthaṃ puruṣamicchataḥ karaṇānarthakyaṃ prasajyate / tasmādyuktametat grāhakamindriyaṃ na tu pradīpavatprakāśakamiti /
āha, bhavatu tāvad grahaṇamātramindriyavṛttirapratyayā / grahaṇapratyayaprakāśābhedaḥ ?
ucyate- viṣayasamparkāttādrūpyāpattirindriyavṛttigrahaṇaṃ, tathā viṣayendriyavṛttyanukāreṇa niścayo gaurayaṃ śuklo dhāvatītyevamādiḥ pratyayaḥ / tathā viṣayasamparkāgame śrotrādivṛtteḥ tādrūpyāgamo vartamānakālatā, grahaṇasyānubhavāttu saṃskārādhānaṃ tatpūrvikā ca smṛtiriti trikālaviṣayā pratyayasyetyayamanayorviśeṣaḥ / bāhyastu prakāśo na viṣayarūpāpannaḥ / saṃskārāttu ghaṭādīnāṃ vyavadhānarūpaṃ pārthivaṃ chāyālakṣaṇaṃ vyañjakatvāya kalpate, cakṣuṣo'nugrahāya / ubhayorvā cakṣurviṣayayorityapare / tasmādupapannametat prakāśakaṃ pradīpādi, grāhakaṃ śrotrādi, vyavasāyakamantaḥkaraṇamiti /
atha karmendriyāṇāṃ vṛttirityucyate- naiyāyikāstvevamāhuḥ- ghrāṇarasanacakṣustvakcchrotrāṇīndriyāṇi bhūtebhyaḥ / bhūtebhya ityanena svaviṣayopalabdhilakṣaṇaṃ hīndriyāṇāṃ bhūtaprakṛtitve sati nirvahati (?) nānyathā / tāni punarindriyakāraṇāni pṛthivyaptejovāyurākāśamiti bhūtāni / ebhyaḥ pañcabhyo yathāsaṃkhyaṃ ghrāṇarasanacakṣustvakcchrotrāṇi pañcendriyāṇi bhavanti / bhūtaprakṛtitvamiti bhūtasvabhāvaṃ vyākhyāyamānaṃ pañcasvapi sambhavati / bhūtakāraṇatvaṃ tvanyeṣu caturṣu tathaiva / śrotre tu kathaṃcitkarṇaśaṣkulyavacchinnanabhobhāgābhiprāyeṇa vyavahārataḥ samarthanīyam / evaṃ bhautikānīndriyāṇi svasvaviṣayamadhigantumutsahanta iti tallakṣaṇatvameṣāṃ sidhyatīti, ato bhūtebhya ityuktam / etattu sāṃkhyācāryāṇāṃ neṣṭam / evaṃ hi sāṃkhyavṛddhā āhuḥ- āhaṅkārikāṇīndriyāṇi arthaṃ sādhayitumarhanti nānyathā / tathā hi kārakaṃ kārakatvādeva prāpyakāri bhavati / bhautikāni cendriyāṇi kathaṃ prāpyakārīṇi duravartini viṣaye bhaveyuḥ ? āhaṃkārikāṇāṃ tu teṣāṃ vyāpakatvāt / viṣayākārapariṇāmātmikā vṛttirvṛttimato'nanyā satī sambhavatyeveti suvacaṃ prāpyakāritvam api ca mahadaṇuguṇagrahaṇamāhaṅkāritve teṣāṃ kalpate, na bhautikatve / bhautikatve hi yatparimāṇaṃ karaṇaṃ tatparimāṇaṃ grāhyaṃ gṛhṇīyāt /
āha, atha karmendriyāṇāṃ vṛttiriti ?
ucyate-

vacanādānaviharaṇotsargānandāśca pañcānām // ISk_28 //

vākpāṇipādapāyūpasthānāṃ tu vacanādānaviharaṇotsargānandalakṣaṇā yathākramaṃ vṛttayaḥ pratyavagantavyāḥ / tatrocyate'neneti vacanam / tasmādya evārthapratyāyanasamartho varṇasamudāyaḥ padavākyaślokagranthalakṣaṇaḥ sa vāgindriyasyārtho nānyaḥ / ādīyate'nenetyādānam / āṅabhividhyarthe prayujyate / tataśca yadeva prakṣālanaparimārjanopasparśanādhyayanapraharaṇaśilpavyāyāmādi kṛtsnaṃ grahaṇaṃ sa indriyārthā nānyaḥ / viśiṣṭaṃ haraṇaṃ viharaṇam / ataśca yadeva samaviṣamanimnonnatacaṅkramaṇaparivartananāṭyavyāyāmādiḥ sa indriyārtho nānyaḥ / evamutkṛṣṭaḥ sarga utsargaḥ / nānyaḥ / ataśca ya evāśitapītavipariṇāmasya samyakstrotomārgānusāriṇo visargaḥ sa indriyārtho nānyaḥ / evamabhivyāpyānandamānandaḥ / tataśca ya evāsādhāraṇaprītinayanābhiniṣpattilakṣaṇaḥ sa indriyārtho nānyaḥ // 28 //

Like what you read? Consider supporting this website: